Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2905
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca / (3.1) Par.?
ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ // (3.2) Par.?
deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam / (4.1) Par.?
kathayantyāturagataṃ śubhaṃ vā yadi vāśubham // (4.2) Par.?
pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye / (5.1) Par.?
ta eva viparītāḥ syurdūtāḥ karmavipattaye // (5.2) Par.?
napuṃsakaṃ strī bahavo naikakāryā asūyakāḥ / (6.1) Par.?
gardabhoṣṭrarathaprāptāḥ prāptā vā syuḥ paramparāḥ // (6.2) Par.?
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ / (7.1) Par.?
pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ // (7.2) Par.?
ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ / (8.1) Par.?
nyūnādhikāṅgā udvignā vikṛtā raudrarūpiṇaḥ // (8.2) Par.?
rūkṣaniṣṭhuravādāś cāpyamaṅgalyābhidhāyinaḥ / (9.1) Par.?
chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam // (9.2) Par.?
vastrāntānāmikākeśanakharomadaśāspṛśaḥ / (10.1) Par.?
sroto'varodhahṛdgaṇḍamūrdhoraḥkukṣipāṇayaḥ // (10.2) Par.?
kapālopalabhasmāsthituṣāṅgārakarāś ca ye / (11.1) Par.?
vilikhanto mahīṃ kiṃcinmuñcanto loṣṭabhedinaḥ // (11.2) Par.?
tailakardamadigdhāṅgā raktasraganulepanāḥ / (12.1) Par.?
phalaṃ pakvamasāraṃ vā gṛhītvānyac ca tadvidham // (12.2) Par.?
nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā / (13.1) Par.?
upānaccarmahastā vā vikṛtavyādhipīḍitāḥ // (13.2) Par.?
vāmācārā rudantaś ca śvāsino vikṛtekṣaṇāḥ / (14.1) Par.?
yāmyāṃ diśaṃ prāñjalayo viṣamaikapade sthitāḥ // (14.2) Par.?
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ / (15.1) Par.?
dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam / (15.2) Par.?
jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam // (15.3) Par.?
nagnaṃ bhūmau śayānaṃ vā vegotsargeṣu vāśucim / (16.1) Par.?
prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā // (16.2) Par.?
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ / (17.1) Par.?
vaidyasya paitrye daive vā kārye cotpātadarśane // (17.2) Par.?
madhyāhne cārdharātre vā sandhyayoḥ kṛttikāsu ca / (18.1) Par.?
ārdrāśleṣāmaghāmūlapūrvāsu bharaṇīṣu ca // (18.2) Par.?
caturthyāṃ vā navamyāṃ vā ṣaṣṭhyāṃ sandhidineṣu ca / (19.1) Par.?
vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ // (19.2) Par.?
svinnābhitaptā madhyāhne jvalanasya samīpataḥ / (20.1) Par.?
garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ // (20.2) Par.?
ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ / (21.1) Par.?
etena śeṣaṃ vyākhyātaṃ buddhvā saṃvibhajettu tat // (21.2) Par.?
raktapittātisāreṣu prameheṣu tathaiva ca / (22.1) Par.?
praśasto jalarodheṣu dūtavaidyasamāgamaḥ // (22.2) Par.?
vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ / (23.1) Par.?
śuklavāsāḥ śucirgauraḥ śyāmo vā priyadarśanaḥ // (23.2) Par.?
svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ / (24.1) Par.?
goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ // (24.2) Par.?
smṛtimān vidhikālajñaḥ svatantraḥ pratipattimān / (25.1) Par.?
alaṃkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ // (25.2) Par.?
svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim / (26.1) Par.?
upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ // (26.2) Par.?
gute Objekte bei Aufbruch des Arztes
māṃsodakumbhātapatravipravāraṇagovṛṣāḥ / (27.1) Par.?
śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ // (27.2) Par.?
strī putriṇī savatsā gaur vardhamānam alaṃkṛtā / (28.1) Par.?
kanyā matsyāḥ phalaṃ cāmaṃ svastikaṃ modakā dadhi // (28.2) Par.?
hiraṇyākṣatapātraṃ vā ratnāni sumano nṛpaḥ / (29.1) Par.?
apraśānto 'nalo vājī haṃsaścāṣaḥ śikhī tathā // (29.2) Par.?
brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ / (30.1) Par.?
siṃhagovṛṣanādāś ca hreṣitaṃ gajabṛṃhitam // (30.2) Par.?
śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ / (31.1) Par.?
prasthāne yāyinaḥ śreṣṭhā vācaś ca hṛdayaṅgamāḥ // (31.2) Par.?
patrapuṣpaphalopetān sakṣīrān nīrujo drumān / (32.1) Par.?
āśritā vā nabhoveśmadhvajatoraṇavedikāḥ // (32.2) Par.?
dikṣu śāntāsu vaktāro madhuraṃ pṛṣṭhato 'nugāḥ / (33.1) Par.?
vāmā vā dakṣiṇā vāpi śakunāḥ karmasiddhaye // (33.2) Par.?
śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake / (34.1) Par.?
vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu // (34.2) Par.?
caityavalmīkaviṣamasthitā dīptakharasvarāḥ / (35.1) Par.?
purato dikṣu dīptāsu vaktāro nārthasādhakāḥ // (35.2) Par.?
punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ / (36.1) Par.?
dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ / (36.2) Par.?
vāmaṃ nakulacāṣāṇāṃ nobhayaṃ śaśasarpayoḥ // (36.3) Par.?
bhāsakauśikayoś caiva na praśastaṃ kilobhayam / (37.1) Par.?
darśanaṃ vā rutaṃ cāpi na godhākṛkalāsayoḥ // (37.2) Par.?
dūtair aniṣṭaistulyānāmaśastaṃ darśanaṃ nṛṇām / (38.1) Par.?
kulatthatilakārpāsatuṣapāṣāṇabhasmanām // (38.2) Par.?
pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam / (39.1) Par.?
prasannetaramadyānāṃ pūrṇaṃ vā raktasarṣapaiḥ // (39.2) Par.?
śavakāṣṭhapalāśānāṃ śuṣkāṇāṃ pathi saṅgamāḥ / (40.1) Par.?
neṣyante patitāntasthadīnāndharipavastathā // (40.2) Par.?
mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ / (41.1) Par.?
kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ // (41.2) Par.?
gute W￶rter bei best. Krankheiten
granthyarbudādiṣu sadā chedaśabdastu pūjitaḥ / (42.1) Par.?
vidradhyudaragulmeṣu bhedaśabdastathaiva ca // (42.2) Par.?
raktapittātisāreṣu ruddhaśabdaḥ praśasyate / (43.1) Par.?
evaṃ vyādhiviśeṣeṇa nimittam upadhārayet // (43.2) Par.?
Ger¦usche
tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ / (44.1) Par.?
chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ // (44.2) Par.?
pratiṣiddhaṃ tathā bhagnaṃ kṣutaṃ skhalitamāhatam / (45.1) Par.?
daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate // (45.2) Par.?
Eintritt ins Haus des Kranken
praveśe 'pyetaduddeśādavekṣyaṃ ca tathāture / (46.1) Par.?
pratidvāraṃ gṛhe vāsya punaretanna gaṇyate // (46.2) Par.?
keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ / (47.1) Par.?
khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam // (47.2) Par.?
napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ / (48.1) Par.?
prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ // (48.2) Par.?
bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā / (49.1) Par.?
nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā // (49.2) Par.?
vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ / (50.1) Par.?
vaidyaṃ sambhāṣamāṇo 'ṅgaṃ kuḍyamāstaraṇāni vā // (50.2) Par.?
pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā / (51.1) Par.?
hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi // (51.2) Par.?
yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ / (52.1) Par.?
na sa sidhyati vaidyo vā gṛhe yasya na pūjyate // (52.2) Par.?
bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati / (53.1) Par.?
śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca // (53.2) Par.?
āturasya dhruvaṃ tasmād dūtādīn lakṣayedbhiṣak / (54.1) Par.?
