Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe / (1.2) Par.?
vartamāne mahāraudre mahāvīravarakṣaye // (1.3) Par.?
durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ / (2.1) Par.?
bhīṣmaṃ jugupur āsādya tava putreṇa coditāḥ // (2.2) Par.?
etair atirathair guptaḥ pañcabhir bharatarṣabha / (3.1) Par.?
pāṇḍavānām anīkāni vijagāhe mahārathaḥ // (3.2) Par.?
cedikāśikarūṣeṣu pāñcāleṣu ca bhārata / (4.1) Par.?
bhīṣmasya bahudhā tālaścaran ketur adṛśyata // (4.2) Par.?
śirāṃsi ca tadā bhīṣmo bāhūṃścāpi sahāyudhān / (5.1) Par.?
nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ // (5.2) Par.?
nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha / (6.1) Par.?
kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ // (6.2) Par.?
abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ / (7.1) Par.?
saṃyuktaṃ ratham āsthāya prāyād bhīṣmarathaṃ prati // (7.2) Par.?
jāmbūnadavicitreṇa karṇikāreṇa ketunā / (8.1) Par.?
abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān // (8.2) Par.?
sa tālaketostīkṣṇena ketum āhatya patriṇā / (9.1) Par.?
bhīṣmeṇa yuyudhe vīrastasya cānucaraiḥ saha // (9.2) Par.?
kṛtavarmāṇam ekena śalyaṃ pañcabhir āyasaiḥ / (10.1) Par.?
viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham // (10.2) Par.?
pūrṇāyatavisṛṣṭena samyak praṇihitena ca / (11.1) Par.?
dhvajam ekena vivyādha jāmbūnadavibhūṣitam // (11.2) Par.?
durmukhasya tu bhallena sarvāvaraṇabhedinā / (12.1) Par.?
jahāra sāratheḥ kāyācchiraḥ saṃnataparvaṇā // (12.2) Par.?
dhanuścicheda bhallena kārtasvaravibhūṣitam / (13.1) Par.?
kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ // (13.2) Par.?
jaghāna paramakruddho nṛtyann iva mahārathaḥ / (14.1) Par.?
tasya lāghavam udvīkṣya tutuṣur devatā api // (14.2) Par.?
labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ / (15.1) Par.?
sattvavantam amanyanta sākṣād iva dhanaṃjayam // (15.2) Par.?
tasya lāghavamārgastham alātasadṛśaprabham / (16.1) Par.?
diśaḥ paryapataccāpaṃ gāṇḍīvam iva ghoṣavat // (16.2) Par.?
tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ / (17.1) Par.?
vivyādha samare tūrṇam ārjuniṃ paravīrahā // (17.2) Par.?
dhvajaṃ cāsya tribhir bhallaiścicheda paramaujasaḥ / (18.1) Par.?
sārathiṃ ca tribhir bāṇair ājaghāna yatavrataḥ // (18.2) Par.?
tathaiva kṛtavarmā ca kṛpaḥ śalyaśca māriṣa / (19.1) Par.?
viddhvā nākampayat kārṣṇiṃ mainākam iva parvatam // (19.2) Par.?
sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ / (20.1) Par.?
vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati // (20.2) Par.?
tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ / (21.1) Par.?
nanāda balavān kārṣṇir bhīṣmāya visṛjañ śarān // (21.2) Par.?
tatrāsya sumahad rājan bāhvor balam adṛśyata / (22.1) Par.?
yatamānasya samare bhīṣmam ardayataḥ śaraiḥ // (22.2) Par.?
parākrāntasya tasyaiva bhīṣmo 'pi prāhiṇoccharān / (23.1) Par.?
sa tāṃścicheda samare bhīṣmacāpacyutāñ śarān // (23.2) Par.?
tato dhvajam amogheṣur bhīṣmasya navabhiḥ śaraiḥ / (24.1) Par.?
cicheda samare vīras tata uccukruśur janāḥ // (24.2) Par.?
sa rājato mahāskandhastālo hemavibhūṣitaḥ / (25.1) Par.?
saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata // (25.2) Par.?
dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha / (26.1) Par.?
dṛṣṭvā bhīmo 'nadaddhṛṣṭaḥ saubhadram abhiharṣayan // (26.2) Par.?
atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca / (27.1) Par.?
prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ // (27.2) Par.?
tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ / (28.1) Par.?
avākirad ameyātmā śarāṇāṃ nataparvaṇām // (28.2) Par.?
tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ / (29.1) Par.?
rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ // (29.2) Par.?
virāṭaḥ saha putreṇa dhṛṣṭadyumnaśca pārṣataḥ / (30.1) Par.?
bhīmaśca kekayāścaiva sātyakiśca viśāṃ pate // (30.2) Par.?
javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe / (31.1) Par.?
