Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vyuṣitāyāṃ ca śarvaryām udite ca divākare / (1.2) Par.?
ubhe sene mahārāja yuddhāyaiva samīyatuḥ // (1.3) Par.?
abhyadhāvaṃśca saṃkruddhāḥ parasparajigīṣavaḥ / (2.1) Par.?
te sarve sahitā yuddhe samālokya parasparam // (2.2) Par.?
pāṇḍavā dhārtarāṣṭrāśca rājan durmantrite tava / (3.1) Par.?
vyūhau ca vyūhya saṃrabdhāḥ samprayuddhāḥ prahāriṇaḥ // (3.2) Par.?
arakṣanmakaravyūhaṃ bhīṣmo rājan samantataḥ / (4.1) Par.?
tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ // (4.2) Par.?
sa niryayau rathānīkaṃ pitā devavratastava / (5.1) Par.?
mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ // (5.2) Par.?
itaretaram anvīyur yathābhāgam avasthitāḥ / (6.1) Par.?
rathinaḥ pattayaścaiva dantinaḥ sādinastathā // (6.2) Par.?
tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāśca yaśasvinaḥ / (7.1) Par.?
śyenena vyūharājena tenājayyena saṃyuge // (7.2) Par.?
aśobhata mukhe tasya bhīmaseno mahābalaḥ / (8.1) Par.?
netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ // (8.2) Par.?
śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ / (9.1) Par.?
vidhunvan gāṇḍivaṃ pārtho grīvāyām abhavat tadā // (9.2) Par.?
akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā / (10.1) Par.?
mahātmā drupadaḥ śrīmān saha putreṇa saṃyuge // (10.2) Par.?
dakṣiṇaścābhavat pakṣaḥ kaikeyo 'kṣauhiṇīpatiḥ / (11.1) Par.?
pṛṣṭhato draupadeyāśca saubhadraścāpi vīryavān // (11.2) Par.?
pṛṣṭhe samabhavacchrīmān svayaṃ rājā yudhiṣṭhiraḥ / (12.1) Par.?
bhrātṛbhyāṃ sahito dhīmān yamābhyāṃ cāruvikramaḥ // (12.2) Par.?
praviśya tu raṇe bhīmo makaraṃ mukhatastadā / (13.1) Par.?
bhīṣmam āsādya saṃgrāme chādayāmāsa sāyakaiḥ // (13.2) Par.?
tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata / (14.1) Par.?
mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave // (14.2) Par.?
saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ / (15.1) Par.?
bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani // (15.2) Par.?
parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge / (16.1) Par.?
svenānīkena hṛṣṭena yuddhāya samavasthitaḥ // (16.2) Par.?
tato duryodhano rājā bhāradvājam abhāṣata / (17.1) Par.?
pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ / (17.2) Par.?
bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ // (17.3) Par.?
ācārya satataṃ tvaṃ hi hitakāmo mamānagha / (18.1) Par.?
vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham // (18.2) Par.?
devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ / (19.1) Par.?
kimu pāṇḍusutān yuddhe hīnavīryaparākramān // (19.2) Par.?
evam uktastato droṇastava putreṇa māriṣa / (20.1) Par.?
abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ // (20.2) Par.?
sātyakistu tadā droṇaṃ vārayāmāsa bhārata / (21.1) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam // (21.2) Par.?
śaineyaṃ tu raṇe kruddho bhāradvājaḥ pratāpavān / (22.1) Par.?
avidhyanniśitair bāṇair jatrudeśe hasann iva // (22.2) Par.?
bhīmasenastataḥ kruddho bhāradvājam avidhyata / (23.1) Par.?
saṃrakṣan sātyakiṃ rājan droṇācchastrabhṛtāṃ varāt // (23.2) Par.?
tato droṇaśca bhīṣmaśca tathā śalyaśca māriṣa / (24.1) Par.?
bhīmasenaṃ raṇe kruddhāśchādayāṃcakrire śaraiḥ // (24.2) Par.?
tatrābhimanyuḥ saṃkruddho draupadeyāśca māriṣa / (25.1) Par.?
vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān // (25.2) Par.?
bhīṣmadroṇau ca saṃkruddhāvāpatantau mahābalau / (26.1) Par.?
pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave // (26.2) Par.?
pragṛhya balavad vīro dhanur jaladanisvanam / (27.1) Par.?
abhyavarṣaccharaistūrṇaṃ chādayāno divākaram // (27.2) Par.?
śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ / (28.1) Par.?
avarjayata saṃgrāme strītvaṃ tasyānusaṃsmaran // (28.2) Par.?
tato droṇo mahārāja abhyadravata taṃ raṇe / (29.1) Par.?
rakṣamāṇastato bhīṣmaṃ tava putreṇa coditaḥ // (29.2) Par.?
śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam / (30.1) Par.?
avarjayata saṃgrāme yugāntāgnim ivolbaṇam // (30.2) Par.?
tato balena mahatā putrastava viśāṃ pate / (31.1) Par.?
jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ // (31.2) Par.?
tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam / (32.1) Par.?
bhīṣmam evābhyavartanta jaye kṛtvā dṛḍhāṃ matim // (32.2) Par.?
tad yuddham abhavad ghoraṃ devānāṃ dānavair iva / (33.1) Par.?
jayaṃ ca kāṅkṣatāṃ nityaṃ yaśaśca paramādbhutam // (33.2) Par.?
Duration=0.12032318115234 secs.