Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Names of Viṣṇu, sahasranāman, Viṣṇu, Vishnuism, praise of Viṣṇu (namas), sahasranāman, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya / (1.2) Par.?
śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram // (1.3) Par.?
putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ / (2.1) Par.?
cintā me mahatī sūta bhaviṣyati kathaṃ tviti // (2.2) Par.?
dhruvaṃ viduravākyāni dhakṣyanti hṛdayaṃ mama / (3.1) Par.?
yathā hi dṛśyate sarvaṃ daivayogena saṃjaya // (3.2) Par.?
yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān / (4.1) Par.?
pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ // (4.2) Par.?
kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ / (5.1) Par.?
kena dattavarāstāta kiṃ vā jñānaṃ vidanti te / (5.2) Par.?
yena kṣayaṃ na gacchanti divi tārāgaṇā iva // (5.3) Par.?
punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ / (6.1) Par.?
mayyeva daṇḍaḥ patati daivāt paramadāruṇaḥ // (6.2) Par.?
yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ / (7.1) Par.?
etanme sarvam ācakṣva yathātattvena saṃjaya // (7.2) Par.?
na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana / (8.1) Par.?
samudrasyeva mahato bhujābhyāṃ pratarannaraḥ // (8.2) Par.?
putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam / (9.1) Par.?
ghātayiṣyati me putrān sarvān bhīmo na saṃśayaḥ // (9.2) Par.?
na hi paśyāmi taṃ vīraṃ yo me rakṣet sutān raṇe / (10.1) Par.?
dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya // (10.2) Par.?
tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ / (11.1) Par.?
pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi // (11.2) Par.?
duryodhano 'pi yaccakre dṛṣṭvā svān vimukhān raṇe / (12.1) Par.?
bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ / (12.2) Par.?
drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ // (12.3) Par.?
niścayo vāpi kasteṣāṃ tadā hyāsīnmahātmanām / (13.1) Par.?
vimukheṣu mahāprājña mama putreṣu saṃjaya // (13.2) Par.?
saṃjaya uvāca / (14.1) Par.?
śṛṇu rājann avahitaḥ śrutvā caivāvadhāraya / (14.2) Par.?
naiva mantrakṛtaṃ kiṃcin naiva māyāṃ tathāvidhām / (14.3) Par.?
na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ // (14.4) Par.?
yudhyanti te yathānyāyaṃ śaktimantaśca saṃyuge / (15.1) Par.?
dharmeṇa sarvakāryāṇi kīrtitānīti bhārata / (15.2) Par.?
ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ // (15.3) Par.?
na te yuddhānnivartante dharmopetā mahābalāḥ / (16.1) Par.?
śriyā paramayā yuktā yato dharmastato jayaḥ / (16.2) Par.?
tenāvadhyā raṇe pārthā jayayuktāśca pārthiva // (16.3) Par.?
tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā / (17.1) Par.?
niṣṭhurā hīnakarmāṇastena hīyanti saṃyuge // (17.2) Par.?
subahūni nṛśaṃsāni putraistava janeśvara / (18.1) Par.?
nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ // (18.2) Par.?
sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam / (19.1) Par.?
sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja / (19.2) Par.?
na cainān bahu manyante putrāstava viśāṃ pate // (19.3) Par.?
tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ / (20.1) Par.?
samprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham / (20.2) Par.?
sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ // (20.3) Par.?
nāvabudhyasi yad rājan vāryamāṇaḥ suhṛjjanaiḥ / (21.1) Par.?
vidureṇātha bhīṣmeṇa droṇena ca mahātmanā // (21.2) Par.?
tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi / (22.1) Par.?
vākyaṃ hitaṃ ca pathyaṃ ca martyaḥ pathyam ivauṣadham / (22.2) Par.?
putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān // (22.3) Par.?
śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi / (23.1) Par.?
kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati / (23.2) Par.?
tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama // (23.3) Par.?
duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ / (24.1) Par.?
dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān // (24.2) Par.?
śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ / (25.1) Par.?
pitāmahaṃ mahāprājñaṃ vinayenopagamya ha / (25.2) Par.?
yad abravīt sutaste 'sau tanme śṛṇu janeśvara // (25.3) Par.?
duryodhana uvāca / (26.1) Par.?
tvaṃ ca droṇaśca śalyaśca kṛpo drauṇistathaiva ca / (26.2) Par.?
kṛtavarmā ca hārdikyaḥ kāmbojaśca sudakṣiṇaḥ // (26.3) Par.?
bhūriśravā vikarṇaśca bhagadattaśca vīryavān / (27.1) Par.?
mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ // (27.2) Par.?
trayāṇām api lokānāṃ paryāptā iti me matiḥ / (28.1) Par.?
pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame // (28.2) Par.?
tatra me saṃśayo jātastanmamācakṣva pṛcchataḥ / (29.1) Par.?
yaṃ samāśritya kaunteyā jayantyasmān pade pade // (29.2) Par.?
bhīṣma uvāca / (30.1) Par.?
śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi kaurava / (30.2) Par.?
bahuśaśca mamokto 'si na ca me tattvayā kṛtam // (30.3) Par.?
kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama / (31.1) Par.?
etat kṣamam ahaṃ manye pṛthivyāstava cābhibho // (31.2) Par.?
bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī / (32.1) Par.?
durhṛdastāpayan sarvānnandayaṃścāpi bāndhavān // (32.2) Par.?
na ca me krośatastāta śrutavān asi vai purā / (33.1) Par.?
tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase // (33.2) Par.?
yaśca hetur avadhyatve teṣām akliṣṭakarmaṇām / (34.1) Par.?
taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho // (34.2) Par.?
nāsti lokeṣu tad bhūtaṃ bhavitā no bhaviṣyati / (35.1) Par.?
yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā // (35.2) Par.?
yat tu me kathitaṃ tāta munibhir bhāvitātmabhiḥ / (36.1) Par.?
purāṇagītaṃ dharmajña tacchṛṇuṣva yathātatham // (36.2) Par.?
purā kila surāḥ sarve ṛṣayaśca samāgatāḥ / (37.1) Par.?
pitāmaham upāseduḥ parvate gandhamādane // (37.2) Par.?
madhye teṣāṃ samāsīnaḥ prajāpatir apaśyata / (38.1) Par.?
vimānaṃ jājvalad bhāsā sthitaṃ pravaram ambare // (38.2) Par.?
dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim / (39.1) Par.?
namaścakāra hṛṣṭātmā paramaṃ parameśvaram // (39.2) Par.?
ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam / (40.1) Par.?
sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam // (40.2) Par.?
yathāvacca tam abhyarcya brahmā brahmavidāṃ varaḥ / (41.1) Par.?
jagāda jagataḥ sraṣṭā paraṃ paramadharmavit // (41.2) Par.?
viśvāvasur viśvamūrtir viśveśo viṣvakseno viśvakarmā vaśī ca / (42.1) Par.?
viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi // (42.2) Par.?
jaya viśva mahādeva jaya lokahite rata / (43.1) Par.?
jaya yogīśvara vibho jaya yogaparāvara // (43.2) Par.?
padmagarbha viśālākṣa jaya lokeśvareśvara / (44.1) Par.?
bhūtabhavyabhavannātha jaya saumyātmajātmaja // (44.2) Par.?
asaṃkhyeyaguṇājeya jaya sarvaparāyaṇa / (45.1) Par.?
