Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7713
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kṛte 'vahāre sainyānāṃ prathame bharatarṣabha / (1.2) Par.?
bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā // (1.3) Par.?
dharmarājastatastūrṇam abhigamya janārdanam / (2.1) Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ // (2.2) Par.?
śucā paramayā yuktaścintayānaḥ parājayam / (3.1) Par.?
vārṣṇeyam abravīd rājan dṛṣṭvā bhīṣmasya vikramam // (3.2) Par.?
kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam / (4.1) Par.?
śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam // (4.2) Par.?
katham enaṃ mahātmānaṃ śakṣyāmaḥ prativīkṣitum / (5.1) Par.?
lelihyamānaṃ sainyaṃ me haviṣmantam ivānalam // (5.2) Par.?
etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam / (6.1) Par.?
dṛṣṭvā vipradrutaṃ sainyaṃ madīyaṃ mārgaṇāhatam // (6.2) Par.?
śakyo jetuṃ yamaḥ kruddho vajrapāṇiśca saṃyuge / (7.1) Par.?
varuṇaḥ pāśabhṛccāpi kubero vā gadādharaḥ // (7.2) Par.?
na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ / (8.1) Par.?
so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ // (8.2) Par.?
ātmano buddhidaurbalyād bhīṣmam āsādya keśava / (9.1) Par.?
vanaṃ yāsyāmi govinda śreyo me tatra jīvitum // (9.2) Par.?
na tvimān pṛthivīpālān dātuṃ bhīṣmāya mṛtyave / (10.1) Par.?
kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit // (10.2) Par.?
yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ / (11.1) Par.?
vināśāyaiva gacchanti tathā me sainiko janaḥ // (11.2) Par.?
kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī / (12.1) Par.?
bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ // (12.2) Par.?
matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt / (13.1) Par.?
jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham // (13.2) Par.?
jīvitasya hi śeṣeṇa tapastapsyāmi duścaram / (14.1) Par.?
na ghātayiṣyāmi raṇe mitrāṇīmāni keśava // (14.2) Par.?
rathānme bahusāhasrān divyair astrair mahābalaḥ / (15.1) Par.?
ghātayatyaniśaṃ bhīṣmaḥ pravarāṇāṃ prahāriṇām // (15.2) Par.?
kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram / (16.1) Par.?
madhyastham iva paśyāmi samare savyasācinam // (16.2) Par.?
eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ / (17.1) Par.?
kevalaṃ bāhuvīryeṇa kṣatradharmam anusmaran // (17.2) Par.?
gadayā vīraghātinyā yathotsāhaṃ mahāmanāḥ / (18.1) Par.?
karotyasukaraṃ karma gajāśvarathapattiṣu // (18.2) Par.?
nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa / (19.1) Par.?
ārjavenaiva yuddhena vīra varṣaśatair api // (19.2) Par.?
eko 'stravit sakhā te 'yaṃ so 'pyasmān samupekṣate / (20.1) Par.?
nirdahyamānān bhīṣmeṇa droṇena ca mahātmanā // (20.2) Par.?
divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ / (21.1) Par.?
dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ // (21.2) Par.?
kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ / (22.1) Par.?
kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ // (22.2) Par.?
sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham / (23.1) Par.?
yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā // (23.2) Par.?
tava prasādād govinda pāṇḍavā nihatadviṣaḥ / (24.1) Par.?
svarājyam anusaṃprāptā modiṣyanti sabāndhavāḥ // (24.2) Par.?
evam uktvā tataḥ pārtho dhyāyann āste mahāmanāḥ / (25.1) Par.?
ciram antarmanā bhūtvā śokopahatacetanaḥ // (25.2) Par.?
śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam / (26.1) Par.?
abravīt tatra govindo harṣayan sarvapāṇḍavān // (26.2) Par.?
mā śuco bharataśreṣṭha na tvaṃ śocitum arhasi / (27.1) Par.?
yasya te bhrātaraḥ śūrāḥ sarvalokasya dhanvinaḥ // (27.2) Par.?
ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ / (28.1) Par.?
virāṭadrupadau vṛddhau dhṛṣṭadyumnaśca pārṣataḥ // (28.2) Par.?
tathaiva sabalāḥ sarve rājāno rājasattama / (29.1) Par.?
tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate // (29.2) Par.?
eṣa te pārṣato nityaṃ hitakāmaḥ priye rataḥ / (30.1) Par.?
senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ / (30.2) Par.?
śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila // (30.3) Par.?
etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham / (31.1) Par.?
abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ // (31.2) Par.?
dhṛṣṭadyumna nibodhedaṃ yat tvā vakṣyāmi māriṣa / (32.1) Par.?
nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam // (32.2) Par.?
bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ / (33.1) Par.?
kārttikeyo yathā nityaṃ devānām abhavat purā / (33.2) Par.?
tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha // (33.3) Par.?
sa tvaṃ puruṣaśārdūla vikramya jahi kauravān / (34.1) Par.?
ahaṃ ca tvānuyāsyāmi bhīmaḥ kṛṣṇaśca māriṣa // (34.2) Par.?
mādrīputrau ca sahitau draupadeyāśca daṃśitāḥ / (35.1) Par.?
ye cānye pṛthivīpālāḥ pradhānāḥ puruṣarṣabha // (35.2) Par.?
tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata / (36.1) Par.?
ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā // (36.2) Par.?
raṇe bhīṣmaṃ tathā droṇaṃ kṛpaṃ śalyaṃ jayadratham / (37.1) Par.?
sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva // (37.2) Par.?
athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ / (38.1) Par.?
samudyate pārthivendre pārṣate śatrusūdane // (38.2) Par.?
tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim / (39.1) Par.?
vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ // (39.2) Par.?
yaṃ bṛhaspatir indrāya tadā devāsure 'bravīt / (40.1) Par.?
taṃ yathāvat prativyūha parānīkavināśanam / (40.2) Par.?
adṛṣṭapūrvaṃ rājānaḥ paśyantu kurubhiḥ saha // (40.3) Par.?
tathoktaḥ sa nṛdevena viṣṇur vajrabhṛtā iva / (41.1) Par.?
prabhāte sarvasainyānām agre cakre dhanaṃjayam // (41.2) Par.?
ādityapathagaḥ ketustasyādbhutamanoramaḥ / (42.1) Par.?
śāsanāt puruhūtasya nirmito viśvakarmaṇā // (42.2) Par.?
indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ / (43.1) Par.?
ākāśaga ivākāśe gandharvanagaropamaḥ / (43.2) Par.?
nṛtyamāna ivābhāti rathacaryāsu māriṣa // (43.3) Par.?
tena ratnavatā pārthaḥ sa ca gāṇḍīvadhanvanā / (44.1) Par.?
babhūva paramopetaḥ svayaṃbhūr iva bhānunā // (44.2) Par.?
śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ / (45.1) Par.?
kuntibhojaśca caidyaśca cakṣuṣyāstāṃ janeśvara // (45.2) Par.?
dāśārṇakāḥ prayāgāśca dāśerakagaṇaiḥ saha / (46.1) Par.?
anūpagāḥ kirātāśca grīvāyāṃ bharatarṣabha // (46.2) Par.?
paṭaccaraiśca huṇḍaiśca rājan pauravakaistathā / (47.1) Par.?
niṣādaiḥ sahitaścāpi pṛṣṭham āsīd yudhiṣṭhiraḥ // (47.2) Par.?
pakṣau tu bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ / (48.1) Par.?
draupadeyābhimanyuśca sātyakiśca mahārathaḥ // (48.2) Par.?
piśācā daradāścaiva puṇḍrāḥ kuṇḍīviṣaiḥ saha / (49.1) Par.?
maḍakā laḍakāścaiva taṅgaṇāḥ parataṅgaṇāḥ // (49.2) Par.?
bāhlikāstittirāścaiva colāḥ pāṇḍyāśca bhārata / (50.1) Par.?
ete janapadā rājan dakṣiṇaṃ pakṣam āśritāḥ // (50.2) Par.?
agniveśyā jagattuṇḍāḥ paladāśāśca bhārata / (51.1) Par.?
śabarās tumbupāścaiva vatsāśca saha nākulaiḥ / (51.2) Par.?
nakulaḥ sahadevaśca vāmaṃ pārśvaṃ samāśritāḥ // (51.3) Par.?
rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā / (52.1) Par.?
pṛṣṭham arbudam evāsīt sahasrāṇi ca viṃśatiḥ / (52.2) Par.?
grīvāyāṃ niyutaṃ cāpi sahasrāṇi ca saptatiḥ // (52.3) Par.?
pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ / (53.1) Par.?
jagmuḥ parivṛtā rājaṃścalanta iva parvatāḥ // (53.2) Par.?
jaghanaṃ pālayāmāsa virāṭaḥ saha kekayaiḥ / (54.1) Par.?
kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ // (54.2) Par.?
evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / (55.1) Par.?
sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ // (55.2) Par.?
teṣām ādityavarṇāni vimalāni mahānti ca / (56.1) Par.?
śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca // (56.2) Par.?
Duration=0.31577301025391 secs.