Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
daivam eva paraṃ manye pauruṣād api saṃjaya / (1.2) Par.?
yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate // (1.3) Par.?
nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi / (2.1) Par.?
avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān // (2.2) Par.?
hīnān puruṣakāreṇa māmakān adya saṃjaya / (3.1) Par.?
patitān pātyamānāṃśca hatān eva ca śaṃsasi // (3.2) Par.?
yudhyamānān yathāśakti ghaṭamānāñ jayaṃ prati / (4.1) Par.?
pāṇḍavā vijayantyeva jīyante caiva māmakāḥ // (4.2) Par.?
so 'haṃ tīvrāṇi duḥkhāni duryodhanakṛtāni ca / (5.1) Par.?
aśrauṣaṃ satataṃ tāta duḥsahāni bahūni ca // (5.2) Par.?
tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ / (6.1) Par.?
māmakā vā jayaṃ yuddhe prāpnuyur yena saṃjaya // (6.2) Par.?
saṃjaya uvāca / (7.1) Par.?
kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam / (7.2) Par.?
śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān // (7.3) Par.?
dhṛṣṭadyumnastu śalyena pīḍito navabhiḥ śaraiḥ / (8.1) Par.?
pīḍayāmāsa saṃkruddho madrādhipatim āyasaiḥ // (8.2) Par.?
tatrādbhutam apaśyāma pārṣatasya parākramam / (9.1) Par.?
nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam // (9.2) Par.?
nāntaraṃ dadṛśe kaścit tayoḥ saṃrabdhayo raṇe / (10.1) Par.?
muhūrtam iva tad yuddhaṃ tayoḥ samam ivābhavat // (10.2) Par.?
tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge / (11.1) Par.?
dhanuścicheda bhallena pītena niśitena ca // (11.2) Par.?
athainaṃ śaravarṣeṇa chādayāmāsa bhārata / (12.1) Par.?
giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ // (12.2) Par.?
abhimanyustu saṃkruddho dhṛṣṭadyumne nipīḍite / (13.1) Par.?
abhidudrāva vegena madrarājarathaṃ prati // (13.2) Par.?
tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ / (14.1) Par.?
ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ // (14.2) Par.?
tatastu tāvakā rājan parīpsanto 'rjuniṃ raṇe / (15.1) Par.?
madrarājarathaṃ tūrṇaṃ parivāryāvatasthire // (15.2) Par.?
duryodhano vikarṇaśca duḥśāsanaviviṃśatī / (16.1) Par.?
durmarṣaṇo duḥsahaśca citrasenaśca durmukhaḥ // (16.2) Par.?
satyavrataśca bhadraṃ te purumitraśca bhārata / (17.1) Par.?
ete madrādhiparathaṃ pālayantaḥ sthitā raṇe // (17.2) Par.?
tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaśca pārṣataḥ / (18.1) Par.?
draupadeyābhimanyuśca mādrīputrau ca pāṇḍavau // (18.2) Par.?
nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate / (19.1) Par.?
abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ / (19.2) Par.?
te vai samīyuḥ saṃgrāme rājan durmantrite tava // (19.3) Par.?
tasmin dāśarathe yuddhe vartamāne bhayāvahe / (20.1) Par.?
tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan // (20.2) Par.?
śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ / (21.1) Par.?
anyonyam abhinardantaḥ saṃprahāraṃ pracakrire // (21.2) Par.?
te yattā jātasaṃrambhāḥ sarve 'nyonyaṃ jighāṃsavaḥ / (22.1) Par.?
mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ // (22.2) Par.?
duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe / (23.1) Par.?
vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam // (23.2) Par.?
durmarṣaṇaśca viṃśatyā citrasenaśca pañcabhiḥ / (24.1) Par.?
durmukho navabhir bāṇair duḥsahaścāpi saptabhiḥ / (24.2) Par.?
viviṃśatiḥ pañcabhiśca tribhir duḥśāsanastathā // (24.3) Par.?
tān pratyavidhyad rājendra pārṣataḥ śatrutāpanaḥ / (25.1) Par.?
ekaikaṃ pañcaviṃśatyā darśayan pāṇilāghavam // (25.2) Par.?
satyavrataṃ tu samare purumitraṃ ca bhārata / (26.1) Par.?
abhimanyur avidhyat tau daśabhir daśabhiḥ śaraiḥ // (26.2) Par.?
mādrīputrau tu samare mātulaṃ mātṛnandanau / (27.1) Par.?
chādayetāṃ śaravrātaistad adbhutam ivābhavat // (27.2) Par.?
tataḥ śalyo mahārāja svasrīyau rathināṃ varau / (28.1) Par.?
