Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata / (1.2) Par.?
rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye // (1.3) Par.?
droṇaputreṇa śalyena kṛpeṇa ca mahātmanā / (2.1) Par.?
samasajjata pāñcālyastribhir etair mahārathaiḥ // (2.2) Par.?
sa lokaviditān aśvānnijaghāna mahābalaḥ / (3.1) Par.?
drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ // (3.2) Par.?
tataḥ śalyarathaṃ tūrṇam āsthāya hatavāhanaḥ / (4.1) Par.?
drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ // (4.2) Par.?
dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata / (5.1) Par.?
saubhadro 'bhyapatat tūrṇaṃ vikiranniśitāñ śarān // (5.2) Par.?
sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ / (6.1) Par.?
aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha // (6.2) Par.?
ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā / (7.1) Par.?
śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ // (7.2) Par.?
lakṣmaṇastava pautrastu tava pautram avasthitam / (8.1) Par.?
abhyavartata saṃhṛṣṭas tato yuddham avartata // (8.2) Par.?
dauryodhanis tu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ / (9.1) Par.?
vivyādha samare rājaṃs tad adbhutam ivābhavat // (9.2) Par.?
abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha / (10.1) Par.?
śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata // (10.2) Par.?
lakṣmaṇo 'pi tatastasya dhanuś cicheda patriṇā / (11.1) Par.?
muṣṭideśe mahārāja tata uccukruśur janāḥ // (11.2) Par.?
tad vihāya dhanuśchinnaṃ saubhadraḥ paravīrahā / (12.1) Par.?
anyad ādattavāṃścitraṃ kārmukaṃ vegavattaram // (12.2) Par.?
tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau / (13.1) Par.?
anyonyaṃ viśikhaistīkṣṇair jaghnatuḥ puruṣarṣabhau // (13.2) Par.?
tato duryodhano rājā dṛṣṭvā putraṃ mahāratham / (14.1) Par.?
pīḍitaṃ tava pautreṇa prāyāt tatra janeśvaraḥ // (14.2) Par.?
saṃnivṛtte tava sute sarva eva janādhipāḥ / (15.1) Par.?
ārjuniṃ rathavaṃśena samantāt paryavārayan // (15.2) Par.?
sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ / (16.1) Par.?
na sma vivyathate rājan kṛṣṇatulyaparākramaḥ // (16.2) Par.?
saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ / (17.1) Par.?
abhidudrāva saṃkruddhastrātukāmaḥ svam ātmajam // (17.2) Par.?
tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ / (18.1) Par.?
abhyavartanta rājānaḥ sahitāḥ savyasācinam // (18.2) Par.?
uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ / (19.1) Par.?
divākarapathaṃ prāpya rajastīvram adṛśyata // (19.2) Par.?
tāni nāgasahasrāṇi bhūmipālaśatāni ca / (20.1) Par.?
tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ // (20.2) Par.?
praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ / (21.1) Par.?
kurūṇām anayastīvraḥ samadṛśyata dāruṇaḥ // (21.2) Par.?
nāpyantarikṣaṃ na diśo na bhūmir na ca bhāskaraḥ / (22.1) Par.?
prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ // (22.2) Par.?
sāditadhvajanāgāstu hatāśvā rathino bhṛśam / (23.1) Par.?
vipradrutarathāḥ kecid dṛśyante rathayūthapāḥ // (23.2) Par.?
virathā rathinaścānye dhāvamānāḥ samantataḥ / (24.1) Par.?
tatra tatraiva dṛśyante sāyudhāḥ sāṅgadair bhujaiḥ // (24.2) Par.?
hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ / (25.1) Par.?
arjunasya bhayād rājan samantād vipradudruvuḥ // (25.2) Par.?
rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ / (26.1) Par.?
patitāḥ pātyamānāśca dṛśyante 'rjunatāḍitāḥ // (26.2) Par.?
sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate / (27.1) Par.?
saprāsāṃśca satūṇīrān saśarān saśarāsanān // (27.2) Par.?
sāṅkuśān sapatākāṃśca tatra tatrārjuno nṛṇām / (28.1) Par.?
nicakarta śarair ugrai raudraṃ bibhrad vapustadā // (28.2) Par.?
parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa / (29.1) Par.?
prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge // (29.2) Par.?
paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata / (30.1) Par.?
varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale // (30.2) Par.?
dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ / (31.1) Par.?
chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata // (31.2) Par.?
pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa / (32.1) Par.?
rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau // (32.2) Par.?
nāsīt tatra pumān kaścit tava sainyasya bhārata / (33.1) Par.?
yo 'rjunaṃ samare śūraṃ pratyudyāyāt kathaṃcana // (33.2) Par.?
yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate / (34.1) Par.?
sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate // (34.2) Par.?
teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ / (35.1) Par.?
arjuno vāsudevaśca dadhmatur vārijottamau // (35.2) Par.?
tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava / (36.1) Par.?
abravīt samare śūraṃ bhāradvājaṃ smayann iva // (36.2) Par.?
eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī / (37.1) Par.?
tathā karoti sainyāni yathā kuryād dhanaṃjayaḥ // (37.2) Par.?
na hyeṣa samare śakyo jetum adya kathaṃcana / (38.1) Par.?
yathāsya dṛśyate rūpaṃ kālāntakayamopamam // (38.2) Par.?
na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ / (39.1) Par.?
anyonyaprekṣayā paśya dravatīyaṃ varūthinī // (39.2) Par.?
eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate / (40.1) Par.?
vapūṃṣi sarvalokasya saṃharann iva sarvathā // (40.2) Par.?
tatrāvahāraṃ samprāptaṃ manye 'haṃ puruṣarṣabha / (41.1) Par.?
śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana // (41.2) Par.?
evam uktvā tato bhīṣmo droṇam ācāryasattamam / (42.1) Par.?
avahāram atho cakre tāvakānāṃ mahārathaḥ // (42.2) Par.?
tato 'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata / (43.1) Par.?
astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati // (43.2) Par.?
Duration=0.25601100921631 secs.