Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā / (1.2) Par.?
yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ // (1.3) Par.?
taṃ droṇaduryodhanabāhlikāśca tathaiva durmarṣaṇacitrasenau / (2.1) Par.?
jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt // (2.2) Par.?
sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan / (3.1) Par.?
rarāja rājottama rājamukhyair vṛtaḥ sa devair iva vajrapāṇiḥ // (3.2) Par.?
tasminn anīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ / (4.1) Par.?
suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ // (4.2) Par.?
sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca / (5.1) Par.?
babhau savidyutstanayitnukalpā jalāgame dyaur iva jātameghā // (5.2) Par.?
tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā / (6.1) Par.?
senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ // (6.2) Par.?
taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam / (7.1) Par.?
vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ // (7.2) Par.?
sa niryayau ketumatā rathena nararṣabhaḥ śvetahayena vīraḥ / (8.1) Par.?
varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām // (8.2) Par.?
sūpaskaraṃ sottarabandhureṣaṃ yattaṃ yadūnām ṛṣabheṇa saṃkhye / (9.1) Par.?
kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ // (9.2) Par.?
prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena / (10.1) Par.?
taṃ vyūharājaṃ dadṛśustvadīyāś catuścaturvyālasahasrakīrṇam // (10.2) Par.?
yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena / (11.1) Par.?
tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ // (11.2) Par.?
tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau / (12.1) Par.?
śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ // (12.2) Par.?
tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ / (13.1) Par.?
kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca // (13.2) Par.?
tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam / (14.1) Par.?
mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ // (14.2) Par.?
rathī rathenābhihataḥ sasūtaḥ papāta sāśvaḥ sarathaḥ saketuḥ / (15.1) Par.?
gajo gajenābhihataḥ papāta padātinā cābhihataḥ padātiḥ // (15.2) Par.?
āvartamānānyabhivartamānair bāṇaiḥ kṣatānyadbhutadarśanāni / (16.1) Par.?
prāsaiśca khaḍgaiśca samāhatāni sadaśvavṛndāni sadaśvavṛndaiḥ // (16.2) Par.?
suvarṇatārāgaṇabhūṣitāni śarāvarāṇi prahitāni vīraiḥ / (17.1) Par.?
vidāryamāṇāni paraśvadhaiśca prāsaiśca khaḍgaiśca nipetur urvyām // (17.2) Par.?
gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ / (18.1) Par.?
gajarṣabhāścāpi ratharṣabheṇa nipetire bāṇahatāḥ pṛthivyām // (18.2) Par.?
gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ / (19.1) Par.?
ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām // (19.2) Par.?
saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām / (20.1) Par.?
mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum // (20.2) Par.?
taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ / (21.1) Par.?
mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat // (21.2) Par.?
tathaiva śakrapratimānakalpam indrātmajaṃ droṇamukhābhisasruḥ / (22.1) Par.?
kṛpaśca śalyaśca viviṃśatiśca duryodhanaḥ saumadattiśca rājan // (22.2) Par.?
tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā / (23.1) Par.?
javena śūro 'bhisasāra sarvāṃs tathārjunasyātra suto 'bhimanyuḥ // (23.2) Par.?
teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ / (24.1) Par.?
babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ // (24.2) Par.?
tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām / (25.1) Par.?
jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ // (25.2) Par.?
tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena / (26.1) Par.?
vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī // (26.2) Par.?
tam uttamaṃ sarvadhanurdharāṇām asaktakarmā kapirājaketuḥ / (27.1) Par.?
bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ // (27.2) Par.?
evaṃvidhaṃ kārmukabhīmanādam adīnavat satpuruṣottamābhyām / (28.1) Par.?
dadarśa lokaḥ kurusṛñjayāśca tad dvairathaṃ bhīṣmadhanaṃjayābhyām // (28.2) Par.?
Duration=0.16054892539978 secs.