śarair bahubhir ānarchat kṛtapratikṛtaiṣiṇau / (28.2) Par.?
chādyamānau tatastau tu mādrīputrau na celatuḥ // (28.3) Par.?
atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ / (29.1) Par.?
vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ // (29.2) Par.?
tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / (30.1) Par.?
bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt // (30.2) Par.?
duryodhanastu saṃkruddho māgadhaṃ samacodayat / (31.1) Par.?
anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām / (31.2) Par.?
māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt // (31.3) Par.?
āpatantaṃ ca taṃ dṛṣṭvā gajānīkaṃ vṛkodaraḥ / (32.1) Par.?
gadāpāṇir avārohad rathāt siṃha ivonnadan // (32.2) Par.?
adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām / (33.1) Par.?
abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ // (33.2) Par.?
sa gajān gadayā nighnan vyacarat samare balī / (34.1) Par.?
bhīmaseno mahābāhuḥ savajra iva vāsavaḥ // (34.2) Par.?
tasya nādena mahatā manohṛdayakampinā / (35.1) Par.?
vyatyaceṣṭanta saṃhatya gajā bhīmasya nardataḥ // (35.2) Par.?
tatastu draupadīputrāḥ saubhadraśca mahārathaḥ / (36.1) Par.?
nakulaḥ sahadevaśca dhṛṣṭadyumnaśca pārṣataḥ // (36.2) Par.?
pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān / (37.1) Par.?
abhyadhāvanta varṣanto meghā iva girīn yathā // (37.2) Par.?
kṣuraiḥ kṣuraprair bhallaiśca pītair añjalikair api / (38.1) Par.?
pātayantottamāṅgāni pāṇḍavā gajayodhinām // (38.2) Par.?
śirobhiḥ prapatadbhiśca bāhubhiśca vibhūṣitaiḥ / (39.1) Par.?
aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ // (39.2) Par.?
hṛtottamāṅgāḥ skandheṣu gajānāṃ gajayodhinaḥ / (40.1) Par.?
adṛśyantācalāgreṣu drumā bhagnaśikhā iva // (40.2) Par.?
dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān / (41.1) Par.?
patitān pātyamānāṃśca pārṣatena mahātmanā // (41.2) Par.?
māgadho 'tha mahīpālo gajam airāvatopamam / (42.1) Par.?
preṣayāmāsa samare saubhadrasya rathaṃ prati // (42.2) Par.?
tam āpatantaṃ samprekṣya māgadhasya gajottamam / (43.1) Par.?
jaghānaikeṣuṇā vīraḥ saubhadraḥ paravīrahā // (43.2) Par.?
tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ / (44.1) Par.?
rājño rajatapuṅkhena bhallenāpaharacchiraḥ // (44.2) Par.?
vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ / (45.1) Par.?
vyacarat samare mṛdnan gajān indro girīn iva // (45.2) Par.?
ekaprahārābhihatān bhīmasenena kuñjarān / (46.1) Par.?
apaśyāma raṇe tasmin girīn vajrahatān iva // (46.2) Par.?
bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān / (47.1) Par.?
bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān // (47.2) Par.?
nadataḥ sīdataścānyān vimukhān samare gajān / (48.1) Par.?
vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān // (48.2) Par.?
bhīmasenasya mārgeṣu gatāsūn parvatopamān / (49.1) Par.?
apaśyāma hatānnāgān niṣṭanantastathāpare // (49.2) Par.?
vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ / (50.1) Par.?
vihvalanto gatā bhūmiṃ śailā iva dharātale // (50.2) Par.?
medorudhiradigdhāṅgo vasāmajjāsamukṣitaḥ / (51.1) Par.?
vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ // (51.2) Par.?
gajānāṃ rudhirāktāṃ tāṃ gadāṃ bibhrad vṛkodaraḥ / (52.1) Par.?
ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk // (52.2) Par.?
nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ / (53.1) Par.?
sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm // (53.2) Par.?
taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ / (54.1) Par.?
paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ // (54.2) Par.?
śoṇitāktāṃ gadāṃ bibhrad ukṣito gajaśoṇitaiḥ / (55.1) Par.?
kṛtānta iva raudrātmā bhīmaseno vyadṛśyata // (55.2) Par.?
vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata / (56.1) Par.?
nṛtyamānam apaśyāma nṛtyantam iva śaṃkaram // (56.2) Par.?
yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām / (57.1) Par.?
apaśyāma mahārāja raudrāṃ viśasanīṃ gadām // (57.2) Par.?
vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca / (58.1) Par.?
pinākam iva rudrasya kruddhasyābhighnataḥ paśūn // (58.2) Par.?
yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet / (59.1) Par.?
tathā bhīmo gajānīkaṃ gadayā paryakālayat // (59.2) Par.?
gadayā vadhyamānāste mārgaṇaiśca samantataḥ / (60.1) Par.?
svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava // (60.2) Par.?
mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān / (61.1) Par.?
atiṣṭhat tumule bhīmaḥ śmaśāna iva śūlabhṛt // (61.2) Par.?
Duration=0.24423813819885 secs.