Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
drauṇir bhūriśravāḥ śalyaścitrasenaśca māriṣa / (1.2) Par.?
putraḥ sāṃyamaneścaiva saubhadraṃ samayodhayan // (1.3) Par.?
saṃsaktam atitejobhistam ekaṃ dadṛśur janāḥ / (2.1) Par.?
pañcabhir manujavyāghrair gajaiḥ siṃhaśiśuṃ yathā // (2.2) Par.?
nābhilakṣyatayā kaścinna śaurye na parākrame / (3.1) Par.?
babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave // (3.2) Par.?
tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam / (4.1) Par.?
dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat // (4.2) Par.?
pīḍayānaṃ ca tat sainyaṃ pautraṃ tava viśāṃ pate / (5.1) Par.?
dṛṣṭvā tvadīyā rājendra samantāt paryavārayan // (5.2) Par.?
dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat / (6.1) Par.?
pratyudyayau sa saubhadrastejasā ca balena ca // (6.2) Par.?
tasya lāghavamārgastham ādityasadṛśaprabham / (7.1) Par.?
vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ // (7.2) Par.?
sa drauṇim iṣuṇaikena viddhvā śalyaṃ ca pañcabhiḥ / (8.1) Par.?
dhvajaṃ sāṃyamaneścāpi so 'ṣṭābhir apavarjayat // (8.2) Par.?
rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā / (9.1) Par.?
śitenoragasaṃkāśāṃ patriṇā vijahāra tām // (9.2) Par.?
śalyasya ca mahāghorān asyataḥ śataśaḥ śarān / (10.1) Par.?
nivāryārjunadāyādo jaghāna samare hayān // (10.2) Par.?
bhūriśravāśca śalyaśca drauṇiḥ sāṃyamaniḥ śalaḥ / (11.1) Par.?
nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt // (11.2) Par.?
tatastrigartā rājendra madrāśca saha kekayaiḥ / (12.1) Par.?
pañcatriṃśatisāhasrāstava putreṇa coditāḥ // (12.2) Par.?
dhanurvedavido mukhyā ajeyāḥ śatrubhir yudhi / (13.1) Par.?
sahaputraṃ jighāṃsantaṃ parivavruḥ kirīṭinam // (13.2) Par.?
tau tu tatra pitāputrau parikṣiptau ratharṣabhau / (14.1) Par.?
dadarśa rājan pāñcālyaḥ senāpatir amitrajit // (14.2) Par.?
sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ / (15.1) Par.?
vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ // (15.2) Par.?
dhanur visphārya saṃkruddhaścodayitvā varūthinīm / (16.1) Par.?
yayau tanmadrakānīkaṃ kekayāṃśca paraṃtapaḥ // (16.2) Par.?
tena kīrtimatā guptam anīkaṃ dṛḍhadhanvanā / (17.1) Par.?
prayuktarathanāgāśvaṃ yotsyamānam aśobhata // (17.2) Par.?
so 'rjunaṃ pramukhe yāntaṃ pāñcālyaḥ kurunandana / (18.1) Par.?
tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat // (18.2) Par.?
tataḥ sa madrakān hatvā daśabhir daśabhiḥ śaraiḥ / (19.1) Par.?
hṛṣṭa eko jaghānāśvaṃ bhallena kṛtavarmaṇaḥ // (19.2) Par.?
damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ / (20.1) Par.?
jaghāna vipulāgreṇa nārācena paraṃtapaḥ // (20.2) Par.?
tataḥ sāṃyamaneḥ putraḥ pāñcālyaṃ yuddhadurmadam / (21.1) Par.?
avidhyat triṃśatā bāṇair daśabhiścāsya sārathim // (21.2) Par.?
so 'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan / (22.1) Par.?
bhallena bhṛśatīkṣṇena nicakartāsya kārmukam // (22.2) Par.?
athainaṃ pañcaviṃśatyā kṣipram eva samarpayat / (23.1) Par.?
aśvāṃścāsyāvadhīd rājann ubhau tau pārṣṇisārathī // (23.2) Par.?
sa hatāśve rathe tiṣṭhan dadarśa bharatarṣabha / (24.1) Par.?
putraḥ sāṃyamaneḥ putraṃ pāñcālyasya mahātmanaḥ // (24.2) Par.?
sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam / (25.1) Par.?
padātistūrṇam abhyarchad rathasthaṃ drupadātmajam // (25.2) Par.?
taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam / (26.1) Par.?
bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam // (26.2) Par.?
dīpyantam iva śastrārcyā mattavāraṇavikramam / (27.1) Par.?
apaśyan pāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ // (27.2) Par.?
tasya pāñcālaputrastu pratīpam abhidhāvataḥ / (28.1) Par.?
śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ // (28.2) Par.?
bāṇavegam atītasya rathābhyāśam upeyuṣaḥ / (29.1) Par.?
tvaran senāpatiḥ kruddho bibheda gadayā śiraḥ // (29.2) Par.?
tasya rājan sanistriṃśaṃ suprabhaṃ ca śarāvaram / (30.1) Par.?
hatasya patato hastād vegena nyapatad bhuvi // (30.2) Par.?
taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ / (31.1) Par.?
putraḥ pāñcālarājasya mahātmā bhīmavikramaḥ // (31.2) Par.?
tasmin hate maheṣvāse rājaputre mahārathe / (32.1) Par.?
hāhākāro mahān āsīt tava sainyasya māriṣa // (32.2) Par.?
tataḥ sāṃyamaniḥ kruddho dṛṣṭvā nihatam ātmajam / (33.1) Par.?
abhidudrāva vegena pāñcālyaṃ yuddhadurmadam // (33.2) Par.?
tau tatra samare vīrau sametau rathināṃ varau / (34.1) Par.?
dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā // (34.2) Par.?
tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā / (35.1) Par.?
ājaghāna tribhir bāṇaistottrair iva mahādvipam // (35.2) Par.?
tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ / (36.1) Par.?
ājaghānorasi kruddhastato yuddham avartata // (36.2) Par.?
Duration=0.22486805915833 secs.