Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
rājañ śatasahasrāṇi tatra tatra tadā tadā / (1.2) Par.?
nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata // (1.3) Par.?
na putraḥ pitaraṃ jajñe na pitā putram aurasam / (2.1) Par.?
na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ // (2.2) Par.?
mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā / (3.1) Par.?
āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha // (3.2) Par.?
rathānīkaṃ naravyāghrāḥ kecid abhyapatan rathaiḥ / (4.1) Par.?
abhajyanta yugair eva yugāni bharatarṣabha // (4.2) Par.?
ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ / (5.1) Par.?
saṃhatāḥ saṃhataiḥ kecit parasparajighāṃsavaḥ // (5.2) Par.?
na śekuścalituṃ kecit saṃnipatya rathā rathaiḥ / (6.1) Par.?
prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ // (6.2) Par.?
bahudhādārayan kruddhā viṣāṇair itaretaram / (7.1) Par.?
satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ // (7.2) Par.?
abhisṛtya mahārāja vegavadbhir mahāgajaiḥ / (8.1) Par.?
dantair abhihatāstatra cukruśuḥ paramāturāḥ // (8.2) Par.?
abhinītāśca śikṣābhistottrāṅkuśasamāhatāḥ / (9.1) Par.?
suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ // (9.2) Par.?
prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ / (10.1) Par.?
krauñcavanninadaṃ muktvā prādravanta tatastataḥ // (10.2) Par.?
samyak praṇītā nāgāśca prabhinnakaraṭāmukhāḥ / (11.1) Par.?
ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ // (11.2) Par.?
vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ / (12.1) Par.?
prādravanta diśaḥ kecin nadanto bhairavān ravān // (12.2) Par.?
gajānāṃ pādarakṣāstu vyūḍhoraskāḥ prahāriṇaḥ / (13.1) Par.?
ṛṣṭibhiśca dhanurbhiśca vimalaiśca paraśvadhaiḥ // (13.2) Par.?
gadābhir musalaiścaiva bhiṇḍipālaiḥ satomaraiḥ / (14.1) Par.?
āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ // (14.2) Par.?
pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ / (15.1) Par.?
vyadṛśyanta mahārāja parasparajighāṃsavaḥ // (15.2) Par.?
rājamānāśca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ / (16.1) Par.?
pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām // (16.2) Par.?
avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ / (17.1) Par.?
saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu // (17.2) Par.?
gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ / (18.1) Par.?
dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ // (18.2) Par.?
tatra tatra naraughāṇāṃ krośatām itaretaram / (19.1) Par.?
śuśruvur dāruṇā vācaḥ pretānām iva bhārata // (19.2) Par.?
hayair api hayārohāś cāmarāpīḍadhāribhiḥ / (20.1) Par.?
haṃsair iva mahāvegair anyonyam abhidudruvuḥ // (20.2) Par.?
tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ / (21.1) Par.?
āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ // (21.2) Par.?
aśvair agryajavaiḥ kecid āplutya mahato rathān / (22.1) Par.?
śirāṃsyādadire vīrā rathinām aśvasādinaḥ // (22.2) Par.?
bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ / (23.1) Par.?
rathī jaghāna samprāpya bāṇagocaram āgatān // (23.2) Par.?
nagameghapratīkāśāścākṣipya turagān gajāḥ / (24.1) Par.?
pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ // (24.2) Par.?
pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ / (25.1) Par.?
prāsair vinihatāḥ kecid vineduḥ paramāturāḥ // (25.2) Par.?
sāśvārohān hayān kecid unmathya varavāraṇāḥ / (26.1) Par.?
sahasā cikṣipustatra saṃkule bhairave sati // (26.2) Par.?
sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ / (27.1) Par.?
rathaughān avamṛdnantaḥ sadhvajān paricakramuḥ // (27.2) Par.?
puṃstvād abhimadatvācca kecid atra mahāgajāḥ / (28.1) Par.?
sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā // (28.2) Par.?
kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ / (29.1) Par.?
vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ // (29.2) Par.?
āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ / (30.1) Par.?
narāśvakāyānnirbhidya lauhāni kavacāni ca // (30.2) Par.?
nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ / (31.1) Par.?
maholkāpratimā ghorāstatra tatra viśāṃ pate // (31.2) Par.?
dvīpicarmāvanaddhaiśca vyāghracarmaśayair api / (32.1) Par.?
vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe // (32.2) Par.?
abhiplutam abhikruddham ekapārśvāvadāritam / (33.1) Par.?
vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ // (33.2) Par.?
śaktibhir dāritāḥ kecit saṃchinnāśca paraśvadhaiḥ / (34.1) Par.?
hastibhir mṛditāḥ kecit kṣuṇṇāścānye turaṃgamaiḥ // (34.2) Par.?
rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ / (35.1) Par.?
vikrośanti narā rājaṃstatra tatra sma bāndhavān // (35.2) Par.?
putrān anye pitṝn anye bhrātṝṃśca saha bāndhavaiḥ / (36.1) Par.?
mātulān bhāgineyāṃśca parān api ca saṃyuge // (36.2) Par.?
vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata / (37.1) Par.?
bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ / (37.2) Par.?
krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ // (37.3) Par.?
tṛṣṇāparigatāḥ kecid alpasattvā viśāṃ pate / (38.1) Par.?
bhūmau nipatitāḥ saṃkhye jalam eva yayācire // (38.2) Par.?
rudhiraughapariklinnāḥ kliśyamānāśca bhārata / (39.1) Par.?
vyanindan bhṛśam ātmānaṃ tava putrāṃśca saṃgatān // (39.2) Par.?
apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam / (40.1) Par.?
naiva śastraṃ vimuñcanti naiva krandanti māriṣa / (40.2) Par.?
tarjayanti ca saṃhṛṣṭāstatra tatra parasparam // (40.3) Par.?
nirdaśya daśanaiścāpi krodhāt svadaśanacchadān / (41.1) Par.?
bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam // (41.2) Par.?
apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ / (42.1) Par.?
niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ // (42.2) Par.?
anye tu virathāḥ śūrā ratham anyasya saṃyuge / (43.1) Par.?
prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ / (43.2) Par.?
aśobhanta mahārāja puṣpitā iva kiṃśukāḥ // (43.3) Par.?
saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ / (44.1) Par.?
vartamāne mahābhīme tasmin vīravarakṣaye // (44.2) Par.?
ahanat tu pitā putraṃ putraśca pitaraṃ raṇe / (45.1) Par.?
svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ // (45.2) Par.?
sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā / (46.1) Par.?
evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha // (46.2) Par.?
vartamāne bhaye tasminnirmaryāde mahāhave / (47.1) Par.?
bhīṣmam āsādya pārthānāṃ vāhinī samakampata // (47.2) Par.?
ketunā pañcatāreṇa tālena bharatarṣabha / (48.1) Par.?
rājatena mahābāhur ucchritena mahārathe / (48.2) Par.?
babhau bhīṣmastadā rājaṃścandramā iva meruṇā // (48.3) Par.?
Duration=0.34432911872864 secs.