Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataste pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge / (1.2) Par.?
rathair anekasāhasraiḥ samantāt paryavārayan // (1.3) Par.?
athainaṃ rathavṛndena koṣṭakīkṛtya bhārata / (2.1) Par.?
śaraiḥ subahusāhasraiḥ samantād abhyavārayan // (2.2) Par.?
śaktīśca vimalāstīkṣṇā gadāśca parighaiḥ saha / (3.1) Par.?
prāsān paraśvadhāṃścaiva mudgarānmusalān api / (3.2) Par.?
cikṣipuḥ samare kruddhāḥ phalgunasya rathaṃ prati // (3.3) Par.?
śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim / (4.1) Par.?
rurodha sarvataḥ pārthaḥ śaraiḥ kanakabhūṣaṇaiḥ // (4.2) Par.?
tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam / (5.1) Par.?
devadānavagandharvāḥ piśācoragarākṣasāḥ / (5.2) Par.?
sādhu sādhviti rājendra phalgunaṃ pratyapūjayan // (5.3) Par.?
sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha / (6.1) Par.?
gāndhārāḥ samare śūrā rurudhuḥ sahasaubalāḥ // (6.2) Par.?
tatra saubalakāḥ kruddhā vārṣṇeyasya rathottamam / (7.1) Par.?
tilaśaś cichiduḥ krodhācchastrair nānāvidhair yudhi // (7.2) Par.?
sātyakistu rathaṃ tyaktvā vartamāne mahābhaye / (8.1) Par.?
abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ // (8.2) Par.?
tāvekarathasaṃyuktau saubaleyasya vāhinīm / (9.1) Par.?
vyadhametāṃ śitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ // (9.2) Par.?
droṇabhīṣmau raṇe yattau dharmarājasya vāhinīm / (10.1) Par.?
nāśayetāṃ śaraistīkṣṇaiḥ kaṅkapatraparicchadaiḥ // (10.2) Par.?
tato dharmasuto rājā mādrīputrau ca pāṇḍavau / (11.1) Par.?
miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan // (11.2) Par.?
tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam / (12.1) Par.?
yathā devāsuraṃ yuddhaṃ pūrvam āsīt sudāruṇam // (12.2) Par.?
kurvāṇau tu mahat karma bhīmasenaghaṭotkacau / (13.1) Par.?
duryodhanastato 'bhyetya tāvubhāvabhyavārayat // (13.2) Par.?
tatrādbhutam apaśyāma haiḍimbasya parākramam / (14.1) Par.?
atītya pitaraṃ yuddhe yad ayudhyata bhārata // (14.2) Par.?
bhīmasenastu saṃkruddho duryodhanam amarṣaṇam / (15.1) Par.?
hṛdyavidhyat pṛṣatkena prahasann iva pāṇḍavaḥ // (15.2) Par.?
tato duryodhano rājā prahāravaramohitaḥ / (16.1) Par.?
niṣasāda rathopasthe kaśmalaṃ ca jagāma ha // (16.2) Par.?
taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ / (17.1) Par.?
apovāha raṇād rājaṃstataḥ sainyam abhidyata // (17.2) Par.?
tatastāṃ kauravīṃ senāṃ dravamāṇāṃ samantataḥ / (18.1) Par.?
nighnan bhīmaḥ śaraistīkṣṇair anuvavrāja pṛṣṭhataḥ // (18.2) Par.?
pārṣataśca rathaśreṣṭho dharmaputraśca pāṇḍavaḥ / (19.1) Par.?
droṇasya paśyataḥ sainyaṃ gāṅgeyasya ca paśyataḥ / (19.2) Par.?
jaghnatur viśikhaistīkṣṇaiḥ parānīkaviśātanaiḥ // (19.3) Par.?
dravamāṇaṃ tu tat sainyaṃ tava putrasya saṃyuge / (20.1) Par.?
nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau // (20.2) Par.?
vāryamāṇaṃ hi bhīṣmeṇa droṇena ca viśāṃ pate / (21.1) Par.?
vidravatyeva tat sainyaṃ paśyator droṇabhīṣmayoḥ // (21.2) Par.?
tato rathasahasreṣu vidravatsu tatastataḥ / (22.1) Par.?
tāvāsthitāvekarathaṃ saubhadraśinipuṃgavau / (22.2) Par.?
saubalīṃ samare senāṃ śātayetāṃ samantataḥ // (22.3) Par.?
