Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmin hate gajānīke putro duryodhanastava / (1.2) Par.?
bhīmasenaṃ ghnatetyevaṃ sarvasainyānyacodayat // (1.3) Par.?
tataḥ sarvāṇyanīkāni tava putrasya śāsanāt / (2.1) Par.?
abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān // (2.2) Par.?
taṃ balaugham aparyantaṃ devair api durutsaham / (3.1) Par.?
āpatantaṃ suduṣpāraṃ samudram iva parvaṇi // (3.2) Par.?
rathanāgāśvakalilaṃ śaṅkhadundubhināditam / (4.1) Par.?
athānantam apāraṃ ca narendrastimitahradam // (4.2) Par.?
taṃ bhīmasenaḥ samare mahodadhim ivāparam / (5.1) Par.?
senāsāgaram akṣobhyaṃ veleva samavārayat // (5.2) Par.?
tad āścaryam apaśyāma śraddheyam api cādbhutam / (6.1) Par.?
bhīmasenasya samare rājan karmātimānuṣam // (6.2) Par.?
udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām / (7.1) Par.?
asaṃbhramaṃ bhīmaseno gadayā samatāḍayat // (7.2) Par.?
sa saṃvārya balaughāṃstān gadayā rathināṃ varaḥ / (8.1) Par.?
atiṣṭhat tumule bhīmo girir merur ivācalaḥ // (8.2) Par.?
tasmin sutumule ghore kāle paramadāruṇe / (9.1) Par.?
bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ // (9.2) Par.?
draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ / (10.1) Par.?
na prājahan bhīmasenaṃ bhaye jāte mahābalam // (10.2) Par.?
tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām / (11.1) Par.?
avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ / (11.2) Par.?
pothayan rathavṛndāni vājivṛndāni cābhibhūḥ // (11.3) Par.?
vyacarat samare bhīmo yugānte pāvako yathā / (12.1) Par.?
vinighnan samare sarvān yugānte kālavad vibhuḥ // (12.2) Par.?
ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ / (13.1) Par.?
pramardayan gajān sarvānnaḍvalānīva kuñjaraḥ // (13.2) Par.?
mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ / (14.1) Par.?
sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ // (14.2) Par.?
tatra tatra hataiścāpi manuṣyagajavājibhiḥ / (15.1) Par.?
raṇāṅgaṇaṃ tad abhavanmṛtyor āghātasaṃnibham // (15.2) Par.?
pinākam iva rudrasya kruddhasyābhighnataḥ paśūn / (16.1) Par.?
yamadaṇḍopamām ugrām indrāśanisamasvanām / (16.2) Par.?
dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām // (16.3) Par.?
āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ / (17.1) Par.?
babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye // (17.2) Par.?
taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ / (18.1) Par.?
dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan // (18.2) Par.?
yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ / (19.1) Par.?
tena tena sma dīryante sarvasainyāni bhārata // (19.2) Par.?
pradārayantaṃ sainyāni balaughenāparājitam / (20.1) Par.?
grasamānam anīkāni vyāditāsyam ivāntakam // (20.2) Par.?
taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam / (21.1) Par.?
dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt // (21.2) Par.?
mahatā meghaghoṣeṇa rathenādityavarcasā / (22.1) Par.?
chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān // (22.2) Par.?
tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam / (23.1) Par.?
bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ // (23.2) Par.?
tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham / (24.1) Par.?
nighnann amitrān dhanuṣā dṛḍhena sa kampayaṃstava putrasya senām // (24.2) Par.?
taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena / (25.1) Par.?
nāśaknuvan vārayituṃ tadānīṃ sarve gaṇā bhārata ye tvadīyāḥ // (25.2) Par.?
avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ / (26.1) Par.?
taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena // (26.2) Par.?
anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam / (27.1) Par.?
prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau // (27.2) Par.?
nāśaknuvan vārayituṃ variṣṭhaṃ madhyaṃdine sūryam ivātapantam / (28.1) Par.?
na tatra kaścin na viṣaṇṇa āsīd ṛte rājan somadattasya putrāt // (28.2) Par.?
sa hyādadāno dhanur ugravegaṃ bhūriśravā bhārata saumadattiḥ / (29.1) Par.?
dṛṣṭvā rathān svān vyapanīyamānān pratyudyayau sātyakiṃ yoddhum icchan // (29.2) Par.?
Duration=0.10961198806763 secs.