Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam // (1) Par.?
kṣīrajaṃ dadhi tadrūpyaṃ viralaṃ mastu tajjalam // (2) Par.?
dadhijaṃ navanītaṃ syātsāro haiyaṃgavīnakam // (3) Par.?
ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam / (4.1) Par.?
amṛtaṃ cābhighāraśca homyam āyuśca taijasam // (4.2) Par.?
mrakṣaṇaṃ snehanaṃ snehaḥ snigdhatā mrakṣa eva ca / (5.1) Par.?
abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ // (5.2) Par.?
takraṃ gorasajaṃ gholaṃ kālaśeyaviloḍitam / (6.1) Par.?
daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ // (6.2) Par.?
takraṃ tribhāgadadhisaṃyutamambu dhīrairuktaṃ dadhidviguṇavāriyutaṃ tu mastu / (7.1) Par.?
dadhyambhasī yadi same tadudaśvidāhus tat kevalaṃ tu mathitaṃ munayo vadanti // (7.2) Par.?
gomūtraṃ gojalaṃ gombho goniṣyandaśca godravaḥ / (8.1) Par.?
gomayaṃ gopurīṣaṃ syād goviṣṭhā gomalaṃ ca tat // (8.2) Par.?
gomahiṣīchāgalāvikagajaturagakharoṣṭramānuṣastrīṇām / (9.1) Par.?
kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam // (9.2) Par.?
gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam / (10.1) Par.?
kāntiprajñābuddhimedhāṅgapuṣṭiṃ dhatte spaṣṭaṃ vīryavṛddhiṃ vidhatte // (10.2) Par.?
gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru / (11.1) Par.?
balapuṣṭipradaṃ vṛṣyaṃ pittadāhāsranāśanam // (11.2) Par.?
ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt / (12.1) Par.?
nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ // (12.2) Par.?
sūkṣmājadugdheti ca saṃvadārhaṃ godugdhavīryāt tv adhikaṃ guṇe ca / (13.1) Par.?
sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam // (13.2) Par.?
āvikaṃ tu payaḥ snigdhaṃ kaphapittaharaṃ param / (14.1) Par.?
sthaulyamehaharaṃ pathyaṃ lomaśaṃ guru vṛddhidam // (14.2) Par.?
madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam / (15.1) Par.?
snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam // (15.2) Par.?
aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu / (16.1) Par.?
dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam // (16.2) Par.?
balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param / (17.1) Par.?
madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam // (17.2) Par.?
uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri / (18.1) Par.?
ānāhārtijantugulmodarākhyaṃ śvāsollāsaṃ nāśayatyāśu pītam // (18.2) Par.?
madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu / (19.1) Par.?
cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat // (19.2) Par.?
kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi / (20.1) Par.?
taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam // (20.2) Par.?
uktaṃ gavyādikaṃ dugdhaṃ dhāroṣṇamamṛtopamam / (21.1) Par.?
sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam // (21.2) Par.?
ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ / (22.1) Par.?
dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam // (22.2) Par.?
vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam / (23.1) Par.?
bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā // (23.2) Par.?
kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti / (24.1) Par.?
uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām // (24.2) Par.?
jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam / (25.1) Par.?
tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam // (25.2) Par.?
caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat / (26.1) Par.?
sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam // (26.2) Par.?
gavyaṃ pūrvāhṇakāle syādaparāhṇe tu māhiṣam / (27.1) Par.?
kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā // (27.2) Par.?
pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam / (28.1) Par.?
dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham // (28.2) Par.?
kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham / (29.1) Par.?
piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca // (29.2) Par.?
matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ / (30.1) Par.?
