Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7710
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate / (1.2) Par.?
prāvartata mahāghoraṃ rājñāṃ dehāvakartanam // (1.3) Par.?
kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām / (2.1) Par.?
siṃhānām iva saṃhrādo divam urvīṃ ca nādayan // (2.2) Par.?
āsīt kilakilāśabdastalaśaṅkharavaiḥ saha / (3.1) Par.?
jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām // (3.2) Par.?
talatrābhihatāścaiva jyāśabdā bharatarṣabha / (4.1) Par.?
pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ // (4.2) Par.?
tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ / (5.1) Par.?
ghaṇṭāśabdāśca nāgānām anyonyam abhidhāvatām // (5.2) Par.?
tasmin samudite śabde tumule lomaharṣaṇe / (6.1) Par.?
babhūva rathanirghoṣaḥ parjanyaninadopamaḥ // (6.2) Par.?
te manaḥ krūram ādhāya samabhityaktajīvitāḥ / (7.1) Par.?
pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ // (7.2) Par.?
svayaṃ śāṃtanavo rājann abhyadhāvad dhanaṃjayam / (8.1) Par.?
pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe // (8.2) Par.?
arjuno 'pi dhanur gṛhya gāṇḍīvaṃ lokaviśrutam / (9.1) Par.?
abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani // (9.2) Par.?
tāvubhau kuruśārdūlau parasparavadhaiṣiṇau / (10.1) Par.?
gāṅgeyastu raṇe pārthaṃ viddhvā nākampayad balī / (10.2) Par.?
tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi // (10.3) Par.?
sātyakiśca maheṣvāsaḥ kṛtavarmāṇam abhyayāt / (11.1) Par.?
tayoḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam // (11.2) Par.?
sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim / (12.1) Par.?
ānarchatuḥ śarair ghorais takṣamāṇau parasparam // (12.2) Par.?
tau śarācitasarvāṅgau śuśubhāte mahābalau / (13.1) Par.?
vasante puṣpaśabalau puṣpitāviva kiṃśukau // (13.2) Par.?
abhimanyur maheṣvāso bṛhadbalam ayodhayat / (14.1) Par.?
tataḥ kosalako rājā saubhadrasya viśāṃ pate / (14.2) Par.?
dhvajaṃ cicheda samare sārathiṃ ca nyapātayat // (14.3) Par.?
saubhadrastu tataḥ kruddhaḥ pātite rathasārathau / (15.1) Par.?
bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ // (15.2) Par.?
athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ / (16.1) Par.?
dhvajam ekena cicheda pārṣṇim ekena sārathim / (16.2) Par.?
anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ // (16.3) Par.?
māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham / (17.1) Par.?
bhīmasenastava sutaṃ duryodhanam ayodhayat // (17.2) Par.?
tāvubhau naraśārdūlau kurumukhyau mahābalau / (18.1) Par.?
anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire // (18.2) Par.?
tau tu vīkṣya mahātmānau kṛtinau citrayodhinau / (19.1) Par.?
vismayaḥ sarvabhūtānāṃ samapadyata bhārata // (19.2) Par.?
duḥśāsanastu nakulaṃ pratyudyāya mahāratham / (20.1) Par.?
avidhyanniśitair bāṇair bahubhir marmabhedibhiḥ // (20.2) Par.?
tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam / (21.1) Par.?
cicheda niśitair bāṇaiḥ prahasann iva bhārata / (21.2) Par.?
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat // (21.3) Par.?
putrastu tava durdharṣo nakulasya mahāhave / (22.1) Par.?
yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat // (22.2) Par.?
durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam / (23.1) Par.?
vivyādha śaravarṣeṇa yatamānaṃ mahāhave // (23.2) Par.?
sahadevastato vīro durmukhasya mahāhave / (24.1) Par.?