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara // (45.2) Par.?
sarvaguhyaguṇopeta viśvamūrte nirāmaya / (46.1) Par.?
viśveśvara mahābāho jaya lokārthatatpara // (46.2) Par.?
mahoraga varāhādya harikeśa vibho jaya / (47.1) Par.?
harivāsa viśāmīśa viśvāvāsāmitāvyaya // (47.2) Par.?
vyaktāvyaktāmitasthāna niyatendriya sendriya / (48.1) Par.?
asaṃkhyeyātmabhāvajña jaya gambhīra kāmada // (48.2) Par.?
ananta viditaprajña nityaṃ bhūtavibhāvana / (49.1) Par.?
kṛtakārya kṛtaprajña dharmajña vijayājaya // (49.2) Par.?
guhyātman sarvabhūtātman sphuṭasambhūtasaṃbhava / (50.1) Par.?
bhūtārthatattva lokeśa jaya bhūtavibhāvana // (50.2) Par.?
ātmayone mahābhāga kalpasaṃkṣepatatpara / (51.1) Par.?
udbhāvana manodbhāva jaya brahmajanapriya // (51.2) Par.?
nisargasargābhirata kāmeśa parameśvara / (52.1) Par.?
amṛtodbhava sadbhāva yugāgne vijayaprada // (52.2) Par.?
prajāpatipate deva padmanābha mahābala / (53.1) Par.?
ātmabhūta mahābhūta karmātmañ jaya karmada // (53.2) Par.?
pādau tava dharā devī diśo bāhur divaṃ śiraḥ / (54.1) Par.?
mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī // (54.2) Par.?
balaṃ tapaśca satyaṃ ca dharmaḥ kāmātmajaḥ prabho / (55.1) Par.?
tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ // (55.2) Par.?
aśvinau śravaṇau nityaṃ devī jihvā sarasvatī / (56.1) Par.?
vedāḥ saṃskāraniṣṭhā hi tvayīdaṃ jagad āśritam // (56.2) Par.?
na saṃkhyāṃ na parīmāṇaṃ na tejo na parākramam / (57.1) Par.?
na balaṃ yogayogīśa jānīmaste na saṃbhavam // (57.2) Par.?
tvadbhaktiniratā deva niyamaistvā samāhitāḥ / (58.1) Par.?
arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram // (58.2) Par.?
ṛṣayo devagandharvā yakṣarākṣasapannagāḥ / (59.1) Par.?
piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ // (59.2) Par.?
evamādi mayā sṛṣṭaṃ pṛthivyāṃ tvatprasādajam / (60.1) Par.?
padmanābha viśālākṣa kṛṣṇa duḥsvapnanāśana // (60.2) Par.?
tvaṃ gatiḥ sarvabhūtānāṃ tvaṃ netā tvaṃ jaganmukham / (61.1) Par.?
tvatprasādena deveśa sukhino vibudhāḥ sadā // (61.2) Par.?
pṛthivī nirbhayā deva tvatprasādāt sadābhavat / (62.1) Par.?
tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ // (62.2) Par.?
dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca / (63.1) Par.?
jagato dhāraṇārthāya vijñāpyaṃ kuru me prabho // (63.2) Par.?
yad etat paramaṃ guhyaṃ tvatprasādamayaṃ vibho / (64.1) Par.?
vāsudeva tad etat te mayodgītaṃ yathātatham // (64.2) Par.?
sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā / (65.1) Par.?
kṛṣṇa tvam ātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam // (65.2) Par.?
pradyumnāccāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam / (66.1) Par.?
aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam // (66.2) Par.?
vāsudevamayaḥ so 'haṃ tvayaivāsmi vinirmitaḥ / (67.1) Par.?
vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho // (67.2) Par.?
tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai / (68.1) Par.?
dharmaṃ sthāpya yaśaḥ prāpya yogaṃ prāpsyasi tattvataḥ // (68.2) Par.?
tvāṃ hi brahmarṣayo loke devāścāmitavikrama / (69.1) Par.?
taistaiśca nāmabhir bhaktā gāyanti paramātmakam // (69.2) Par.?
sthitāśca sarve tvayi bhūtasaṃghāḥ kṛtvāśrayaṃ tvāṃ varadaṃ subāho / (70.1) Par.?
anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ // (70.2) Par.?
Duration=0.24538588523865 secs.