śākajāmbavarasaistu sevitaṃ mārayatyabudham āśu sarpavat // (30.2) Par.?
snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet / (31.1) Par.?
dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca // (31.2) Par.?
nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ / (32.1) Par.?
puṣṇanti dhātavaḥ sarve balapuṣṭivivardhanam // (32.2) Par.?
kṣīraṃ gavājakādermadhuraṃ kṣāraṃ navaprasūtānām / (33.1) Par.?
rūkṣañca pittadāhaṃ karoti raktāmayaṃ kurute // (33.2) Par.?
madhuraṃ tridoṣaśamanaṃ kṣīraṃ madhyaprasūtānām / (34.1) Par.?
lavaṇaṃ madhuraṃ kṣīraṃ vidāhajananaṃ ciraprasūtānām // (34.2) Par.?
guṇahīnaṃ niḥsāraṃ kṣīraṃ prathamaprasūtānām / (35.1) Par.?
madhyavayasāṃ rasāyanamuktamidaṃ durbalaṃ tu vṛddhānām // (35.2) Par.?
tāsāṃ māsatrayādūrddhvaṃ gurviṇīnāñca yatpayaḥ / (36.1) Par.?
taddāhi lavaṇaṃ kṣīraṃ madhuraṃ pittadoṣakṛt // (36.2) Par.?
gavādīnāṃ varṇabhedādguṇā dugdhādike pṛthak / (37.1) Par.?
kaiścidukto viśeṣācca viśeṣo deśabhedataḥ // (37.2) Par.?
deśeṣu deśeṣu ca teṣu teṣu tṛṇāmbunī yādṛśadoṣayukte / (38.1) Par.?
tatsevanādeva gavādikānāṃ guṇādi dugdhādiṣu tādṛśaṃ matam // (38.2) Par.?
śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param / (39.1) Par.?
jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ // (39.2) Par.?
dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt / (40.1) Par.?
madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca // (40.2) Par.?
māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit / (41.1) Par.?
balāsravardhanaṃ vṛṣyaṃ śramaghnaṃ śodhanaṃ dadhi // (41.2) Par.?
dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut / (42.1) Par.?
durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam // (42.2) Par.?
āvikaṃ dadhi susnigdhaṃ kaphapittakaraṃ guru / (43.1) Par.?
vāte ca raktavāte ca pathyaṃ śophavraṇāpaham // (43.2) Par.?
hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam / (44.1) Par.?
dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam // (44.2) Par.?
aśvīdadhi syānmadhuraṃ kaṣāyaṃ kaphārtimūrchāmayahāri rūkṣam / (45.1) Par.?
vātālpadaṃ dīpanakāri netradoṣāpahaṃ tat kathitaṃ pṛthivyām // (45.2) Par.?
gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam / (46.1) Par.?
madhurāmlarasaṃ rucyaṃ vātadoṣavināśanam // (46.2) Par.?
auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca / (47.1) Par.?
nihanti kaṭukaṃ svādu kiṃcid amlarasaṃ dadhi // (47.2) Par.?
vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru / (48.1) Par.?
cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam // (48.2) Par.?
dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam / (49.1) Par.?
kāsaśvāsasupīnaseṣu viṣame śītajvare syāddhitaṃ raktodrekakaraṃ karoti satataṃ śukrasya vṛddhiṃ parām // (49.2) Par.?
dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam / (50.1) Par.?
yāvadyāvanmadhuraṃ doṣaharaṃ tāvad uktam idam // (50.2) Par.?
lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam / (51.1) Par.?
na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt // (51.2) Par.?
trikaṭukayutametadrājikācūrṇamiśraṃ kaphaharam anilaghnaṃ vahnisaṃdhukṣaṇaṃ ca / (52.1) Par.?
tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām // (52.2) Par.?
uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam / (53.1) Par.?
srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu // (53.2) Par.?
uktaṃ śleṣmasamīrahāri mathitaṃ tat śleṣmapittāpahaṃ rucyaṃ prāhur udaśvidākhyam adhikaṃ takraṃ tridoṣāpaham / (54.1) Par.?
mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam // (54.2) Par.?
takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu / (55.1) Par.?
balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam // (55.2) Par.?
amlena vātaṃ madhureṇa pittaṃ kaphaṃ kaṣāyeṇa nihanti sadyaḥ / (56.1) Par.?
yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ // (56.2) Par.?
āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu / (57.1) Par.?
pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca // (57.2) Par.?
śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca / (58.1) Par.?
mārgoparodhe kuṣṭhādivyādhau takraṃ praśasyate // (58.2) Par.?
vātodarī pibettakraṃ pippalīlavaṇānvitam / (59.1) Par.?
śarkarāmaricopetaṃ svādu pittodarī pibet // (59.2) Par.?
yavānīsaindhavājājīvyoṣayuktaṃ kaphodare / (60.1) Par.?
saṃnipātodare takraṃ trikaṭukṣārasaindhavam // (60.2) Par.?
takraṃ dadyānno kṣate noṣṇakāle no daurbalye no tṛṣāmūrchite ca / (61.1) Par.?
naiva bhrāntau naiva pittāsradoṣe naitaddadyāt sūtikāyāṃ viśeṣāt // (61.2) Par.?
takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru / (62.1) Par.?
ardhāvaśiṣṭaṃ sāmānyaṃ niḥśeṣaṃ laghu pathyadam // (62.2) Par.?
śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham / (63.1) Par.?
kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham // (63.2) Par.?
gavyaṃ ca māhiṣaṃ cāpi navanītaṃ navodbhavam / (64.1) Par.?
śasyate bālavṛddhānāṃ balakṛt puṣṭivardhanam // (64.2) Par.?
māhiṣaṃ navanītaṃ tu kaṣāyaṃ madhuraṃ rase / (65.1) Par.?
śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam // (65.2) Par.?
laghv ājaṃ tu madhuraṃ kaṣāyaṃ ca tridoṣanut / (66.1) Par.?
cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā // (66.2) Par.?
navanītaṃ navotthaṃ tu chāgajaṃ kṣayakāsajit / (67.1) Par.?
balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param // (67.2) Par.?
āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu / (68.1) Par.?
yoniśūle kaphe vāte durnāmni ca hitaṃ sadā // (68.2) Par.?
aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu / (69.1) Par.?
medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam // (69.2) Par.?
hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu / (70.1) Par.?
tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn // (70.2) Par.?
aśvīyaṃ navanītaṃ syātkaṣāyaṃ kaphavātajit / (71.1) Par.?
cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam // (71.2) Par.?
gardabhīnavanītaṃ tu kaṣāyaṃ kaphavātanut / (72.1) Par.?
balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut // (72.2) Par.?
auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam / (73.1) Par.?
vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam // (73.2) Par.?
navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam / (74.1) Par.?
cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam // (74.2) Par.?
śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham / (75.1) Par.?
balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit // (75.2) Par.?
ekāhādyuṣitaṃ proktamuttarottaragandhadam / (76.1) Par.?
ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam // (76.2) Par.?
dhīkāntismṛtidāyakaṃ balakaraṃ medhāpradaṃ puṣṭikṛt vātaśleṣmaharaṃ śramopaśamanaṃ pittāpahaṃ hṛdyadam / (77.1) Par.?
vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ // (77.2) Par.?
sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam / (78.1) Par.?
durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca // (78.2) Par.?
ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam / (79.1) Par.?
kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate // (79.2) Par.?
pāke laghvāvikaṃ sarpirnavaṃ pittaprakopaṇam / (80.1) Par.?
yonidoṣe kaphe vāte śophe kampe ca taddhitam // (80.2) Par.?
aiḍakaṃ ghṛtam atīva gauravād varjyamiva sukumāradehinām / (81.1) Par.?
buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ // (81.2) Par.?
nihanti hastinīsarpiḥ kaphapittaviṣakrimīn / (82.1) Par.?
kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param // (82.2) Par.?
aśvīsarpistu kaṭukaṃ madhuraṃ ca kaṣāyakam / (83.1) Par.?
īṣad dīpanadaṃ mūrchāhāri vātālpadaṃ guru // (83.2) Par.?
ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut / (84.1) Par.?
pāke laghūṣṇavīryaṃ ca kaṣāyaṃ kaphanāśanam // (84.2) Par.?
ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam / (85.1) Par.?
kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham // (85.2) Par.?
nārīsarpistu cakṣuṣyaṃ pathyaṃ sarvāmayāpaham / (86.1) Par.?
mandāgnidīpanaṃ rucyaṃ pāke laghu viṣāpaham // (86.2) Par.?
madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ / (87.1) Par.?
sarpiḥ purāṇaṃ jayati vraṇaśodhanaropaṇam // (87.2) Par.?
āyurvṛddhiṃ vapuṣi dṛḍhatāṃ saukumāryaṃ ca kāntiṃ buddhiṃ dhatte smṛtibalakaraṃ śītavidhvaṃsanaṃ ca / (88.1) Par.?
pathyaṃ bālye vayasi taruṇe vārddhake cātibalyaṃ nānyat kiṃcij jagati guṇadaṃ sarpiṣaḥ pathyamasti // (88.2) Par.?
kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā / (89.1) Par.?
avantisomaṃ dhānyāmlam āranālo 'mlasārakaḥ // (89.2) Par.?
kāñjikaṃ vātaśophaghnaṃ pittaghnaṃ jvaranāśanam / (90.1) Par.?
dāhamūrchāśramaghnaṃ ca śūlādhmānavibandhanut // (90.2) Par.?
kāñjikaṃ kāñjitailaṃ ca palitaṃ vātakārakam / (91.1) Par.?
dāhakaṃ gātraśaithilyaṃ mardanānna ca bhakṣaṇāt // (91.2) Par.?
cukraṃ sahasravedhaṃ ca rasāmlaṃ cukravedhakam / (92.1) Par.?
śākhāmlabhedanaṃ caivam amlasāraṃ ca cukrikā // (92.2) Par.?
cukraṃ tiktāmlakaṃ svādu kaphapittavināśanam / (93.1) Par.?
nāsikāgadadurgandhaśirorogaharaṃ param // (93.2) Par.?
sauvīrakaṃ suvīrāmlaṃ jñeyaṃ godhūmasambhavam / (94.1) Par.?
yavāmlajaṃ yavotthaṃ ca tuṣotthaṃ ca tuṣodakam // (94.2) Par.?
sauvīrakaṃ cāmlarasaṃ keśyaṃ mastakadoṣajit / (95.1) Par.?
jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param // (95.2) Par.?
taṇḍulotthaṃ taṇḍulāmbu kaṣāyaṃ madhuraṃ laghu / (96.1) Par.?
saṃgrāhi viṣaviccharditṛḍdāhavraṇanāśakṛt / (96.2) Par.?
tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut // (96.3) Par.?
annodajaḥ śivarasas tryahāt paryuṣite rase / (97.1) Par.?
dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ // (97.2) Par.?
gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu / (98.1) Par.?
pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam // (98.2) Par.?
māhiṣaṃ mūtram ānāhaśophagulmākṣidoṣanut / (99.1) Par.?
kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham // (99.2) Par.?
ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit / (100.1) Par.?
plīhodarakaphaśvāsagulmaśophaharaṃ laghu // (100.2) Par.?
āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit / (101.1) Par.?
durnāmodaraśūlāsraśophamehaviṣāpaham // (101.2) Par.?
hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut / (102.1) Par.?
tiktaṃ kaṣāyaṃ śūlaghnaṃ hikkāśvāsaharaṃ param // (102.2) Par.?
aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit / (103.1) Par.?
vātaprakopaśamanaṃ pittakāri pradīpanam // (103.2) Par.?
kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham / (104.1) Par.?
mahāvātāpahaṃ bhūtakamponmādaharaṃ param // (104.2) Par.?
auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam / (105.1) Par.?
balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam // (105.2) Par.?
mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut / (106.1) Par.?
tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit // (106.2) Par.?
