Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7733
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
akarot tumulaṃ yuddhaṃ bhīṣmaḥ śāṃtanavastadā / (1.2) Par.?
bhīmasenabhayād icchan putrāṃstārayituṃ tava // (1.3) Par.?
pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata / (2.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam // (2.2) Par.?
tasminn ākulasaṃgrāme vartamāne mahābhaye / (3.1) Par.?
abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat // (3.2) Par.?
nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ / (4.1) Par.?
bherīśaṅkhaninādaiśca tumulaḥ samapadyata // (4.2) Par.?
yuyutsavaste vikrāntā vijayāya mahābalāḥ / (5.1) Par.?
anyonyam abhigarjanto goṣṭheṣviva maharṣabhāḥ // (5.2) Par.?
śirasāṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ / (6.1) Par.?
aśmavṛṣṭir ivākāśe babhūva bharatarṣabha // (6.2) Par.?
kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca / (7.1) Par.?
patitāni sma dṛśyante śirāṃsi bharatarṣabha // (7.2) Par.?
viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ / (8.1) Par.?
sahastābharaṇaiścānyair abhavacchāditā mahī // (8.2) Par.?
kavacopahitair gātrair hastaiśca samalaṃkṛtaiḥ / (9.1) Par.?
mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ // (9.2) Par.?
gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate / (10.1) Par.?
āsīt sarvā samākīrṇā muhūrtena vasuṃdharā // (10.2) Par.?
rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ / (11.1) Par.?
āyudhānāṃ ca nirghoṣaḥ stanayitnusamo 'bhavat // (11.2) Par.?
sa saṃprahārastumulaḥ kaṭukaḥ śoṇitodakaḥ / (12.1) Par.?
prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata // (12.2) Par.?
tasminmahābhaye ghore tumule lomaharṣaṇe / (13.1) Par.?
vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ // (13.2) Par.?
krośanti kuñjarāstatra śaravarṣapratāpitāḥ / (14.1) Par.?
tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama / (14.2) Par.?
aśvāśca paryadhāvanta hatārohā diśo daśa // (14.3) Par.?
utpatya nipatantyanye śaraghātaprapīḍitāḥ / (15.1) Par.?
tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha // (15.2) Par.?
aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cātivartatām / (16.1) Par.?
saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate // (16.2) Par.?
gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ / (17.1) Par.?
jaghnuḥ parasparaṃ tatra kṣatriyāḥ kālacoditāḥ // (17.2) Par.?
apare bāhubhir vīrā niyuddhakuśalā yudhi / (18.1) Par.?
bahudhā samasajjanta āyasaiḥ parighair iva // (18.2) Par.?
muṣṭibhir jānubhiścaiva talaiścaiva viśāṃ pate / (19.1) Par.?
anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha // (19.2) Par.?
virathā rathinaścātra nistriṃśavaradhāriṇaḥ / (20.1) Par.?
anyonyam abhidhāvanta parasparavadhaiṣiṇaḥ // (20.2) Par.?
tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ / (21.1) Par.?
puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata // (21.2) Par.?
tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram / (22.1) Par.?
bhīṣmam abhyadravan kruddhā raṇe rabhasavāhanāḥ // (22.2) Par.?
Duration=0.1311399936676 secs.