Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃśca pārthivān / (1.2) Par.?
tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ // (1.3) Par.?
pāñcajanyasya nirghoṣaṃ dhanuṣo gāṇḍivasya ca / (2.1) Par.?
dhvajaṃ ca dṛṣṭvā pārthasya sarvānno bhayam āviśat // (2.2) Par.?
asajjamānaṃ vṛkṣeṣu dhūmaketum ivotthitam / (3.1) Par.?
bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam / (3.2) Par.?
apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ // (3.3) Par.?
vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare / (4.1) Par.?
dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe // (4.2) Par.?
aśuśruma bhṛśaṃ cāsya śakrasyevābhigarjataḥ / (5.1) Par.?
sughoraṃ talayoḥ śabdaṃ nighnatastava vāhinīm // (5.2) Par.?
caṇḍavāto yathā meghaḥ savidyutstanayitnumān / (6.1) Par.?
diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ // (6.2) Par.?
abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ / (7.1) Par.?
diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ // (7.2) Par.?
kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ / (8.1) Par.?
anyonyam abhisaṃśliṣya yodhāste bharatarṣabha // (8.2) Par.?
bhīṣmam evābhilīyanta saha sarvaistavātmajaiḥ / (9.1) Par.?
teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe // (9.2) Par.?
samutpatanta vitrastā rathebhyo rathinastadā / (10.1) Par.?
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ // (10.2) Par.?
śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ / (11.1) Par.?
sarvasainyāni bhītāni vyavalīyanta bhārata // (11.2) Par.?
atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ / (12.1) Par.?
gopānāṃ bahusāhasrair balair govāsano vṛtaḥ // (12.2) Par.?
madrasauvīragāndhāraistrigartaiśca viśāṃ pate / (13.1) Par.?
sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ // (13.2) Par.?
nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ / (14.1) Par.?
jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ // (14.2) Par.?
hayārohavarāścaiva tava putreṇa coditāḥ / (15.1) Par.?
caturdaśa sahasrāṇi saubalaṃ paryavārayan // (15.2) Par.?
tataste sahitāḥ sarve vibhaktarathavāhanāḥ / (16.1) Par.?
pāṇḍavān samare jagmustāvakā bharatarṣabha // (16.2) Par.?
rathibhir vāraṇair aśvaiḥ padātaiśca samīritam / (17.1) Par.?
ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ // (17.2) Par.?
tomaraprāsanārācagajāśvarathayodhinām / (18.1) Par.?
balena mahatā bhīṣmaḥ samasajat kirīṭinā // (18.2) Par.?
āvantyaḥ kāśirājena bhīmasenena saindhavaḥ / (19.1) Par.?
ajātaśatrur madrāṇām ṛṣabheṇa yaśasvinā / (19.2) Par.?
sahaputraḥ sahāmātyaḥ śalyena samasajjata // (19.3) Par.?
vikarṇaḥ sahadevena citrasenaḥ śikhaṇḍinā / (20.1) Par.?
matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate // (20.2) Par.?
drupadaścekitānaśca sātyakiśca mahārathaḥ / (21.1) Par.?
droṇena samasajjanta saputreṇa mahātmanā / (21.2) Par.?
kṛpaśca kṛtavarmā ca dhṛṣṭaketum abhidrutau // (21.3) Par.?
evaṃ prajavitāśvāni bhrāntanāgarathāni ca / (22.1) Par.?
sainyāni samasajjanta prayuddhāni samantataḥ // (22.2) Par.?
nirabhre vidyutastīvrā diśaśca rajasāvṛtāḥ / (23.1) Par.?
prādurāsanmaholkāśca sanirghātā viśāṃ pate // (23.2) Par.?
pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca / (24.1) Par.?
nabhasyantardadhe sūryaḥ sainyena rajasāvṛtaḥ // (24.2) Par.?
pramohaḥ sarvasattvānām atīva samapadyata / (25.1) Par.?
rajasā cābhibhūtānām astrajālaiśca tudyatām // (25.2) Par.?
vīrabāhuvisṛṣṭānāṃ sarvāvaraṇabhedinām / (26.1) Par.?
saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata // (26.2) Par.?
prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ / (27.1) Par.?
nakṣatravimalābhāni śastrāṇi bharatarṣabha // (27.2) Par.?
ārṣabhāṇi vicitrāṇi rukmajālāvṛtāni ca / (28.1) Par.?
saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha // (28.2) Par.?
sūryavarṇaiśca nistriṃśaiḥ pātyamānāni sarvaśaḥ / (29.1) Par.?
dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṃsi ca // (29.2) Par.?
bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ / (30.1) Par.?
hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ // (30.2) Par.?
paripetur hayāścātra kecicchastrakṛtavraṇāḥ / (31.1) Par.?
rathān viparikarṣanto hateṣu rathayodhiṣu // (31.2) Par.?
śarāhatā bhinnadehā baddhayoktrā hayottamāḥ / (32.1) Par.?
yugāni paryakarṣanta tatra tatra sma bhārata // (32.2) Par.?
adṛśyanta sasūtāśca sāśvāḥ sarathayodhinaḥ / (33.1) Par.?
ekena balinā rājan vāraṇena hatā rathāḥ // (33.2) Par.?
gandhahastimadasrāvam āghrāya bahavo raṇe / (34.1) Par.?
saṃnipāte balaughānāṃ vītam ādadire gajāḥ // (34.2) Par.?
satomaramahāmātrair nipatadbhir gatāsubhiḥ / (35.1) Par.?
babhūvāyodhanaṃ channaṃ nārācābhihatair gajaiḥ // (35.2) Par.?
saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ / (36.1) Par.?
nipetur yudhi saṃbhagnāḥ sayodhāḥ sadhvajā rathāḥ // (36.2) Par.?
nāgarājopamair hastair nāgair ākṣipya saṃyuge / (37.1) Par.?
vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ // (37.2) Par.?
viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ / (38.1) Par.?
drumaśākhā ivāvidhya niṣpiṣṭā rathino raṇe // (38.2) Par.?
ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ / (39.1) Par.?
vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ // (39.2) Par.?
teṣāṃ tathā karṣatāṃ ca gajānāṃ rūpam ābabhau / (40.1) Par.?
saraḥsu nalinījālaṃ viṣaktam iva karṣatām // (40.2) Par.?
evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat / (41.1) Par.?
sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ // (41.2) Par.?
Duration=0.14573192596436 secs.