śareṇa bhṛśatīkṣṇena pātayāmāsa sārathim // (24.2) Par.?
tāvanyonyaṃ samāsādya samare yuddhadurmadau / (25.1) Par.?
trāsayetāṃ śarair ghoraiḥ kṛtapratikṛtaiṣiṇau // (25.2) Par.?
yudhiṣṭhiraḥ svayaṃ rājā madrarājānam abhyayāt / (26.1) Par.?
tasya madrādhipaścāpaṃ dvidhā cicheda māriṣa // (26.2) Par.?
tad apāsya dhanuśchinnaṃ kuntīputro yudhiṣṭhiraḥ / (27.1) Par.?
anyat kārmukam ādāya vegavad balavattaram // (27.2) Par.?
tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ / (28.1) Par.?
chādayāmāsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt // (28.2) Par.?
dhṛṣṭadyumnastato droṇam abhyadravata bhārata / (29.1) Par.?
tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham / (29.2) Par.?
tridhā cicheda samare yatamānasya kārmukam // (29.3) Par.?
śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam / (30.1) Par.?
preṣayāmāsa samare so 'sya kāye nyamajjata // (30.2) Par.?
athānyad dhanur ādāya sāyakāṃśca caturdaśa / (31.1) Par.?
droṇaṃ drupadaputrastu prativivyādha saṃyuge / (31.2) Par.?
tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam // (31.3) Par.?
saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi / (32.1) Par.?
pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt // (32.2) Par.?
tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam / (33.1) Par.?
saumadattistathā śaṅkhaṃ jatrudeśe samāhanat // (33.2) Par.?
tayoḥ samabhavad yuddhaṃ ghorarūpaṃ viśāṃ pate / (34.1) Par.?
dṛptayoḥ samare tūrṇaṃ vṛtravāsavayor iva // (34.2) Par.?
bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate / (35.1) Par.?
abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ // (35.2) Par.?
bāhlīkastu tato rājan dhṛṣṭaketum amarṣaṇam / (36.1) Par.?
śarair bahubhir ānarchat siṃhanādam athānadat // (36.2) Par.?
cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ / (37.1) Par.?
vivyādha samare tūrṇaṃ matto mattam iva dvipam // (37.2) Par.?
tau tatra samare kruddhau nardantau ca muhur muhuḥ / (38.1) Par.?
samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva // (38.2) Par.?
rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ / (39.1) Par.?
alambusaṃ pratyudiyād balaṃ śakra ivāhave // (39.2) Par.?
ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam / (40.1) Par.?
navatyā sāyakaistīkṣṇair dārayāmāsa bhārata // (40.2) Par.?
alambusastu samare bhaimaseniṃ mahābalam / (41.1) Par.?
bahudhā vārayāmāsa śaraiḥ saṃnataparvabhiḥ // (41.2) Par.?
vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau / (42.1) Par.?
yathā devāsure yuddhe balaśakrau mahābalau // (42.2) Par.?
śikhaṇḍī samare rājan drauṇim abhyudyayau balī / (43.1) Par.?
aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinam avasthitam // (43.2) Par.?
nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat / (44.1) Par.?
śikhaṇḍyapi tato rājan droṇaputram atāḍayat // (44.2) Par.?
sāyakena supītena tīkṣṇena niśitena ca / (45.1) Par.?
tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe // (45.2) Par.?
bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ / (46.1) Par.?
abhyayāt tvarito rājaṃs tato yuddham avartata // (46.2) Par.?
virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ / (47.1) Par.?
abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam // (47.2) Par.?
bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim / (48.1) Par.?
chādayāmāsa samare meghaḥ sūryam ivoditam // (48.2) Par.?
bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau / (49.1) Par.?
taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata // (49.2) Par.?
gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat / (50.1) Par.?
tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai // (50.2) Par.?
virathāvasiyuddhāya samīyatur amarṣaṇau / (51.1) Par.?
tayostad abhavad yuddhaṃ ghorarūpaṃ sudāruṇam // (51.2) Par.?
drupadastu tato rājā saindhavaṃ vai jayadratham / (52.1) Par.?
abhyudyayau samprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa // (52.2) Par.?
tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ / (53.1) Par.?
tāḍayāmāsa samare sa ca taṃ pratyavidhyata // (53.2) Par.?
tayoḥ samabhavad yuddhaṃ ghorarūpaṃ sudāruṇam / (54.1) Par.?
