Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ / (1.2) Par.?
katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam // (1.3) Par.?
carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam / (2.1) Par.?
yodhayāmāsa samare kaliṅgaḥ saha senayā // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
putreṇa tava rājendra sa tathokto mahābalaḥ / (3.2) Par.?
mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati // (3.3) Par.?
tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm / (4.1) Par.?
rathanāgāśvakalilāṃ pragṛhītamahāyudhām // (4.2) Par.?
bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm / (5.1) Par.?
ketumantaṃ ca naiṣādim āyāntaṃ saha cedibhiḥ // (5.2) Par.?
tataḥ śrutāyuḥ saṃkruddho rājñā ketumatā saha / (6.1) Par.?
āsasāda raṇe bhīmaṃ vyūḍhānīkeṣu cediṣu // (6.2) Par.?
rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ / (7.1) Par.?
ayutena gajānāṃ ca niṣādaiḥ saha ketumān / (7.2) Par.?
bhīmasenaṃ raṇe rājan samantāt paryavārayat // (7.3) Par.?
cedimatsyakarūṣāśca bhīmasenapurogamāḥ / (8.1) Par.?
abhyavartanta sahasā niṣādān saha rājabhiḥ // (8.2) Par.?
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam / (9.1) Par.?
prajānanna ca yodhān svān parasparajighāṃsayā // (9.2) Par.?
ghoram āsīt tato yuddhaṃ bhīmasya sahasā paraiḥ / (10.1) Par.?
yathendrasya mahārāja mahatyā daityasenayā // (10.2) Par.?
tasya sainyasya saṃgrāme yudhyamānasya bhārata / (11.1) Par.?
babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ // (11.2) Par.?
anyonyasya tadā yodhā nikṛntanto viśāṃ pate / (12.1) Par.?
mahīṃ cakruścitāṃ sarvāṃ śaśaśoṇitasaṃnibhām // (12.2) Par.?
yodhāṃśca svān parān vāpi nābhyajānañ jighāṃsayā / (13.1) Par.?
svān apyādadate svāśca śūrāḥ samaradurjayāḥ // (13.2) Par.?
vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha / (14.1) Par.?
kaliṅgaiḥ saha cedīnāṃ niṣādaiśca viśāṃ pate // (14.2) Par.?
kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ / (15.1) Par.?
bhīmasenaṃ parityajya saṃnyavartanta cedayaḥ // (15.2) Par.?
sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu / (16.1) Par.?
svabāhubalam āsthāya na nyavartata pāṇḍavaḥ // (16.2) Par.?
na cacāla rathopasthād bhīmaseno mahābalaḥ / (17.1) Par.?
śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm // (17.2) Par.?
kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ / (18.1) Par.?
śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ // (18.2) Par.?
tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ / (19.1) Par.?
yodhayāmāsa kāliṅgān svabāhubalam āśritaḥ // (19.2) Par.?
śakradevastu samare visṛjan sāyakān bahūn / (20.1) Par.?
aśvāñ jaghāna samare bhīmasenasya sāyakaiḥ / (20.2) Par.?
vavarṣa śaravarṣāṇi tapānte jalado yathā // (20.3) Par.?
hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ / (21.1) Par.?
śakradevāya cikṣepa sarvaśaikyāyasīṃ gadām // (21.2) Par.?
sa tayā nihato rājan kaliṅgasya suto rathāt / (22.1) Par.?
sadhvajaḥ saha sūtena jagāma dharaṇītalam // (22.2) Par.?
hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ / (23.1) Par.?
rathair anekasāhasrair bhīmasyāvārayad diśaḥ // (23.2) Par.?
tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām / (24.1) Par.?
udbabarhātha nistriṃśaṃ cikīrṣuḥ karma dāruṇam // (24.2) Par.?
carma cāpratimaṃ rājann ārṣabhaṃ puruṣarṣabha / (25.1) Par.?
nakṣatrair ardhacandraiśca śātakumbhamayaiścitam // (25.2) Par.?
kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha / (26.1) Par.?
pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam / (26.2) Par.?
prāhiṇod bhīmasenāya vadhākāṅkṣī janeśvaraḥ // (26.3) Par.?
tam āpatantaṃ vegena preritaṃ niśitaṃ śaram / (27.1) Par.?
bhīmaseno dvidhā rājaṃścicheda vipulāsinā / (27.2) Par.?
udakrośacca saṃhṛṣṭastrāsayāno varūthinīm // (27.3) Par.?
kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge / (28.1) Par.?
tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān // (28.2) Par.?
tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ / (29.1) Par.?
cicheda sahasā rājann asaṃbhrānto varāsinā // (29.2) Par.?
