Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate / (1.2) Par.?
tasyāgamaṃ pratiṣṭhāṃ ca jñātum icche pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
vāsudevo mahad bhūtaṃ sambhūtaṃ saha daivataiḥ / (2.2) Par.?
na paraṃ puṇḍarīkākṣād dṛśyate bharatarṣabha / (2.3) Par.?
mārkaṇḍeyaśca govindaṃ kathayatyadbhutaṃ mahat // (2.4) Par.?
sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ / (3.1) Par.?
āpo vāyuśca tejaśca trayam etad akalpayat // (3.2) Par.?
sa sṛṣṭvā pṛthivīṃ devaḥ sarvalokeśvaraḥ prabhuḥ / (4.1) Par.?
apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ / (4.2) Par.?
sarvatoyamayo devo yogāt suṣvāpa tatra ha // (4.3) Par.?
mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca / (5.1) Par.?
sarasvatīṃ ca vedāṃśca manasaḥ sasṛje 'cyutaḥ // (5.2) Par.?
eṣa lokān sasarjādau devāṃścarṣigaṇaiḥ saha / (6.1) Par.?
nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ // (6.2) Par.?
eṣa dharmaśca dharmajño varadaḥ sarvakāmadaḥ / (7.1) Par.?
eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ // (7.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca pūrvam etad akalpayat / (8.1) Par.?
ubhe saṃdhye diśaḥ khaṃ ca niyamaṃ ca janārdanaḥ // (8.2) Par.?
ṛṣīṃścaiva hi govindastapaścaivānu kalpayat / (9.1) Par.?
sraṣṭāraṃ jagataścāpi mahātmā prabhur avyayaḥ // (9.2) Par.?
agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat / (10.1) Par.?
śeṣaṃ cākalpayad devam anantam iti yaṃ viduḥ // (10.2) Par.?
yo dhārayati bhūtāni dharāṃ cemāṃ saparvatām / (11.1) Par.?
dhyānayogena viprāśca taṃ vadanti mahaujasam // (11.2) Par.?
karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram / (12.1) Par.?
tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam / (12.2) Par.?
brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ // (12.3) Par.?
tasya tāta vadhād eva devadānavamānavāḥ / (13.1) Par.?
madhusūdanam ityāhur ṛṣayaśca janārdanam / (13.2) Par.?
varāhaścaiva siṃhaśca trivikramagatiḥ prabhuḥ // (13.3) Par.?
eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ / (14.1) Par.?
paraṃ hi puṇḍarīkākṣānna bhūtaṃ na bhaviṣyati // (14.2) Par.?
mukhato 'sṛjad brāhmaṇān bāhubhyāṃ kṣatriyāṃstathā / (15.1) Par.?
vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca / (15.2) Par.?
tapasā niyato devo nidhānaṃ sarvadehinām // (15.3) Par.?
brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca / (16.1) Par.?
yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt // (16.2) Par.?
keśavaḥ paramaṃ tejaḥ sarvalokapitāmahaḥ / (17.1) Par.?
evam āhur hṛṣīkeśaṃ munayo vai narādhipa // (17.2) Par.?
evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum / (18.1) Par.?
kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ // (18.2) Par.?
yaścaivainaṃ bhayasthāne keśavaṃ śaraṇaṃ vrajet / (19.1) Par.?
sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet // (19.2) Par.?
ye ca kṛṣṇaṃ prapadyante te na muhyanti mānavāḥ / (20.1) Par.?
bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ // (20.2) Par.?
etad yudhiṣṭhiro jñātvā yāthātathyena bhārata / (21.1) Par.?
sarvātmanā mahātmānaṃ keśavaṃ jagadīśvaram / (21.2) Par.?
prapannaḥ śaraṇaṃ rājan yogānām īśvaraṃ prabhum // (21.3) Par.?
Duration=0.14726400375366 secs.