Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Senses and world, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam / (1.2) Par.?
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit // (1.3) Par.?
adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ / (2.1) Par.?
adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke // (2.2) Par.?
na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā / (3.1) Par.?
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā // (3.2) Par.?
tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ / (4.1) Par.?
tameva cādyaṃ puruṣaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī // (4.2) Par.?
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ / (5.1) Par.?
dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat // (5.2) Par.?
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ / (6.1) Par.?
yadgatvā na nivartante taddhāma paramaṃ mama // (6.2) Par.?
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ / (7.1) Par.?
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati // (7.2) Par.?
śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ / (8.1) Par.?
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt // (8.2) Par.?
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca / (9.1) Par.?
adhiṣṭhāya manaścāyaṃ viṣayānupasevate // (9.2) Par.?
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / (10.1) Par.?
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ // (10.2) Par.?
yatanto yoginaścainaṃ paśyantyātmanyavasthitam / (11.1) Par.?
yatanto 'pyakṛtātmāno nainaṃ paśyantyacetasaḥ // (11.2) Par.?
yadādityagataṃ tejo jagadbhāsayate 'khilam / (12.1) Par.?
yaccandramasi yaccāgnau tattejo viddhi māmakam // (12.2) Par.?
gāmāviśya ca bhūtāni dhārayāmyahamojasā / (13.1) Par.?
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ // (13.2) Par.?
ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ / (14.1) Par.?
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham // (14.2) Par.?
sarvasya cāhaṃ hṛdi saṃniviṣṭo mattaḥ smṛtirjñānamapohanaṃ ca / (15.1) Par.?
vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham // (15.2) Par.?
dvāvimau puruṣau loke kṣaraścākṣara eva ca / (16.1) Par.?
kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate // (16.2) Par.?
uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ / (17.1) Par.?
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ // (17.2) Par.?
yasmātkṣaramatīto 'hamakṣarādapi cottamaḥ / (18.1) Par.?
ato 'smi loke vede ca prathitaḥ puruṣottamaḥ // (18.2) Par.?
yo māmevamasaṃmūḍho jānāti puruṣottamam / (19.1) Par.?
sa sarvavidbhajati māṃ sarvabhāvena bhārata // (19.2) Par.?
iti guhyatamaṃ śāstramidamuktaṃ mayānagha / (20.1) Par.?
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata // (20.2) Par.?
Duration=0.10351991653442 secs.