Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam / (1.2) Par.?
yajjñātvā munayaḥ sarve parāṃ siddhimito gatāḥ // (1.3) Par.?
idaṃ jñānamupāśritya mama sādharmyamāgatāḥ / (2.1) Par.?
sarge 'pi nopajāyante pralaye na vyathanti ca // (2.2) Par.?
mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham / (3.1) Par.?
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata // (3.2) Par.?
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ / (4.1) Par.?
tāsāṃ brahma mahadyonir ahaṃ bījapradaḥ pitā // (4.2) Par.?
sattvaṃ rajastama iti guṇāḥ prakṛtisaṃbhavāḥ / (5.1) Par.?
nibadhnanti mahābāho dehe dehinamavyayam // (5.2) Par.?
tatra sattvaṃ nirmalatvātprakāśakamanāmayam / (6.1) Par.?
sukhasaṅgena badhnāti jñānasaṅgena cānagha // (6.2) Par.?
rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam / (7.1) Par.?
tannibadhnāti kaunteya karmasaṅgena dehinam // (7.2) Par.?
tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām / (8.1) Par.?
pramādālasyanidrābhistannibadhnāti bhārata // (8.2) Par.?
sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata / (9.1) Par.?
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta // (9.2) Par.?
rajastamaścābhibhūya sattvaṃ bhavati bhārata / (10.1) Par.?
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā // (10.2) Par.?
sarvadvāreṣu dehe 'sminprakāśa upajāyate / (11.1) Par.?
jñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta // (11.2) Par.?
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā / (12.1) Par.?
rajasyetāni jāyante vivṛddhe bharatarṣabha // (12.2) Par.?
aprakāśo 'pravṛttiśca pramādo moha eva ca / (13.1) Par.?
tamasyetāni jāyante vivṛddhe kurunandana // (13.2) Par.?
yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt / (14.1) Par.?
tadottamavidāṃ lokānamalānpratipadyate // (14.2) Par.?
rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate / (15.1) Par.?
tathā pralīnastamasi mūḍhayoniṣu jāyate // (15.2) Par.?
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam / (16.1) Par.?
rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam // (16.2) Par.?
sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca / (17.1) Par.?
pramādamohau tamaso bhavato 'jñānameva ca // (17.2) Par.?
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / (18.1) Par.?
jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ // (18.2) Par.?
nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati / (19.1) Par.?
guṇebhyaśca paraṃ vetti madbhāvaṃ so 'dhigacchati // (19.2) Par.?
guṇānetānatītya trīndehī dehasamudbhavān / (20.1) Par.?
janmamṛtyujarāduḥkhairvimukto 'mṛtamaśnute // (20.2) Par.?
arjuna uvāca / (21.1) Par.?
kairliṅgaistrīnguṇānetānatīto bhavati prabho / (21.2) Par.?
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate // (21.3) Par.?
śrībhagavānuvāca / (22.1) Par.?
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava / (22.2) Par.?
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati // (22.3) Par.?
udāsīnavadāsīno guṇairyo na vicālyate / (23.1) Par.?
guṇā vartanta ityeva yo 'vatiṣṭhati neṅgate // (23.2) Par.?
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ / (24.1) Par.?
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ // (24.2) Par.?
mānāvamānayostulyastulyo mitrāripakṣayoḥ / (25.1) Par.?
sarvārambhaparityāgī guṇātītaḥ sa ucyate // (25.2) Par.?
māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate / (26.1) Par.?
sa guṇānsamatītyaitānbrahmabhūyāya kalpate // (26.2) Par.?
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca / (27.1) Par.?
śāśvatasya ca dharmasya sukhasyaikāntikasya ca // (27.2) Par.?
Duration=0.078916072845459 secs.