nikṛtya tu raṇe bhīmastomarān vai caturdaśa / (30.1) Par.?
bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ // (30.2) Par.?
bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan / (31.1) Par.?
nanāda balavannādaṃ nādayāno nabhastalam // (31.2) Par.?
na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe / (32.1) Par.?
tataḥ svareṇa mahatā vinanāda mahāsvanam // (32.2) Par.?
tena śabdena vitrastā kaliṅgānāṃ varūthinī / (33.1) Par.?
na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha // (33.2) Par.?
tato bhīmo mahārāja naditvā vipulaṃ svanam / (34.1) Par.?
sāsir vegād avaplutya dantābhyāṃ vāraṇottamam // (34.2) Par.?
āruroha tato madhyaṃ nāgarājasya māriṣa / (35.1) Par.?
khaḍgena pṛthunā madhye bhānumantam athācchinat // (35.2) Par.?
so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ / (36.1) Par.?
gurubhārasahaskandhe nāgasyāsim apātayat // (36.2) Par.?
chinnaskandhaḥ sa vinadan papāta gajayūthapaḥ / (37.1) Par.?
ārugṇaḥ sindhuvegena sānumān iva parvataḥ // (37.2) Par.?
tatastasmād avaplutya gajād bhārata bhārataḥ / (38.1) Par.?
khaḍgapāṇir adīnātmā atiṣṭhad bhuvi daṃśitaḥ // (38.2) Par.?
sa cacāra bahūnmārgān abhītaḥ pātayan gajān / (39.1) Par.?
agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata // (39.2) Par.?
aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ / (40.1) Par.?
padātīnāṃ ca saṃgheṣu vinighnañ śoṇitokṣitaḥ / (40.2) Par.?
śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ // (40.3) Par.?
chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ / (41.1) Par.?
khaḍgena śitadhāreṇa saṃyuge gajayodhinām // (41.2) Par.?
padātir ekaḥ saṃkruddhaḥ śatrūṇāṃ bhayavardhanaḥ / (42.1) Par.?
mohayāmāsa ca tadā kālāntakayamopamaḥ // (42.2) Par.?
mūḍhāśca te tam evājau vinadantaḥ samādravan / (43.1) Par.?
sāsim uttamavegena vicarantaṃ mahāraṇe // (43.2) Par.?
nikṛtya rathinām ājau ratheṣāśca yugāni ca / (44.1) Par.?
jaghāna rathinaścāpi balavān arimardanaḥ // (44.2) Par.?
bhīmasenaścaranmārgān subahūn pratyadṛśyata / (45.1) Par.?
bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam / (45.2) Par.?
saṃpātaṃ samudīryaṃ ca darśayāmāsa pāṇḍavaḥ // (45.3) Par.?
kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā / (46.1) Par.?
vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ // (46.2) Par.?
chinnadantāgrahastāśca bhinnakumbhāstathāpare / (47.1) Par.?
viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ / (47.2) Par.?
nipetur urvyāṃ ca tathā vinadanto mahāravān // (47.3) Par.?
chinnāṃśca tomarāṃścāpānmahāmātraśirāṃsi ca / (48.1) Par.?
paristomāni citrāṇi kakṣyāśca kanakojjvalāḥ // (48.2) Par.?
graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā / (49.1) Par.?
tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca // (49.2) Par.?
agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha / (50.1) Par.?
ghaṇṭāśca vividhā rājan hemagarbhāṃstsarūn api / (50.2) Par.?
patataḥ patitāṃścaiva paśyāmaḥ saha sādibhiḥ // (50.3) Par.?
chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ / (51.1) Par.?
āsīt tasmin samāstīrṇā patitair bhūr nagair iva // (51.2) Par.?
vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ / (52.1) Par.?
aśvārohavarāṃścāpi pātayāmāsa bhārata / (52.2) Par.?
tad ghoram abhavad yuddhaṃ tasya teṣāṃ ca bhārata // (52.3) Par.?
khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ / (53.1) Par.?
paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ // (53.2) Par.?
kavacānyatha carmāṇi citrāṇyāstaraṇāni ca / (54.1) Par.?
tatra tatrāpaviddhāni vyadṛśyanta mahāhave // (54.2) Par.?
prothayantrair vicitraiśca śastraiśca vimalaistathā / (55.1) Par.?
sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva // (55.2) Par.?
āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ / (56.1) Par.?
pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ // (56.2) Par.?
muhur utpatato dikṣu dhāvataśca yaśasvinaḥ / (57.1) Par.?
mārgāṃśca carataścitrān vyasmayanta raṇe janāḥ // (57.2) Par.?
nijaghāna padā kāṃścid ākṣipyānyān apothayat / (58.1) Par.?
khaḍgenānyāṃśca cicheda nādenānyāṃśca bhīṣayan // (58.2) Par.?
ūruvegena cāpyanyān pātayāmāsa bhūtale / (59.1) Par.?
apare cainam ālokya bhayāt pañcatvam āgatāḥ // (59.2) Par.?
evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām / (60.1) Par.?
parivārya raṇe bhīṣmaṃ bhīmasenam upādravat // (60.2) Par.?
tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha / (61.1) Par.?
śrutāyuṣam abhiprekṣya bhīmasenaḥ samabhyayāt // (61.2) Par.?
tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ / (62.1) Par.?
bhīmasenam ameyātmā pratyavidhyat stanāntare // (62.2) Par.?
kaliṅgabāṇābhihatastottrārdita iva dvipaḥ / (63.1) Par.?
bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ // (63.2) Par.?
athāśokaḥ samādāya rathaṃ hemapariṣkṛtam / (64.1) Par.?
bhīmaṃ saṃpādayāmāsa rathena rathasārathiḥ // (64.2) Par.?
tam āruhya rathaṃ tūrṇaṃ kaunteyaḥ śatrusūdanaḥ / (65.1) Par.?
kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt // (65.2) Par.?
tataḥ śrutāyur balavān bhīmāya niśitāñ śarān / (66.1) Par.?
preṣayāmāsa saṃkruddho darśayan pāṇilāghavam // (66.2) Par.?
sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ / (67.1) Par.?
samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ / (67.2) Par.?
saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ // (67.3) Par.?
kruddhaśca cāpam āyamya balavad balināṃ varaḥ / (68.1) Par.?
kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ // (68.2) Par.?
kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau / (69.1) Par.?
satyadevaṃ ca satyaṃ ca prāhiṇod yamasādanam // (69.2) Par.?
tataḥ punar ameyātmā nārācair niśitaistribhiḥ / (70.1) Par.?
ketumantaṃ raṇe bhīmo 'gamayad yamasādanam // (70.2) Par.?
tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam / (71.1) Par.?
anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan // (71.2) Par.?
tataḥ śaktigadākhaḍgatomararṣṭiparaśvadhaiḥ / (72.1) Par.?
kaliṅgāśca tato rājan bhīmasenam avākiran // (72.2) Par.?
saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām / (73.1) Par.?
gadām ādāya tarasā pariplutya mahābalaḥ / (73.2) Par.?
bhīmaḥ saptaśatān vīrān anayad yamasādanam // (73.3) Par.?
punaścaiva dvisāhasrān kaliṅgān arimardanaḥ / (74.1) Par.?
prāhiṇonmṛtyulokāya tad adbhutam ivābhavat // (74.2) Par.?
evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ / (75.1) Par.?
bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam // (75.2) Par.?
hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā / (76.1) Par.?
viprajagmur anīkeṣu meghā vātahatā iva / (76.2) Par.?
mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ // (76.3) Par.?
tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī / (77.1) Par.?
sarvakāliṅgasainyānāṃ manāṃsi samakampayat // (77.2) Par.?
mohaścāpi kaliṅgānām āviveśa paraṃtapa / (78.1) Par.?
prākampanta ca sainyāni vāhanāni ca sarvaśaḥ // (78.2) Par.?
bhīmena samare rājan gajendreṇeva sarvataḥ / (79.1) Par.?
mārgān bahūn vicaratā dhāvatā ca tatastataḥ / (79.2) Par.?
muhur utpatatā caiva saṃmohaḥ samajāyata // (79.3) Par.?
bhīmasenabhayatrastaṃ sainyaṃ ca samakampata / (80.1) Par.?
kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ // (80.2) Par.?
trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā / (81.1) Par.?
punarāvartamāneṣu vidravatsu ca saṃghaśaḥ // (81.2) Par.?
sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ / (82.1) Par.?
abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ // (82.2) Par.?
senāpativacaḥ śrutvā śikhaṇḍipramukhā gaṇāḥ / (83.1) Par.?
bhīmam evābhyavartanta rathānīkaiḥ prahāribhiḥ // (83.2) Par.?
dharmarājaśca tān sarvān upajagrāha pāṇḍavaḥ / (84.1) Par.?
mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ // (84.2) Par.?
evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ / (85.1) Par.?
bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām // (85.2) Par.?
na hi pāñcālarājasya loke kaścana vidyate / (86.1) Par.?
bhīmasātyakayor anyaḥ prāṇebhyaḥ priyakṛttamaḥ // (86.2) Par.?
so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam / (87.1) Par.?
bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā // (87.2) Par.?
nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ / (88.1) Par.?
