Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7722
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe / (1.2) Par.?
krodhito mama putreṇa duḥkhitena viśeṣataḥ // (1.3) Par.?
bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya / (2.1) Par.?
pitāmahe vā pāñcālāstanmamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata / (3.2) Par.?
jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu // (3.3) Par.?
sarvadharmaviśeṣajñaḥ pitā devavratastava / (4.1) Par.?
abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm / (4.2) Par.?
mahatyā senayā guptastava putraiśca sarvaśaḥ // (4.3) Par.?
prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam / (5.1) Par.?
asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata // (5.2) Par.?
dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām / (6.1) Par.?
mahān samabhavacchabdo girīṇām iva dīryatām // (6.2) Par.?
tiṣṭha sthito 'smi viddhyenaṃ nivartasva sthiro bhava / (7.1) Par.?
sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ // (7.2) Par.?
kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca / (8.1) Par.?
śilānām iva śaileṣu patitānām abhūt svanaḥ // (8.2) Par.?
patitānyuttamāṅgāni bāhavaśca vibhūṣitāḥ / (9.1) Par.?
vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ // (9.2) Par.?
hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ / (10.1) Par.?
pragṛhītāyudhāścāpi tasthuḥ puruṣasattamāḥ // (10.2) Par.?
prāvartata mahāvegā nadī rudhiravāhinī / (11.1) Par.?
mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā // (11.2) Par.?
varāśvanaranāgānāṃ śarīraprabhavā tadā / (12.1) Par.?
paralokārṇavamukhī gṛdhragomāyumodinī // (12.2) Par.?
na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa / (13.1) Par.?
yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata // (13.2) Par.?
nāsīd rathapathastatra yodhair yudhi nipātitaiḥ / (14.1) Par.?
gajaiśca patitair nīlair giriśṛṅgair ivāvṛtam // (14.2) Par.?
vikīrṇaiḥ kavacaiścitrair dhvajaiśchatraiśca māriṣa / (15.1) Par.?
śuśubhe tad raṇasthānaṃ śaradīva nabhastalam // (15.2) Par.?
vinirbhinnāḥ śaraiḥ kecid antapīḍāvikarṣiṇaḥ / (16.1) Par.?
abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ // (16.2) Par.?
tāta bhrātaḥ sakhe bandho vayasya mama mātula / (17.1) Par.?
mā māṃ parityajetyanye cukruśuḥ patitā raṇe // (17.2) Par.?
ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi / (18.1) Par.?
sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ // (18.2) Par.?
tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ / (19.1) Par.?
mumoca bāṇān dīptāgrān ahīn āśīviṣān iva // (19.2) Par.?
śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ / (20.1) Par.?
jaghāna pāṇḍavarathān ādiśyādiśya bhārata // (20.2) Par.?
sa nṛtyan vai rathopasthe darśayan pāṇilāghavam / (21.1) Par.?
alātacakravad rājaṃstatra tatra sma dṛśyate // (21.2) Par.?
tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā / (22.1) Par.?
anekaśatasāhasraṃ samapaśyanta lāghavāt // (22.2) Par.?
māyākṛtātmānam iva bhīṣmaṃ tatra sma menire / (23.1) Par.?
pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ // (23.2) Par.?
udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho / (24.1) Par.?
evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata // (24.2) Par.?
na cainaṃ pāṇḍaveyānāṃ kaścicchaknoti vīkṣitum / (25.1) Par.?
viśikhān eva paśyanti bhīṣmacāpacyutān bahūn // (25.2) Par.?
kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm / (26.1) Par.?
vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu / (26.2) Par.?
amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava // (26.3) Par.?