śūlagulmodarānāhavātavicchardanādiṣu / (107.1) Par.?
mūtraprayogasādhyeṣu gomūtraṃ kalpayed budhaḥ // (107.2) Par.?
tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ / (108.1) Par.?
jyotiṣmatyabhayodbhavaṃ madhurikākośāmraciñcābhavaṃ karpūratrapusādijaṃ ca sakalaṃ siddhyai kramāt kathyate // (108.2) Par.?
tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam / (109.1) Par.?
balakṛt kaphavātajantukharjūvraṇakaṇḍūtiharaṃ ca kāntidāyi // (109.2) Par.?
sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam / (110.1) Par.?
pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam // (110.2) Par.?
kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca / (111.1) Par.?
tridoṣakṛtpuṣṭibalakṣayaṃ ca karoti kaṇḍūṃ ca karoti dṛṣṭeḥ // (111.2) Par.?
madhuraṃ tv atasītailaṃ picchilaṃ cānilāpaham / (112.1) Par.?
madagandhi kaṣāyaṃ ca kaphakāsāpahārakam // (112.2) Par.?
godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam / (113.1) Par.?
vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam // (113.2) Par.?
eraṇḍatailaṃ kṛmidoṣanāśanaṃ vātāmayaghnaṃ sakalāṅgaśūlahṛt / (114.1) Par.?
kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam // (114.2) Par.?
karañjatailaṃ nayanārtināśanaṃ vātāmayadhvaṃsanam uṣṇatīkṣṇakam / (115.1) Par.?
kuṣṭhārtikaṇḍūtivicarcikāpahaṃ lepena nānāvidhacarmadoṣanut // (115.2) Par.?
snigdhaṃ syādiṅgudītailaṃ madhuraṃ pittanāśanam / (116.1) Par.?
śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam // (116.2) Par.?
nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham // (117) Par.?
ākṣaṃ svādu himaṃ keśyaṃ guru pittānilāpaham // (118) Par.?
śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam / (119.1) Par.?
tvagdoṣavraṇakaṇḍūtiśophahāri ca picchilam // (119.2) Par.?
kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam / (120.1) Par.?
pittasaṃtāpanaṃ medhāprajñābuddhivivardhanam // (120.2) Par.?
śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu / (121.1) Par.?
sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam // (121.2) Par.?
tīkṣṇaṃ tu rājikātailaṃ jñeyaṃ vātādidoṣanut / (122.1) Par.?
śiśiraṃ kaṭu puṃstvaghnaṃ keśyaṃ tvagdoṣanāśanam // (122.2) Par.?
saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham / (123.1) Par.?
tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam // (123.2) Par.?
yacca ciñcībhavaṃ tailaṃ kaṭu pāke vilekhanam / (124.1) Par.?
kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam // (124.2) Par.?
karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam / (125.1) Par.?
karpūratailaṃ kaṭukoṣṇakaphāmahāri vātāmayaghnaradadārḍhyadapittahāri // (125.2) Par.?
trapusairvārukacārakakuṣmāṇḍaprabhṛtibījajaṃ ca yattailam / (126.1) Par.?
tanmadhuraṃ guru śiśiraṃ keśyaṃ kaphapittanāśi kāntikaram // (126.2) Par.?
tailaṃ na sevayeddhīmān yasya kasya ca yadbhavet / (127.1) Par.?
viṣasāmyaguṇatvācca yoge tanna prayojayet // (127.2) Par.?
viṣasya tailasya na kiṃcid antaraṃ mṛtasya suptasya na kiṃcid antaram / (128.1) Par.?
tṛṇasya dāsasya na kiṃcid antaraṃ mūrkhasya kāṣṭhasya na kiṃcid antaram // (128.2) Par.?
itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam / (129.1) Par.?
vargaṃ nisargalalitojjvalaśabdasargaṃ buddhvā bhiṣakpatir aśaṅkatayā bhiṣajyet // (129.2) Par.?
pātāram ātmanaḥ kila yānti pratyupacikīrṣayā yāni / (130.1) Par.?
teṣām eva nivāsaḥ parikathitaḥ peyavarga iti kṛtibhiḥ // (130.2) Par.?
pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam / (131.1) Par.?
vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim // (131.2) Par.?
Duration=0.42033696174622 secs.