śaṅkhaṃ dadhmau ca samare siṃhanādaṃ nanāda ca // (88.2) Par.?
sa ca pārāvatāśvasya rathe hemapariṣkṛte / (89.1) Par.?
kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat // (89.2) Par.?
dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam / (90.1) Par.?
bhīmasenam ameyātmā trāṇāyājau samabhyayāt // (90.2) Par.?
tau dūrāt sātyakir dṛṣṭvā dhṛṣṭadyumnavṛkodarau / (91.1) Par.?
kaliṅgān samare vīrau yodhayantau manasvinau // (91.2) Par.?
sa tatra gatvā śaineyo javena jayatāṃ varaḥ / (92.1) Par.?
pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ // (92.2) Par.?
sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ / (93.1) Par.?
āsthito raudram ātmānaṃ jaghāna samare parān // (93.2) Par.?
kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām / (94.1) Par.?
rudhirasyandinīṃ tatra bhīmaḥ prāvartayannadīm // (94.2) Par.?
antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm / (95.1) Par.?
saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ // (95.2) Par.?
bhīmasenaṃ tathā dṛṣṭvā prākrośaṃstāvakā nṛpa / (96.1) Par.?
kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate // (96.2) Par.?
tataḥ śāṃtanavo bhīṣmaḥ śrutvā taṃ ninadaṃ raṇe / (97.1) Par.?
abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ // (97.2) Par.?
taṃ sātyakir bhīmaseno dhṛṣṭadyumnaśca pārṣataḥ / (98.1) Par.?
abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam // (98.2) Par.?
parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe / (99.1) Par.?
tribhistribhiḥ śarair ghorair bhīṣmam ānarchur añjasā // (99.2) Par.?
pratyavidhyata tān sarvān pitā devavratastava / (100.1) Par.?
yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ // (100.2) Par.?
tataḥ śarasahasreṇa saṃnivārya mahārathān / (101.1) Par.?
hayān kāñcanasaṃnāhān bhīmasya nyahanaccharaiḥ // (101.2) Par.?
hatāśve tu rathe tiṣṭhan bhīmasenaḥ pratāpavān / (102.1) Par.?
śaktiṃ cikṣepa tarasā gāṅgeyasya rathaṃ prati // (102.2) Par.?
aprāptām eva tāṃ śaktiṃ pitā devavratastava / (103.1) Par.?
tridhā cicheda samare sā pṛthivyām aśīryata // (103.2) Par.?
tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām / (104.1) Par.?
bhīmaseno rathāt tūrṇaṃ pupluve manujarṣabha // (104.2) Par.?
sātyako 'pi tatastūrṇaṃ bhīmasya priyakāmyayā / (105.1) Par.?
sārathiṃ kuruvṛddhasya pātayāmāsa sāyakaiḥ // (105.2) Par.?
bhīṣmastu nihate tasmin sārathau rathināṃ varaḥ / (106.1) Par.?
vātāyamānais tair aśvair apanīto raṇājirāt // (106.2) Par.?
bhīmasenastato rājann apanīte mahāvrate / (107.1) Par.?
prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ // (107.2) Par.?
sa hatvā sarvakāliṅgān senāmadhye vyatiṣṭhata / (108.1) Par.?
nainam abhyutsahan kecit tāvakā bharatarṣabha // (108.2) Par.?
dhṛṣṭadyumnastam āropya svarathe rathināṃ varaḥ / (109.1) Par.?
paśyatāṃ sarvasainyānām apovāha yaśasvinam // (109.2) Par.?
sampūjyamānaḥ pāñcālyair matsyaiśca bharatarṣabha / (110.1) Par.?
dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim // (110.2) Par.?
athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ / (111.1) Par.?
praharṣayan yaduvyāghro dhṛṣṭadyumnasya paśyataḥ // (111.2) Par.?
diṣṭyā kaliṅgarājaśca rājaputraśca ketumān / (112.1) Par.?
śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ // (112.2) Par.?
svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ / (113.1) Par.?
mahāvyūhaḥ kaliṅgānām ekena mṛditastvayā // (113.2) Par.?
evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ / (114.1) Par.?
rathād ratham abhidrutya paryaṣvajata pāṇḍavam // (114.2) Par.?
tataḥ svaratham āruhya punar eva mahārathaḥ / (115.1) Par.?
tāvakān avadhīt kruddho bhīmasya balam ādadhat // (115.2) Par.?
Duration=0.39924597740173 secs.