śalabhā iva rājānaḥ patanti vidhicoditāḥ / (27.1) Par.?
bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ // (27.2) Par.?
na hi moghaḥ śaraḥ kaścid āsīd bhīṣmasya saṃyuge / (28.1) Par.?
naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ // (28.2) Par.?
bhinattyekena bāṇena sumuktena patatriṇā / (29.1) Par.?
gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam // (29.2) Par.?
dvau trīn api gajārohān piṇḍitān varmitān api / (30.1) Par.?
nārācena sutīkṣṇena nijaghāna pitā tava // (30.2) Par.?
yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaścana / (31.1) Par.?
muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate // (31.2) Par.?
evaṃ sā dharmarājasya vadhyamānā mahācamūḥ / (32.1) Par.?
bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā // (32.2) Par.?
prakīryata mahāsenā śaravarṣābhitāpitā / (33.1) Par.?
paśyato vāsudevasya pārthasya ca mahātmanaḥ // (33.2) Par.?
yatamānāpi te vīrā dravamāṇānmahārathān / (34.1) Par.?
nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ // (34.2) Par.?
mahendrasamavīryeṇa vadhyamānā mahācamūḥ / (35.1) Par.?
abhajyata mahārāja na ca dvau saha dhāvataḥ // (35.2) Par.?
āviddhanaranāgāśvaṃ patitadhvajakūbaram / (36.1) Par.?
anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam // (36.2) Par.?
jaghānātra pitā putraṃ putraśca pitaraṃ tathā / (37.1) Par.?
priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ // (37.2) Par.?
vimucya kavacān anye pāṇḍuputrasya sainikāḥ / (38.1) Par.?
prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata // (38.2) Par.?
tad gokulam ivodbhrāntam udbhrāntarathayūthapam / (39.1) Par.?
dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā // (39.2) Par.?
prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ / (40.1) Par.?
uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam // (40.2) Par.?
ayaṃ sa kālaḥ samprāptaḥ pārtha yaḥ kāṅkṣitastvayā / (41.1) Par.?
praharāsmai naravyāghra na cenmohād vimuhyase // (41.2) Par.?
yat tvayā kathitaṃ vīra purā rājñāṃ samāgame / (42.1) Par.?
bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān // (42.2) Par.?
sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge / (43.1) Par.?
iti tat kuru kaunteya satyaṃ vākyam ariṃdama // (43.2) Par.?
bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ / (44.1) Par.?
dravataśca mahīpālān sarvān yaudhiṣṭhire bale // (44.2) Par.?
dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam / (45.1) Par.?
bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva // (45.2) Par.?
evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ / (46.1) Par.?
codayāśvān yato bhīṣmo vigāhyaitad balārṇavam // (46.2) Par.?
tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ / (47.1) Par.?
yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva // (47.2) Par.?
tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat / (48.1) Par.?
dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave // (48.2) Par.?
tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadanmuhuḥ / (49.1) Par.?
dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat // (49.2) Par.?
kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ / (50.1) Par.?
śaravarṣeṇa mahatā saṃchanno na prakāśate // (50.2) Par.?
vāsudevastvasaṃbhrānto dhairyam āsthāya sattvavān / (51.1) Par.?
codayāmāsa tān aśvān vitunnān bhīṣmasāyakaiḥ // (51.2) Par.?
tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam / (52.1) Par.?
pātayāmāsa bhīṣmasya dhanuśchittvā tribhiḥ śaraiḥ // (52.2) Par.?
sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ / (53.1) Par.?
nimeṣāntaramātreṇa sajyaṃ cakre pitā tava // (53.2) Par.?
vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam / (54.1) Par.?
athāsya tad api kruddhaścicheda dhanur arjunaḥ // (54.2) Par.?
tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ / (55.1) Par.?
sādhu pārtha mahābāho sādhu bho pāṇḍunandana // (55.2) Par.?
tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya / (56.1) Par.?
prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha // (56.2) Par.?
iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ / (57.1) Par.?
mumoca samare vīraḥ śarān pārtharathaṃ prati // (57.2) Par.?
adarśayad vāsudevo hayayāne paraṃ balam / (58.1) Par.?
moghān kurvañ śarāṃstasya maṇḍalānyacaral laghu // (58.2) Par.?
tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau / (59.1) Par.?
vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa // (59.2) Par.?
śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau / (60.1) Par.?
govṛṣāviva nardantau viṣāṇollikhitāṅkitau // (60.2) Par.?
punaścāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ / (61.1) Par.?
kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ // (61.2) Par.?
vārṣṇeyaṃ ca śaraistīkṣṇaiḥ kampayāmāsa roṣitaḥ / (62.1) Par.?
muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā // (62.2) Par.?
tataḥ kṛṣṇastu samare dṛṣṭvā bhīṣmaparākramam / (63.1) Par.?
samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām // (63.2) Par.?
bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi / (64.1) Par.?
pratapantam ivādityaṃ madhyam āsādya senayoḥ // (64.2) Par.?
varān varān vinighnantaṃ pāṇḍuputrasya sainikān / (65.1) Par.?
yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale // (65.2) Par.?
amṛṣyamāṇo bhagavān keśavaḥ paravīrahā / (66.1) Par.?
acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam // (66.2) Par.?
ekāhnā hi raṇe bhīṣmo nāśayed devadānavān / (67.1) Par.?
kimu pāṇḍusutān yuddhe sabalān sapadānugān // (67.2) Par.?
dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ / (68.1) Par.?
ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān / (68.2) Par.?
ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham // (68.3) Par.?
so 'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ / (69.1) Par.?
bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām // (69.2) Par.?
arjuno 'pi śaraistīkṣṇair vadhyamāno hi saṃyuge / (70.1) Par.?
kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt // (70.2) Par.?
tathā cintayatastasya bhūya eva pitāmahaḥ / (71.1) Par.?
preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati // (71.2) Par.?
teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ / (72.1) Par.?
na cāntarikṣaṃ na diśo na bhūmir na bhāskaro 'dṛśyata raśmimālī / (72.2) Par.?
vavuśca vātāstumulāḥ sadhūmā diśaśca sarvāḥ kṣubhitā babhūvuḥ // (72.3) Par.?
droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca / (73.1) Par.?
śrutāyur ambaṣṭhapatiśca rājā vindānuvindau ca sudakṣiṇaśca // (73.2) Par.?
prācyāśca sauvīragaṇāśca sarve vasātayaḥ kṣudrakamālavāśca / (74.1) Par.?
kirīṭinaṃ tvaramāṇābhisasrur nideśagāḥ śāṃtanavasya rājñaḥ // (74.2) Par.?
taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa / (75.1) Par.?
kirīṭinaṃ saṃparivāryamāṇaṃ śiner naptā vāraṇayūthapaiśca // (75.2) Par.?
tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt / (76.1) Par.?
abhidrutau śastrabhṛtāṃ variṣṭhau śinipravīro 'bhisasāra tūrṇam // (76.2) Par.?
sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya / (77.1) Par.?
cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya // (77.2) Par.?
viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham / (78.1) Par.?
yudhiṣṭhirānīkam abhidravantaṃ provāca saṃdṛśya śinipravīraḥ // (78.2) Par.?
kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ / (79.1) Par.?
mā svāṃ pratijñāṃ jahata pravīrāḥ svaṃ vīradharmaṃ paripālayadhvam // (79.2) Par.?
tān vāsavān antarajo niśamya narendramukhyān dravataḥ samantāt / (80.1) Par.?
pārthasya dṛṣṭvā mṛduyuddhatāṃ ca bhīṣmaṃ ca saṃkhye samudīryamāṇam // (80.2) Par.?
amṛṣyamāṇaḥ sa tato mahātmā yaśasvinaṃ sarvadaśārhabhartā / (81.1) Par.?
uvāca śaineyam abhipraśaṃsan dṛṣṭvā kurūn āpatataḥ samantāt // (81.2) Par.?
ye yānti yāntveva śinipravīra ye 'pi sthitāḥ sātvata te 'pi yāntu / (82.1) Par.?
