Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, politeness, triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ / (1.2) Par.?
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
trividhā bhavati śraddhā dehināṃ sā svabhāvajā / (2.2) Par.?
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu // (2.3) Par.?
sattvānurūpā sarvasya śraddhā bhavati bhārata / (3.1) Par.?
śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ // (3.2) Par.?
yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ / (4.1) Par.?
pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ // (4.2) Par.?
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ / (5.1) Par.?
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ // (5.2) Par.?
karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ / (6.1) Par.?
māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān // (6.2) Par.?
āhārastvapi sarvasya trividho bhavati priyaḥ / (7.1) Par.?
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu // (7.2) Par.?
āyuḥsattvabalārogyasukhaprītivivardhanāḥ / (8.1) Par.?
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ // (8.2) Par.?
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ / (9.1) Par.?
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ // (9.2) Par.?
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat / (10.1) Par.?
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam // (10.2) Par.?
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate / (11.1) Par.?
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ // (11.2) Par.?
abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat / (12.1) Par.?
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam // (12.2) Par.?
vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam / (13.1) Par.?
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate // (13.2) Par.?
devadvijaguruprājñapūjanaṃ śaucamārjavam / (14.1) Par.?
brahmacaryamahiṃsā ca śārīraṃ tapa ucyate // (14.2) Par.?
anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat / (15.1) Par.?
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate // (15.2) Par.?
manaḥprasādaḥ saumyatvaṃ maunamātmavinigrahaḥ / (16.1) Par.?
bhāvasaṃśuddhirityetattapo mānasamucyate // (16.2) Par.?
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ / (17.1) Par.?
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate // (17.2) Par.?
satkāramānapūjārthaṃ tapo dambhena caiva yat / (18.1) Par.?
kriyate tadiha proktaṃ rājasaṃ calamadhruvam // (18.2) Par.?
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ / (19.1) Par.?
parasyotsādanārthaṃ vā tattāmasamudāhṛtam // (19.2) Par.?
dātavyamiti yaddānaṃ dīyate 'nupakāriṇe / (20.1) Par.?
deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam // (20.2) Par.?
yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ / (21.1) Par.?
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam // (21.2) Par.?
adeśakāle yaddānam apātrebhyaśca dīyate / (22.1) Par.?
asatkṛtamavajñātaṃ tattāmasamudāhṛtam // (22.2) Par.?
oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ / (23.1) Par.?
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā // (23.2) Par.?
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ / (24.1) Par.?
pravartante vidhānoktāḥ satataṃ brahmavādinām // (24.2) Par.?
tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ / (25.1) Par.?
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ // (25.2) Par.?
sadbhāve sādhubhāve ca sadityetatprayujyate / (26.1) Par.?
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate // (26.2) Par.?
yajñe tapasi dāne ca sthitiḥ saditi cocyate / (27.1) Par.?
karma caiva tadarthīyaṃ sadityevābhidhīyate // (27.2) Par.?
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat / (28.1) Par.?
asadityucyate pārtha na ca tatpretya no iha // (28.2) Par.?
Duration=0.2817850112915 secs.