īkṣitṛprītijananaṃ śukrāṅgārakayor iva // (54.2) Par.?
vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam / (55.1) Par.?
abhyayājjavanair aśvais tato yuddham avartata // (55.2) Par.?
vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ / (56.1) Par.?
sutasomo vikarṇaṃ ca tad adbhutam ivābhavat // (56.2) Par.?
suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ / (57.1) Par.?
abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī // (57.2) Par.?
suśarmā tu mahārāja cekitānaṃ mahāratham / (58.1) Par.?
mahatā śaravarṣeṇa vārayāmāsa saṃyuge // (58.2) Par.?
cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave / (59.1) Par.?
prācchādayat tam iṣubhir mahāmegha ivācalam // (59.2) Par.?
śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī / (60.1) Par.?
abhyadravata rājendra matto mattam iva dvipam // (60.2) Par.?
yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ / (61.1) Par.?
vyadārayata saṃgrāme maghavān iva dānavam // (61.2) Par.?
śakuniḥ prativindhyaṃ tu pratividhyantam āhave / (62.1) Par.?
vyadārayanmahāprājñaḥ śaraiḥ saṃnataparvabhiḥ // (62.2) Par.?
sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham / (63.1) Par.?
śrutakarmā parākrāntam abhyadravata saṃyuge // (63.2) Par.?
sudakṣiṇastu samare sāhadeviṃ mahāratham / (64.1) Par.?
viddhvā nākampayata vai mainākam iva parvatam // (64.2) Par.?
śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham / (65.1) Par.?
śarair bahubhir ānarchad dārayann iva sarvaśaḥ // (65.2) Par.?
irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam / (66.1) Par.?
pratyudyayau raṇe yatto yattarūpataraṃ tataḥ // (66.2) Par.?
ārjunistasya samare hayān hatvā mahārathaḥ / (67.1) Par.?
nanāda sumahannādaṃ tat sainyaṃ pratyapūrayat // (67.2) Par.?
śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān / (68.1) Par.?
nijaghāna gadāgreṇa tato yuddham avartata // (68.2) Par.?
vindānuvindāvāvantyau kuntibhojaṃ mahāratham / (69.1) Par.?
sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave // (69.2) Par.?
tatrādbhutam apaśyāma āvantyānāṃ parākramam / (70.1) Par.?
yad ayudhyan sthirā bhūtvā mahatyā senayā saha // (70.2) Par.?
anuvindastu gadayā kuntibhojam atāḍayat / (71.1) Par.?
kuntibhojastatastūrṇaṃ śaravrātair avākirat // (71.2) Par.?
kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ / (72.1) Par.?
sa ca taṃ prativivyādha tad adbhutam ivābhavat // (72.2) Par.?
kekayā bhrātaraḥ pañca gāndhārān pañca māriṣa / (73.1) Par.?
sasainyāste sasainyāṃśca yodhayāmāsur āhave // (73.2) Par.?
vīrabāhuśca te putro vairāṭiṃ rathasattamam / (74.1) Par.?
uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ / (74.2) Par.?
uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ // (74.3) Par.?
cedirāṭ samare rājann ulūkaṃ samabhidravat / (75.1) Par.?
ulūkaścāpi taṃ bāṇair niśitair lomavāhibhiḥ // (75.2) Par.?
tayor yuddhaṃ samabhavad ghorarūpaṃ viśāṃ pate / (76.1) Par.?
dārayetāṃ susaṃkruddhāvanyonyam aparājitau // (76.2) Par.?
evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām / (77.1) Par.?
padātīnāṃ ca samare tava teṣāṃ ca saṃkulam // (77.2) Par.?
muhūrtam iva tad yuddham āsīnmadhuradarśanam / (78.1) Par.?
tata unmattavad rājanna prājñāyata kiṃcana // (78.2) Par.?
gajo gajena samare rathī ca rathinaṃ yayau / (79.1) Par.?
aśvo 'śvaṃ samabhipretya padātiśca padātinam // (79.2) Par.?
tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata / (80.1) Par.?
śūrāṇāṃ samare tatra samāsādya parasparam // (80.2) Par.?
tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ / (81.1) Par.?
praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam // (81.2) Par.?
tato dantisahasrāṇi rathānāṃ cāpi māriṣa / (82.1) Par.?
aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ // (82.2) Par.?
tatra tatraiva dṛśyante rathavāraṇapattayaḥ / (83.1) Par.?
sādinaśca naravyāghra yudhyamānā muhur muhuḥ // (83.2) Par.?
Duration=0.46829104423523 secs.