Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya, Viṣṇu, Vishnuism, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7702
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate / (1.2) Par.?
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ // (1.3) Par.?
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata / (2.1) Par.?
kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama // (2.2) Par.?
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat / (3.1) Par.?
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu // (3.2) Par.?
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak / (4.1) Par.?
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ // (4.2) Par.?
mahābhūtānyahaṃkāro buddhiravyaktameva ca / (5.1) Par.?
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ // (5.2) Par.?
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ / (6.1) Par.?
etatkṣetraṃ samāsena savikāramudāhṛtam // (6.2) Par.?
amānitvamadambhitvamahiṃsā kṣāntirārjavam / (7.1) Par.?
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ // (7.2) Par.?
indriyārtheṣu vairāgyamanahaṃkāra eva ca / (8.1) Par.?
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam // (8.2) Par.?
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu / (9.1) Par.?
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu // (9.2) Par.?
mayi cānanyayogena bhaktiravyabhicāriṇī / (10.1) Par.?
viviktadeśasevitvamaratirjanasaṃsadi // (10.2) Par.?
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam / (11.1) Par.?
etajjñānamiti proktam ajñānaṃ yadato 'nyathā // (11.2) Par.?
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute / (12.1) Par.?
anādimatparaṃ brahma na sattannāsaducyate // (12.2) Par.?
sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham / (13.1) Par.?
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati // (13.2) Par.?
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam / (14.1) Par.?
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca // (14.2) Par.?
bahirantaśca bhūtānāmacaraṃ carameva ca / (15.1) Par.?
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat // (15.2) Par.?
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam / (16.1) Par.?
bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca // (16.2) Par.?
jyotiṣāmapi tajjyotis tamasaḥ paramucyate / (17.1) Par.?
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam // (17.2) Par.?
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ / (18.1) Par.?
madbhakta etadvijñāya madbhāvāyopapadyate // (18.2) Par.?
prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi / (19.1) Par.?
vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān // (19.2) Par.?
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate / (20.1) Par.?
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate // (20.2) Par.?
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān / (21.1) Par.?
kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu // (21.2) Par.?
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ / (22.1) Par.?
paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ // (22.2) Par.?
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha / (23.1) Par.?
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate // (23.2) Par.?
dhyānenātmani paśyanti kecidātmānamātmanā / (24.1) Par.?
anye sāṃkhyena yogena karmayogena cāpare // (24.2) Par.?
anye tv evam ajānantaḥ śrutvānyebhya upāsate / (25.1) Par.?
te 'pi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ // (25.2) Par.?
yāvatsaṃjāyate kiṃcitsattvaṃ sthāvarajaṅgamam / (26.1) Par.?
kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha // (26.2) Par.?
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram / (27.1) Par.?
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // (27.2) Par.?
samaṃ paśyanhi sarvatra samavasthitamīśvaram / (28.1) Par.?
na hinastyātmanātmānaṃ tato yāti parāṃ gatim // (28.2) Par.?
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ / (29.1) Par.?
yaḥ paśyati tathātmānamakartāraṃ sa paśyati // (29.2) Par.?
yadā bhūtapṛthagbhāvamekasthamanupaśyati / (30.1) Par.?
tata eva ca vistāraṃ brahma sampadyate tadā // (30.2) Par.?
anāditvānnirguṇatvātparamātmāyamavyayaḥ / (31.1) Par.?
śarīrastho 'pi kaunteya na karoti na lipyate // (31.2) Par.?
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate / (32.1) Par.?
sarvatrāvasthito dehe tathātmā nopalipyate // (32.2) Par.?
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ / (33.1) Par.?
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata // (33.2) Par.?
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā / (34.1) Par.?
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param // (34.2) Par.?
Duration=0.093142032623291 secs.