śuśubhāte tadā tau tu śaineyakurupuṃgavau / (23.1) Par.?
amāvāsyāṃ gatau yadvat somasūryau nabhastale // (23.2) Par.?
arjunastu tataḥ kruddhastava sainyaṃ viśāṃ pate / (24.1) Par.?
vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ // (24.2) Par.?
vadhyamānaṃ tatastat tu śaraiḥ pārthasya saṃyuge / (25.1) Par.?
dudrāva kauravaṃ sainyaṃ viṣādabhayakampitam // (25.2) Par.?
dravatastān samālokya bhīṣmadroṇau mahārathau / (26.1) Par.?
nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau // (26.2) Par.?
tato duryodhano rājā samāśvasya viśāṃ pate / (27.1) Par.?
nyavartayata tat sainyaṃ dravamāṇaṃ samantataḥ // (27.2) Par.?
yatra yatra sutaṃ tubhyaṃ yo yaḥ paśyati bhārata / (28.1) Par.?
tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ // (28.2) Par.?
tānnivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ / (29.1) Par.?
anyonyaspardhayā rājaṃl lajjayānye 'vatasthire // (29.2) Par.?
punarāvartatāṃ teṣāṃ vega āsīd viśāṃ pate / (30.1) Par.?
pūryataḥ sāgarasyeva candrasyodayanaṃ prati // (30.2) Par.?
saṃnivṛttāṃstatastāṃstu dṛṣṭvā rājā suyodhanaḥ / (31.1) Par.?
abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ // (31.2) Par.?
pitāmaha nibodhedaṃ yat tvā vakṣyāmi bhārata / (32.1) Par.?
nānurūpam ahaṃ manye tvayi jīvati kaurava // (32.2) Par.?
droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane / (33.1) Par.?
kṛpe caiva maheṣvāse dravatīyaṃ varūthinī // (33.2) Par.?
na pāṇḍavāḥ pratibalāstava rājan kathaṃcana / (34.1) Par.?
tathā droṇasya saṃgrāme drauṇeścaiva kṛpasya ca // (34.2) Par.?
anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha / (35.1) Par.?
yathemāṃ kṣamase vīra vadhyamānāṃ varūthinīm // (35.2) Par.?
so 'smi vācyastvayā rājan pūrvam eva samāgame / (36.1) Par.?
na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī // (36.2) Par.?
śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca / (37.1) Par.?
karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi // (37.2) Par.?
yadi nāhaṃ parityājyo yuvābhyām iha saṃyuge / (38.1) Par.?
vikrameṇānurūpeṇa yudhyetāṃ puruṣarṣabhau // (38.2) Par.?
etacchrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ / (39.1) Par.?
abravīt tanayaṃ tubhyaṃ krodhād udvṛtya cakṣuṣī // (39.2) Par.?
bahuśo hi mayā rājaṃstathyam uktaṃ hitaṃ vacaḥ / (40.1) Par.?
ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ // (40.2) Par.?
yat tu śakyaṃ mayā kartuṃ vṛddhenādya nṛpottama / (41.1) Par.?
kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ // (41.2) Par.?
adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ / (42.1) Par.?
miṣato vārayiṣyāmi sarvalokasya paśyataḥ // (42.2) Par.?
evam ukte tu bhīṣmeṇa putrāstava janeśvara / (43.1) Par.?
dadhmuḥ śaṅkhānmudā yuktā bherīśca jaghnire bhṛśam // (43.2) Par.?
pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat / (44.1) Par.?
dadhmuḥ śaṅkhāṃśca bherīśca murajāṃśca vyanādayan // (44.2) Par.?
Duration=0.18049693107605 secs.