bhīṣmaṃ rathāt paśya nipātyamānaṃ droṇaṃ ca saṃkhye sagaṇaṃ mayādya // (82.2) Par.?
nāsau rathaḥ sātvata kauravāṇāṃ kruddhasya mucyeta raṇe 'dya kaścit / (83.1) Par.?
tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya // (83.2) Par.?
nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram / (84.1) Par.?
prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca // (84.2) Par.?
nihatya sarvān dhṛtarāṣṭraputrāṃs tatpakṣiṇo ye ca narendramukhyāḥ / (85.1) Par.?
rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ // (85.2) Par.?
tataḥ sunābhaṃ vasudevaputraḥ sūryaprabhaṃ vajrasamaprabhāvam / (86.1) Par.?
kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān // (86.2) Par.?
saṃkampayan gāṃ caraṇair mahātmā vegena kṛṣṇaḥ prasasāra bhīṣmam / (87.1) Par.?
madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram // (87.2) Par.?
so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī / (88.1) Par.?
vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ // (88.2) Par.?
sudarśanaṃ cāsya rarāja śaures taccakrapadmaṃ subhujorunālam / (89.1) Par.?
yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam // (89.2) Par.?
tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram / (90.1) Par.?
tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam // (90.2) Par.?
tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya / (91.1) Par.?
sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā // (91.2) Par.?
sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam / (92.1) Par.?
abhyutpataṃl lokagurur babhāse bhūtāni dhakṣyann iva kālavahniḥ // (92.2) Par.?
tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham / (93.1) Par.?
asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca // (93.2) Par.?
ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe / (94.1) Par.?
prasahya māṃ pātaya lokanātha rathottamād bhūtaśaraṇya saṃkhye // (94.2) Par.?
tvayā hatasyeha mamādya kṛṣṇa śreyaḥ parasminn iha caiva loke / (95.1) Par.?
saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt // (95.2) Par.?
rathād avaplutya tatastvarāvān pārtho 'pyanudrutya yadupravīram / (96.1) Par.?
jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ // (96.2) Par.?
nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī / (97.1) Par.?
ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam // (97.2) Par.?
pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam / (98.1) Par.?
balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit // (98.2) Par.?
avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī / (99.1) Par.?
uvāca kopaṃ pratisaṃhareti gatir bhavān keśava pāṇḍavānām // (99.2) Par.?
na hāsyate karma yathāpratijñaṃ putraiḥ śape keśava sodaraiśca / (100.1) Par.?
antaṃ kariṣyāmi yathā kurūṇāṃ tvayāham indrānuja samprayuktaḥ // (100.2) Par.?
tataḥ pratijñāṃ samayaṃ ca tasmai janārdanaḥ prītamanā niśamya / (101.1) Par.?
sthitaḥ priye kauravasattamasya rathaṃ sacakraḥ punar āruroha // (101.2) Par.?
sa tān abhīṣūn punar ādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā / (102.1) Par.?
vinādayāmāsa tato diśaśca sa pāñcajanyasya raveṇa śauriḥ // (102.2) Par.?
vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ rajovikīrṇāñcitapakṣmanetram / (103.1) Par.?
viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ // (103.2) Par.?
mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca / (104.1) Par.?
sasiṃhanādāśca babhūvur ugrāḥ sarveṣvanīkeṣu tataḥ kurūṇām // (104.2) Par.?
gāṇḍīvaghoṣaḥ stanayitnukalpo jagāma pārthasya nabho diśaśca / (105.1) Par.?
jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ // (105.2) Par.?
taṃ kauravāṇām adhipo balena bhīṣmeṇa bhūriśravasā ca sārdham / (106.1) Par.?
abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ // (106.2) Par.?
athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān / (107.1) Par.?
duryodhanastomaram ugravegaṃ śalyo gadāṃ śāṃtanavaśca śaktim // (107.2) Par.?
sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān / (108.1) Par.?
śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha // (108.2) Par.?
tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām / (109.1) Par.?
gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ // (109.2) Par.?
tato bhujābhyāṃ balavad vikṛṣya citraṃ dhanur gāṇḍivam aprameyam / (110.1) Par.?
māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe // (110.2) Par.?
tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān / (111.1) Par.?
śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī // (111.2) Par.?
śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn / (112.1) Par.?
nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām // (112.2) Par.?
tato diśaścānudiśaśca pārthaḥ śaraiḥ sudhārair niśitair vitatya / (113.1) Par.?
gāṇḍīvaśabdena manāṃsi teṣāṃ kirīṭamālī vyathayāṃcakāra // (113.2) Par.?
tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca / (114.1) Par.?
antarhitā gāṇḍivanisvanena babhūvur ugrāśca raṇapraṇādāḥ // (114.2) Par.?
gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ / (115.1) Par.?
pāñcālarājo drupadaśca vīras taṃ deśam ājagmur adīnasattvāḥ // (115.2) Par.?
sarvāṇi sainyāni tu tāvakāni yato yato gāṇḍivajaḥ praṇādaḥ / (116.1) Par.?
tatastataḥ saṃnatim eva jagmur na taṃ pratīpo 'bhisasāra kaścit // (116.2) Par.?
tasmin sughore nṛpasaṃprahāre hatāḥ pravīrāḥ sarathāḥ sasūtāḥ / (117.1) Par.?
gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ // (117.2) Par.?
parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ / (118.1) Par.?
dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ // (118.2) Par.?
nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu / (119.1) Par.?
padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena // (119.2) Par.?
bāṇāhatāstūrṇam apetasattvā viṣṭabhya gātrāṇi nipetur urvyām / (120.1) Par.?
aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ // (120.2) Par.?
tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā / (121.1) Par.?
nadī sughorā naradehaphenā pravartitā tatra raṇājire vai // (121.2) Par.?
vegena sātīva pṛthupravāhā prasusrutā bhairavārāvarūpā / (122.1) Par.?
paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā // (122.2) Par.?
prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā / (123.1) Par.?
śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā // (123.2) Par.?
narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā / (124.1) Par.?
tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ kravyādasaṃghaiśca tarakṣubhiśca // (124.2) Par.?
upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām / (125.1) Par.?
pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām // (125.2) Par.?
te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ / (126.1) Par.?
vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān / (126.2) Par.?
vinedatustāvatiharṣayuktau gāṇḍīvadhanvā ca janārdanaśca // (126.3) Par.?
tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ / (127.1) Par.?
tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam // (127.2) Par.?
athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca / (128.1) Par.?
cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām // (128.2) Par.?
avāpya kīrtiṃ ca yaśaśca loke vijitya śatrūṃśca dhanaṃjayo 'pi / (129.1) Par.?
yayau narendraiḥ saha sodaraiśca samāptakarmā śibiraṃ niśāyām / (129.2) Par.?
tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ // (129.3) Par.?
raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena / (130.1) Par.?
prācyāśca sauvīragaṇāśca sarve nipātitāḥ kṣudrakamālavāśca / (130.2) Par.?
mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ // (130.3) Par.?
śrutāyur ambaṣṭhapatiśca rājā tathaiva durmarṣaṇacitrasenau / (131.1) Par.?
droṇaḥ kṛpaḥ saindhavabāhlikau ca bhūriśravāḥ śalyaśalau ca rājan / (131.2) Par.?
svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena // (131.3) Par.?
iti bruvantaḥ śibirāṇi jagmuḥ sarve gaṇā bhārata ye tvadīyāḥ / (132.1) Par.?
ulkāsahasraiśca susaṃpradīptair vibhrājamānaiśca tathā pradīpaiḥ / (132.2) Par.?
kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām // (132.3) Par.?
Duration=0.44957304000854 secs.