pāñcālyaṃ tribhir ānarchat sātyakiṃ niśitaiḥ śaraiḥ // (31.2) Par.?
pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca / (32.1) Par.?
dhvajam ekena cicheda bhīmasenasya patriṇā // (32.2) Par.?
jāmbūnadamayaḥ ketuḥ kesarī narasattama / (33.1) Par.?
papāta bhīmasenasya bhīṣmeṇa mathito rathāt // (33.2) Par.?
bhīmasenastribhir viddhvā bhīṣmaṃ śāṃtanavaṃ raṇe / (34.1) Par.?
kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ // (34.2) Par.?
pragṛhītāgrahastena vairāṭir api dantinā / (35.1) Par.?
abhyadravata rājānaṃ madrādhipatim uttaraḥ // (35.2) Par.?
tasya vāraṇarājasya javenāpatato rathī / (36.1) Par.?
śalyo nivārayāmāsa vegam apratimaṃ raṇe // (36.2) Par.?
tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ / (37.1) Par.?
padā yugam adhiṣṭhāya jaghāna caturo hayān // (37.2) Par.?
sa hatāśve rathe tiṣṭhanmadrādhipatir āyasīm / (38.1) Par.?
uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām // (38.2) Par.?
tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ / (39.1) Par.?
sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ // (39.2) Par.?
samādāya ca śalyo 'sim avaplutya rathottamāt / (40.1) Par.?
vāraṇendrasya vikramya cichedātha mahākaram // (40.2) Par.?
bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ / (41.1) Par.?
bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca // (41.2) Par.?
etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ / (42.1) Par.?
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ // (42.2) Par.?
uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham / (43.1) Par.?
kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyam avasthitam / (43.2) Par.?
śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva // (43.3) Par.?
sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam / (44.1) Par.?
abhyadhāvajjighāṃsan vai śalyaṃ madrādhipaṃ balī // (44.2) Par.?
mahatā rathavaṃśena samantāt parivāritaḥ / (45.1) Par.?
sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati // (45.2) Par.?
tam āpatantaṃ samprekṣya mattavāraṇavikramam / (46.1) Par.?
tāvakānāṃ rathāḥ sapta samantāt paryavārayan / (46.2) Par.?
madrarājaṃ parīpsanto mṛtyor daṃṣṭrāntaraṃ gatam // (46.3) Par.?
tato bhīṣmo mahābāhur vinadya jalado yathā / (47.1) Par.?
tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe // (47.2) Par.?
tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam / (48.1) Par.?
saṃtrastā pāṇḍavī senā vātavegahateva nauḥ // (48.2) Par.?
tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsīt puraḥsaraḥ / (49.1) Par.?
bhīṣmād rakṣyo 'yam adyeti tato yuddham avartata // (49.2) Par.?
hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām / (50.1) Par.?
tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ // (50.2) Par.?
atha śalyo gadāpāṇir avatīrya mahārathāt / (51.1) Par.?
śaṅkhasya caturo vāhān ahanad bharatarṣabha // (51.2) Par.?
sa hatāśvād rathāt tūrṇaṃ khaḍgam ādāya vidrutaḥ / (52.1) Par.?
bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata // (52.2) Par.?
tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ / (53.1) Par.?
yair antarikṣaṃ bhūmiśca sarvataḥ samavastṛtam // (53.2) Par.?
pāñcālān atha matsyāṃśca kekayāṃśca prabhadrakān / (54.1) Par.?
bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayāmāsa mārgaṇaiḥ // (54.2) Par.?
utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam / (55.1) Par.?
abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam / (55.2) Par.?
priyaṃ saṃbandhinaṃ rājañ śarān avakiran bahūn // (55.3) Par.?
agnineva pradagdhāni vanāni śiśirātyaye / (56.1) Par.?
śaradagdhānyadṛśyanta sainyāni drupadasya ha / (56.2) Par.?
atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ // (56.3) Par.?
madhyaṃdine yathādityaṃ tapantam iva tejasā / (57.1) Par.?
na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum // (57.2) Par.?
vīkṣāṃcakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ / (58.1) Par.?
trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva // (58.2) Par.?
hatavipradrute sainye nirutsāhe vimardite / (59.1) Par.?
hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata // (59.2) Par.?
tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ / (60.1) Par.?
mumoca bāṇān dīptāgrān ahīn āśīviṣān iva // (60.2) Par.?
śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ / (61.1) Par.?
jaghāna pāṇḍavarathān ādiśyādiśya bhārata // (61.2) Par.?
tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ / (62.1) Par.?
prāpte cāstaṃ dinakare na prājñāyata kiṃcana // (62.2) Par.?
bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave / (63.1) Par.?
avahāram akurvanta sainyānāṃ bharatarṣabha // (63.2) Par.?
Duration=0.25486397743225 secs.