Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fighting

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
evaṃ vyūḍheṣvanīkeṣu māmakeṣvitareṣu ca / (1.2) Par.?
ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
bhrātṛbhiḥ sahito rājan putro duryodhanastava / (2.2) Par.?
bhīṣmaṃ pramukhataḥ kṛtvā prayayau saha senayā // (2.3) Par.?
tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ / (3.1) Par.?
bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ // (3.2) Par.?
kṣveḍāḥ kilakilāśabdāḥ krakacā goviṣāṇikāḥ / (4.1) Par.?
bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ // (4.2) Par.?
ubhayoḥ senayo rājaṃs tataste 'smān samādravan / (5.1) Par.?
vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat // (5.2) Par.?
mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ / (6.1) Par.?
cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā // (6.2) Par.?
narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte / (7.1) Par.?
babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām // (7.2) Par.?
tasmin samutthite śabde tumule lomaharṣaṇe / (8.1) Par.?
bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā // (8.2) Par.?
śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam / (9.1) Par.?
siṃhanādaṃ ca sainyānāṃ bhīmasenaravo 'bhyabhūt // (9.2) Par.?
hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ / (10.1) Par.?
sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ // (10.2) Par.?
taṃ śrutvā ninadaṃ tasya sainyāstava vitatrasuḥ / (11.1) Par.?
jīmūtasyeva nadataḥ śakrāśanisamasvanam // (11.2) Par.?
vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ / (12.1) Par.?
śabdena tasya vīrasya siṃhasyevetare mṛgāḥ // (12.2) Par.?
darśayan ghoram ātmānaṃ mahābhram iva nādayan / (13.1) Par.?
vibhīṣayaṃstava sutāṃstava senāṃ samabhyayāt // (13.2) Par.?
tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan / (14.1) Par.?
chādayantaḥ śaravrātair meghā iva divākaram // (14.2) Par.?
duryodhanaśca putraste durmukho duḥsahaḥ śalaḥ / (15.1) Par.?
duḥśāsanaścātirathastathā durmarṣaṇo nṛpa // (15.2) Par.?
viviṃśatiścitraseno vikarṇaśca mahārathaḥ / (16.1) Par.?
purumitro jayo bhojaḥ saumadattiśca vīryavān // (16.2) Par.?
mahācāpāni dhunvanto jaladā iva vidyutaḥ / (17.1) Par.?
ādadānāśca nārācānnirmuktāśīviṣopamān // (17.2) Par.?
atha tān draupadīputrāḥ saubhadraśca mahārathaḥ / (18.1) Par.?
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ // (18.2) Par.?
dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ / (19.1) Par.?
vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām // (19.2) Par.?
tasmin prathamasaṃmarde bhīmajyātalanisvane / (20.1) Par.?
tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ // (20.2) Par.?
lāghavaṃ droṇaśiṣyāṇām apaśyaṃ bharatarṣabha / (21.1) Par.?
nimittavedhināṃ rājañ śarān utsṛjatāṃ bhṛśam // (21.2) Par.?
nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā / (22.1) Par.?
viniśceruḥ śarā dīptā jyotīṃṣīva nabhastalāt // (22.2) Par.?
sarve tvanye mahīpālāḥ prekṣakā iva bhārata / (23.1) Par.?
dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam // (23.2) Par.?
tataste jātasaṃrambhāḥ parasparakṛtāgasaḥ / (24.1) Par.?
anyonyaspardhayā rājan vyāyacchanta mahārathāḥ // (24.2) Par.?
kurupāṇḍavasene te hastyaśvarathasaṃkule / (25.1) Par.?
śuśubhāte raṇe 'tīva paṭe citragate iva // (25.2) Par.?
tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ / (26.1) Par.?
sahasainyāḥ samāpetuḥ putrasya tava śāsanāt // (26.2) Par.?
yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ / (27.1) Par.?
vinadantaḥ samāpetuḥ putrasya tava vāhinīm // (27.2) Par.?
ubhayoḥ senayostīvraḥ sainyānāṃ sa samāgamaḥ / (28.1) Par.?
antardhīyata cādityaḥ sainyena rajasāvṛtaḥ // (28.2) Par.?
prayuddhānāṃ prabhagnānāṃ punarāvartatām api / (29.1) Par.?
nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata // (29.2) Par.?
tasmiṃstu tumule yuddhe vartamāne mahābhaye / (30.1) Par.?
ati sarvāṇyanīkāni pitā te 'bhivyarocata // (30.2) Par.?
Duration=0.10873699188232 secs.