Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti, triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
saṃnyāsasya mahābāho tattvamicchāmi veditum / (1.2) Par.?
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ / (2.2) Par.?
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ // (2.3) Par.?
tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ / (3.1) Par.?
yajñadānatapaḥkarma na tyājyamiti cāpare // (3.2) Par.?
niścayaṃ śṛṇu me tatra tyāge bharatasattama / (4.1) Par.?
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ // (4.2) Par.?
yajñadānatapaḥkarma na tyājyaṃ kāryameva tat / (5.1) Par.?
yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām // (5.2) Par.?
etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca / (6.1) Par.?
kartavyānīti me pārtha niścitaṃ matamuttamam // (6.2) Par.?
niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate / (7.1) Par.?
mohāttasya parityāgastāmasaḥ parikīrtitaḥ // (7.2) Par.?
duḥkhamityeva yatkarma kāyakleśabhayāttyajet / (8.1) Par.?
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet // (8.2) Par.?
kāryamityeva yatkarma niyataṃ kriyate 'rjuna / (9.1) Par.?
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ // (9.2) Par.?
na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate / (10.1) Par.?
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ // (10.2) Par.?
na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ / (11.1) Par.?
yastu karmaphalatyāgī sa tyāgītyabhidhīyate // (11.2) Par.?
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam / (12.1) Par.?
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit // (12.2) Par.?
pañcaitāni mahābāho kāraṇāni nibodha me / (13.1) Par.?
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām // (13.2) Par.?
adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham / (14.1) Par.?
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam // (14.2) Par.?
śarīravāṅmanobhiryatkarma prārabhate naraḥ / (15.1) Par.?
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ // (15.2) Par.?
tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ / (16.1) Par.?
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ // (16.2) Par.?
yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate / (17.1) Par.?
hatvāpi sa imāṃllokānna hanti na nibadhyate // (17.2) Par.?
jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā / (18.1) Par.?
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ // (18.2) Par.?
jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ / (19.1) Par.?
procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi // (19.2) Par.?
sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate / (20.1) Par.?
avibhaktaṃ vibhakteṣu tajjñānaṃ viddhi sāttvikam // (20.2) Par.?
pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān / (21.1) Par.?
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam // (21.2) Par.?
yattu kṛtsnavadekasminkārye saktamahaitukam / (22.1) Par.?
atattvārthavadalpaṃ ca tattāmasamudāhṛtam // (22.2) Par.?
niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam / (23.1) Par.?
aphalaprepsunā karma yattatsāttvikamucyate // (23.2) Par.?
yattu kāmepsunā karma sāhaṃkāreṇa vā punaḥ / (24.1) Par.?
kriyate bahulāyāsaṃ tadrājasamudāhṛtam // (24.2) Par.?
anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam / (25.1) Par.?
mohādārabhyate karma yattattāmasamucyate // (25.2) Par.?
muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ / (26.1) Par.?
siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate // (26.2) Par.?
rāgī karmaphalaprepsurlubdho hiṃsātmako 'śuciḥ / (27.1) Par.?
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ // (27.2) Par.?
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ / (28.1) Par.?
viṣādī dīrghasūtrī ca kartā tāmasa ucyate // (28.2) Par.?
buddherbhedaṃ dhṛteścaiva guṇatastrividhaṃ śṛṇu / (29.1) Par.?
procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya // (29.2) Par.?
pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye / (30.1) Par.?
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī // (30.2) Par.?
yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca / (31.1) Par.?
ayathāvatprajānāti buddhiḥ sā pārtha rājasī // (31.2) Par.?
adharmaṃ dharmamiti yā manyate tamasāvṛtā / (32.1) Par.?
sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī // (32.2) Par.?
dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ / (33.1) Par.?
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī // (33.2) Par.?
yayā tu dharmakāmārthāndhṛtyā dhārayate 'rjuna / (34.1) Par.?
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī // (34.2) Par.?
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca / (35.1) Par.?
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī // (35.2) Par.?
sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarṣabha / (36.1) Par.?
abhyāsādramate yatra duḥkhāntaṃ ca nigacchati // (36.2) Par.?
yattadagre viṣamiva pariṇāme 'mṛtopamam / (37.1) Par.?
