Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nara-Nārāyaṇa, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama / (1.2) Par.?
brahmarṣibhiśca devaiśca yaḥ purā kathito bhuvi // (1.3) Par.?
sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ / (2.1) Par.?
lokabhāvanabhāvajña iti tvāṃ nārado 'bravīt / (2.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha // (2.3) Par.?
yajñānāṃ caiva yajñaṃ tvāṃ tapaśca tapasām api / (3.1) Par.?
devānām api devaṃ ca tvām āha bhagavān bhṛguḥ / (3.2) Par.?
purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai // (3.3) Par.?
vāsudevo vasūnāṃ tvaṃ śakraṃ sthāpayitā tathā / (4.1) Par.?
devadevo 'si devānām iti dvaipāyano 'bravīt // (4.2) Par.?
pūrve prajānisargeṣu dakṣam āhuḥ prajāpatim / (5.1) Par.?
sraṣṭāraṃ sarvabhūtānām aṅgirāstvāṃ tato 'bravīt // (5.2) Par.?
avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam / (6.1) Par.?
devā vāksaṃbhavāśceti devalastvasito 'bravīt // (6.2) Par.?
śirasā te divaṃ vyāptaṃ bāhubhyāṃ pṛthivī dhṛtā / (7.1) Par.?
jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ // (7.2) Par.?
evaṃ tvām abhijānanti tapasā bhāvitā narāḥ / (8.1) Par.?
ātmadarśanatṛptānām ṛṣīṇāṃ cāpi sattamaḥ // (8.2) Par.?
rājarṣīṇām udārāṇām āhaveṣvanivartinām / (9.1) Par.?
sarvadharmapradhānānāṃ tvaṃ gatir madhusūdana // (9.2) Par.?
eṣa te vistarastāta saṃkṣepaśca prakīrtitaḥ / (10.1) Par.?
keśavasya yathātattvaṃ suprīto bhava keśave // (10.2) Par.?
saṃjaya uvāca / (11.1) Par.?
puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava / (11.2) Par.?
keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān // (11.3) Par.?
tam abravīnmahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ / (12.1) Par.?
māhātmyaṃ te śrutaṃ rājan keśavasya mahātmanaḥ // (12.2) Par.?
narasya ca yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi / (13.1) Par.?
yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau // (13.2) Par.?
avadhyau ca yathā vīrau saṃyugeṣvaparājitau / (14.1) Par.?
yathā ca pāṇḍavā rājann agamyā yudhi kasyacit // (14.2) Par.?
prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu / (15.1) Par.?
tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ // (15.2) Par.?
pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī / (16.1) Par.?
naranārāyaṇau devāvavajñāya naśiṣyasi // (16.2) Par.?
evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate / (17.1) Par.?
vyasarjayacca rājānaṃ śayanaṃ ca viveśa ha // (17.2) Par.?
rājāpi śibiraṃ prāyāt praṇipatya mahātmane / (18.1) Par.?
śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha // (18.2) Par.?
Duration=0.1085901260376 secs.