Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato bhūriśravā rājan sātyakiṃ navabhiḥ śaraiḥ / (1.2) Par.?
avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam // (1.3) Par.?
kauravaṃ sātyakiścaiva śaraiḥ saṃnataparvabhiḥ / (2.1) Par.?
avākirad ameyātmā sarvalokasya paśyataḥ // (2.2) Par.?
tato duryodhano rājā sodaryaiḥ parivāritaḥ / (3.1) Par.?
saumadattiṃ raṇe yattaḥ samantāt paryavārayat // (3.2) Par.?
tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe / (4.1) Par.?
parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ // (4.2) Par.?
bhīmasenastu saṃkruddho gadām udyamya bhārata / (5.1) Par.?
duryodhanamukhān sarvān putrāṃste paryavārayat // (5.2) Par.?
rathair anekasāhasraiḥ krodhāmarṣasamanvitaḥ / (6.1) Par.?
nandakastava putrastu bhīmasenaṃ mahābalam / (6.2) Par.?
vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ // (6.3) Par.?
duryodhanastu samare bhīmasenaṃ mahābalam / (7.1) Par.?
ājaghānorasi kruddho mārgaṇair niśitaistribhiḥ // (7.2) Par.?
tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ / (8.1) Par.?
āruroha rathaśreṣṭhaṃ viśokaṃ cedam abravīt // (8.2) Par.?
ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ / (9.1) Par.?
mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi // (9.2) Par.?
etān adya haniṣyāmi paśyataste na saṃśayaḥ / (10.1) Par.?
tasmānmamāśvān saṃgrāme yattaḥ saṃyaccha sārathe // (10.2) Par.?
evam uktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava / (11.1) Par.?
vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ / (11.2) Par.?
nandakaṃ ca tribhir bāṇaiḥ pratyavidhyat stanāntare // (11.3) Par.?
taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam / (12.1) Par.?
tribhir anyaiḥ suniśitair viśokaṃ pratyavidhyata // (12.2) Par.?
bhīmasya ca raṇe rājan dhanuścicheda bhāsvaram / (13.1) Par.?
muṣṭideśe śaraistīkṣṇaistribhī rājā hasann iva // (13.2) Par.?
bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā / (14.1) Par.?
pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā // (14.2) Par.?
amṛṣyamāṇaḥ saṃkruddho dhanur divyaṃ parāmṛśat / (15.1) Par.?
putrasya te mahārāja vadhārthaṃ bharatarṣabha // (15.2) Par.?
samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam / (16.1) Par.?
tena cicheda nṛpater bhīmaḥ kārmukam uttamam // (16.2) Par.?
so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva / (17.1) Par.?
anyat kārmukam ādatta satvaraṃ vegavattaram // (17.2) Par.?
saṃdhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham / (18.1) Par.?
tenājaghāna saṃkruddho bhīmasenaṃ stanāntare // (18.2) Par.?
sa gāḍhaviddho vyathitaḥ syandanopastha āviśat / (19.1) Par.?
sa niṣaṇṇo rathopasthe mūrchām abhijagāma ha // (19.2) Par.?
taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ / (20.1) Par.?
nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ // (20.2) Par.?
tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām / (21.1) Par.?
pātayāmāsur avyagrāḥ putrasya tava mūrdhani // (21.2) Par.?
pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ / (22.1) Par.?
duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ // (22.2) Par.?
śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ / (23.1) Par.?
rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt // (23.2) Par.?
pratyudyayustato bhīmaṃ tava putrāścaturdaśa / (24.1) Par.?
senāpatiḥ suṣeṇaśca jalasaṃdhaḥ sulocanaḥ // (24.2) Par.?
ugro bhīmaratho bhīmo bhīmabāhur alolupaḥ / (25.1) Par.?
durmukho duṣpradharṣaśca vivitsur vikaṭaḥ samaḥ // (25.2) Par.?
visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ / (26.1) Par.?
bhīmasenam abhidrutya vivyadhuḥ sahitā bhṛśam // (26.2) Par.?
putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ / (27.1) Par.?
sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā / (27.2) Par.?
senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ // (27.3) Par.?
jalasaṃdhaṃ vinirbhidya so 'nayad yamasādanam / (28.1) Par.?
suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave // (28.2) Par.?
ugrasya saśirastrāṇaṃ śiraścandropamaṃ bhuvi / (29.1) Par.?
pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam // (29.2) Par.?
bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim / (30.1) Par.?
nināya samare bhīmaḥ paralokāya māriṣa // (30.2) Par.?
bhīmaṃ bhīmarathaṃ cobhau bhīmaseno hasann iva / (31.1) Par.?
bhrātarau rabhasau rājann anayad yamasādanam // (31.2) Par.?
tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe / (32.1) Par.?
miṣatāṃ sarvasainyānām anayad yamasādanam // (32.2) Par.?
putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam / (33.1) Par.?
śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ / (33.2) Par.?
vipradrutā diśo rājan vadhyamānā mahātmanā // (33.3) Par.?
tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān / (34.1) Par.?
eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān // (34.2) Par.?
yathāprāgryān yathājyeṣṭhān yathāśūrāṃśca saṃgatān / (35.1) Par.?
nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ // (35.2) Par.?
evam uktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ / (36.1) Par.?
abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam // (36.2) Par.?
bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate / (37.1) Par.?
apatat sahasā tatra yatra bhīmo vyavasthitaḥ // (37.2) Par.?
āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ / (38.1) Par.?
adṛśyaṃ samare cakre jīmūta iva bhāskaram // (38.2) Par.?
abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ / (39.1) Par.?
bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ // (39.2) Par.?
ta enaṃ śaravarṣeṇa samantāt paryavārayan / (40.1) Par.?
gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ // (40.2) Par.?
sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam / (41.1) Par.?
prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ // (41.2) Par.?
saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe / (42.1) Par.?
gabhastibhir ivārkasya saṃsyūto jalado mahān // (42.2) Par.?
sa codito madasrāvī bhagadattena vāraṇaḥ / (43.1) Par.?
abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ / (43.2) Par.?
dviguṇaṃ javam āsthāya kampayaṃścaraṇair mahīm // (43.3) Par.?
tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ / (44.1) Par.?
asahyaṃ manyamānāste nātipramanaso 'bhavan // (44.2) Par.?
tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare / (45.1) Par.?
ājaghāna naravyāghra śareṇa nataparvaṇā // (45.2) Par.?
so 'tividdho maheṣvāsastena rājñā mahārathaḥ / (46.1) Par.?
mūrchayābhiparītāṅgo dhvajayaṣṭim upāśritaḥ // (46.2) Par.?
tāṃstu bhītān samālakṣya bhīmasenaṃ ca mūrchitam / (47.1) Par.?
nanāda balavannādaṃ bhagadattaḥ pratāpavān // (47.2) Par.?
tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam / (48.1) Par.?
saṃkruddho rākṣaso ghorastatraivāntaradhīyata // (48.2) Par.?
sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm / (49.1) Par.?
adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ // (49.2) Par.?
airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam / (50.1) Par.?
tasya cānye 'pi diṅnāgā babhūvur anuyāyinaḥ // (50.2) Par.?
añjano vāmanaścaiva mahāpadmaśca suprabhaḥ / (51.1) Par.?
traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ // (51.2) Par.?
mahākāyāstridhā rājan prasravanto madaṃ bahu / (52.1) Par.?
tejovīryabalopetā mahābalaparākramāḥ // (52.2) Par.?
ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ / (53.1) Par.?
sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ // (53.2) Par.?
te cānye coditā nāgā rākṣasaistair mahābalaiḥ / (54.1) Par.?
paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam / (54.2) Par.?
bhagadattasya taṃ nāgaṃ viṣāṇaiste 'bhyapīḍayan // (54.3) Par.?
sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ / (55.1) Par.?
so 'nadat sumahānādam indrāśanisamasvanam // (55.2) Par.?
tasya taṃ nadato nādaṃ sughoraṃ bhīmanisvanam / (56.1) Par.?
śrutvā bhīṣmo 'bravīd droṇaṃ rājānaṃ ca suyodhanam // (56.2) Par.?
eṣa yudhyati saṃgrāme haiḍimbena durātmanā / (57.1) Par.?
bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate // (57.2) Par.?
rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ / (58.1) Par.?
tau sametau mahāvīryau kālamṛtyusamāvubhau // (58.2) Par.?
śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ / (59.1) Par.?
hastinaścaiva sumahān bhītasya ruvato dhvaniḥ // (59.2) Par.?
tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum / (60.1) Par.?
arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate // (60.2) Par.?
te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe / (61.1) Par.?
mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ // (61.2) Par.?
bhaktaśca kulaputraśca śūraśca pṛtanāpatiḥ / (62.1) Par.?
yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ // (62.2) Par.?
bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ / (63.1) Par.?
sahitāḥ sarvarājāno bhagadattaparīpsayā / (63.2) Par.?
uttamaṃ javam āsthāya prayayur yatra so 'bhavat // (63.3) Par.?
tān prayātān samālokya yudhiṣṭhirapurogamāḥ / (64.1) Par.?
pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān // (64.2) Par.?
tānyanīkānyathālokya rākṣasendraḥ pratāpavān / (65.1) Par.?
nanāda sumahānādaṃ visphoṭam aśaner iva // (65.2) Par.?
tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ / (66.1) Par.?
bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata // (66.2) Par.?
na rocate me saṃgrāmo haiḍimbena durātmanā / (67.1) Par.?
balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam // (67.2) Par.?
naiṣa śakyo yudhā jetum api vajrabhṛtā svayam / (68.1) Par.?
labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ / (68.2) Par.?
pāñcālaiḥ pāṇḍaveyaiśca divasaṃ kṣatavikṣatāḥ // (68.3) Par.?
tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ / (69.1) Par.?
ghuṣyatām avahāro 'dya śvo yotsyāmaḥ paraiḥ saha // (69.2) Par.?
pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ / (70.1) Par.?
upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ // (70.2) Par.?
kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ / (71.1) Par.?
siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha // (71.2) Par.?
evaṃ tad abhavad yuddhaṃ divasaṃ bharatarṣabha / (72.1) Par.?
pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam // (72.2) Par.?
kauravāstu tato rājan prayayuḥ śibiraṃ svakam / (73.1) Par.?
vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ // (73.2) Par.?
śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ / (74.1) Par.?
yuddhe sumanaso bhūtvā śibirāyaiva jagmire // (74.2) Par.?
puraskṛtya mahārāja bhīmasenaghaṭotkacau / (75.1) Par.?
pūjayantastadānyonyaṃ mudā paramayā yutāḥ // (75.2) Par.?
nadanto vividhānnādāṃstūryasvanavimiśritān / (76.1) Par.?
siṃhanādāṃśca kurvāṇā vimiśrāñ śaṅkhanisvanaiḥ // (76.2) Par.?
vinadanto mahātmānaḥ kampayantaśca medinīm / (77.1) Par.?
ghaṭṭayantaśca marmāṇi tava putrasya māriṣa / (77.2) Par.?
prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ // (77.3) Par.?
duryodhanastu nṛpatir dīno bhrātṛvadhena ca / (78.1) Par.?
muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ // (78.2) Par.?
tataḥ kṛtvā vidhiṃ sarvaṃ śibirasya yathāvidhi / (79.1) Par.?
pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ // (79.2) Par.?
Duration=0.32536911964417 secs.