Dreams as presigns
svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca // (54.2) Par.?
suhṛdo yāṃśca paśyanti vyādhito vā svayaṃ tathā / (55.1) Par.?
snehābhyaktaśarīrastu karabhavyālagardabhaiḥ // (55.2) Par.?
varāhair mahiṣair vāpi yo yāyād dakṣiṇāmukhaḥ / (56.1) Par.?
raktāmbaradharā kṛṣṇā hasantī muktamūrdhajā // (56.2) Par.?
yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham / (57.1) Par.?
antāvasāyibhir yo vākṛṣyate dakṣiṇāmukhaḥ // (57.2) Par.?
pariṣvajeran yaṃ vāpi pretāḥ pravrajitāstathā / (58.1) Par.?
muhurāghrāyate yastu śvāpadair vikṛtānanaiḥ // (58.2) Par.?
pibenmadhu ca tailaṃ ca yo vā paṅke 'vasīdati / (59.1) Par.?
paṅkapradigdhagātro vā pranṛtyet prahasettathā // (59.2) Par.?
nirambaraś ca yo raktāṃ dhārayecchirasi srajam / (60.1) Par.?
yasya vaṃśo nalo vāpi tālo vorasi jāyate // (60.2) Par.?
yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ / (61.1) Par.?
parvatāgrāt patedyo vā śvabhre vā tamasāvṛte // (61.2) Par.?
hriyate srotasā yo vā yo vā mauṇḍyamavāpnuyāt / (62.1) Par.?
parājīyeta badhyeta kākādyair vābhibhūyate // (62.2) Par.?
patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ / (63.1) Par.?
yaḥ paśyeddevatānāṃ ca prakampamavanestathā // (63.2) Par.?
yasya chardirvireko vā daśanāḥ prapatanti vā / (64.1) Par.?
śālmalīṃ kiṃśukaṃ yūpaṃ valmīkaṃ pāribhadrakam // (64.2) Par.?
puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati / (65.1) Par.?
kārpāsatailapiṇyākalohāni lavaṇaṃ tilān // (65.2) Par.?
labhetāśnīta vā pakvamannaṃ yaś ca pibet surām / (66.1) Par.?
svasthaḥ sa labhate vyādhiṃ vyādhito mṛtyumṛcchati // (66.2) Par.?
yathāsvaṃ prakṛtisvapno vismṛto vihatastathā / (67.1) Par.?
Daydreams
cintākṛto divā dṛṣṭo bhavantyaphaladāstu te // (67.2) Par.?
jvaritānāṃ śunā sakhyaṃ kapisakhyaṃ tu śoṣiṇām / (68.1) Par.?
unmāde rākṣasaiḥ pretair apasmāre pravartanam // (68.2) Par.?
mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām / (69.1) Par.?
gulmeṣu sthāvarotpattiḥ koṣṭhe mūrdhni śiroruji // (69.2) Par.?
śaṣkulībhakṣaṇaṃ chardyāmadhvā śvāsapipāsayoḥ / (70.1) Par.?
hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ // (70.2) Par.?
raktapittī pibedyastu śoṇitaṃ sa vinaśyati / (71.1) Par.?
svapnānevaṃvidhān dṛṣṭvā prātarutthāya yatnavān // (71.2) Par.?
dadyānmāṣāṃstilāṃllohaṃ viprebhyaḥ kāñcanaṃ tathā / (72.1) Par.?
japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā // (72.2) Par.?
dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham / (73.1) Par.?
japedvānyatamaṃ vede brahmacārī samāhitaḥ // (73.2) Par.?
na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam / (74.1) Par.?
devatāyatane caiva vasedrātritrayaṃ tathā / (74.2) Par.?
viprāṃś ca pūjayennityaṃ duḥsvapnāt pravimucyate // (74.3) Par.?
gute Tr¦ume
ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam / (75.1) Par.?
devān dvijāngovṛṣabhān jīvataḥ suhṛdo nṛpān // (75.2) Par.?
samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca / (76.1) Par.?
paśyet kalyāṇalābhāya vyādherapagamāya ca // (76.2) Par.?
māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca / (77.1) Par.?
labhante dhanalābhāya vyādherapagamāya ca // (77.2) Par.?
mahāprāsādasaphalavṛkṣavāraṇaparvatān / (78.1) Par.?
āroheddravyalābhāya vyādherapagamāya ca // (78.2) Par.?
nadīnadasamudrāṃś ca kṣubhitān kaluṣodakān / (79.1) Par.?
taret kalyāṇalābhāya vyādherapagamāya ca // (79.2) Par.?
urago vā jalauko vā bhramaro vāpi yaṃ daśet / (80.1) Par.?
ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān // (80.2) Par.?
evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ / (81.1) Par.?
sa dīrghāyuriti jñeyastasmai karma samācaret // (81.2) Par.?
Duration=0.40762495994568 secs.