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam // (37.2) Par.?
viṣayendriyasaṃyogādyattadagre 'mṛtopamam / (38.1) Par.?
pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam // (38.2) Par.?
yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ / (39.1) Par.?
nidrālasyapramādotthaṃ tattāmasamudāhṛtam // (39.2) Par.?
na tadasti pṛthivyāṃ vā divi deveṣu vā punaḥ / (40.1) Par.?
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ // (40.2) Par.?
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa / (41.1) Par.?
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ // (41.2) Par.?
śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca / (42.1) Par.?
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam // (42.2) Par.?
śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam / (43.1) Par.?
dānamīśvarabhāvaśca kṣatrakarma svabhāvajam // (43.2) Par.?
kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam / (44.1) Par.?
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam // (44.2) Par.?
sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ / (45.1) Par.?
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu // (45.2) Par.?
yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam / (46.1) Par.?
svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ // (46.2) Par.?
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt / (47.1) Par.?
svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam // (47.2) Par.?
sahajaṃ karma kaunteya sadoṣamapi na tyajet / (48.1) Par.?
sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ // (48.2) Par.?
asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ / (49.1) Par.?
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati // (49.2) Par.?
siddhiṃ prāpto yathā brahma tathāpnoti nibodha me / (50.1) Par.?
samāsenaiva kaunteya niṣṭhā jñānasya yā parā // (50.2) Par.?
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca / (51.1) Par.?
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca // (51.2) Par.?
viviktasevī laghvāśī yatavākkāyamānasaḥ / (52.1) Par.?
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ // (52.2) Par.?
ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham / (53.1) Par.?
vimucya nirmamaḥ śānto brahmabhūyāya kalpate // (53.2) Par.?
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / (54.1) Par.?
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // (54.2) Par.?
bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ / (55.1) Par.?
tato māṃ tattvato jñātvā viśate tadanantaram // (55.2) Par.?
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ / (56.1) Par.?
matprasādādavāpnoti śāśvataṃ padamavyayam // (56.2) Par.?
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ / (57.1) Par.?
buddhiyogamupāśritya maccittaḥ satataṃ bhava // (57.2) Par.?
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi / (58.1) Par.?
atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi // (58.2) Par.?
yadahaṃkāramāśritya na yotsya iti manyase / (59.1) Par.?
mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati // (59.2) Par.?
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā / (60.1) Par.?
kartuṃ necchasi yanmohātkariṣyasyavaśo 'pi tat // (60.2) Par.?
īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati / (61.1) Par.?
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā // (61.2) Par.?
tameva śaraṇaṃ gaccha sarvabhāvena bhārata / (62.1) Par.?
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam // (62.2) Par.?
iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā / (63.1) Par.?
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru // (63.2) Par.?
sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ / (64.1) Par.?
iṣṭo 'si me dṛḍhamiti tato vakṣyāmi te hitam // (64.2) Par.?
manmanā bhava madbhakto madyājī māṃ namaskuru / (65.1) Par.?
māmevaiṣyasi satyaṃ te pratijāne priyo 'si me // (65.2) Par.?
sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja / (66.1) Par.?
ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ // (66.2) Par.?
idaṃ te nātapaskāya nābhaktāya kadācana / (67.1) Par.?
na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati // (67.2) Par.?
ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati / (68.1) Par.?
bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ // (68.2) Par.?
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ / (69.1) Par.?
bhavitā na ca me tasmādanyaḥ priyataro bhuvi // (69.2) Par.?
adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ / (70.1) Par.?
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ // (70.2) Par.?
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ / (71.1) Par.?
so 'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām // (71.2) Par.?
kaccidetacchrutaṃ pārtha tvayaikāgreṇa cetasā / (72.1) Par.?
kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya // (72.2) Par.?
arjuna uvāca / (73.1) Par.?
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayācyuta / (73.2) Par.?
sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava // (73.3) Par.?
saṃjaya uvāca / (74.1) Par.?
ityahaṃ vāsudevasya pārthasya ca mahātmanaḥ / (74.2) Par.?
saṃvādamimamaśrauṣamadbhutaṃ romaharṣaṇam // (74.3) Par.?
vyāsaprasādācchrutavānetadguhyamahaṃ param / (75.1) Par.?
yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam // (75.2) Par.?
rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam / (76.1) Par.?
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ // (76.2) Par.?
tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ / (77.1) Par.?
vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ // (77.2) Par.?
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ / (78.1) Par.?
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama // (78.2) Par.?
Duration=0.50705099105835 secs.