Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhānyaṃ bhogyaṃ ca bhogārhamannādyaṃ jīvasādhanam / (1.1) Par.?
tacca tāvat tridhā jñeyaṃ śūkaśimbītṛṇāhvayam // (1.2) Par.?
vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi / (2.1) Par.?
śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat // (2.2) Par.?
vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi / (3.1) Par.?
śimbībhavaṃ guru himaṃ ca vibandhadāyi vātūlakaṃ tu śiśiraṃ tṛṇadhānyam āhuḥ // (3.2) Par.?
deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā / (4.1) Par.?
tasmād eṣāṃ yeṣu bhogopayogās tānyasmābhir vyākriyante kiyanti // (4.2) Par.?
śālayaḥ kalamā rucyā vrīhiśreṣṭhā nṛpapriyāḥ / (5.1) Par.?
dhānyottamāś ca vijñeyāḥ kaidārāḥ sukumārakāḥ // (5.2) Par.?
rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ / (6.1) Par.?
vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi // (6.2) Par.?
rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye / (7.1) Par.?
māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ // (7.2) Par.?
śālir nṛpānnaṃ rājānnaṃ rājārhaṃ dīrghaśūkakam / (8.1) Par.?
dhānyaśreṣṭhaṃ rājadhānyaṃ rājeṣṭaṃ dīrghakūrakam // (8.2) Par.?
rājānnaṃ tu tridoṣaghnaṃ susnigdhaṃ madhuraṃ laghu / (9.1) Par.?
dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam // (9.2) Par.?
rājānnaṃ trividhaṃ svaśūkabhidayā jñeyaṃ sitaṃ lohitaṃ kṛṣṇaṃ ceti rasādhikaṃ ca tadidaṃ syād auttarottaryataḥ / (10.1) Par.?
traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ // (10.2) Par.?
ṣaṣṭikaḥ ṣaṣṭiśāliḥ syāt ṣaṣṭijaḥ snigdhataṇḍulaḥ / (11.1) Par.?
ṣaṣṭivāsarajaḥ so 'yaṃ jñeyo māsadvayodbhavaḥ // (11.2) Par.?
gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī / (12.1) Par.?
balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ // (12.2) Par.?
kṛṣṇaśāliḥ kālaśāliḥ śyāmaśāliḥ sitetaraḥ // (13) Par.?
kṛṣṇaśālis tridoṣaghno madhuraḥ puṣṭivardhanaḥ / (14.1) Par.?
varṇakāntikaro balyo dāhajid vīryavṛddhikṛt // (14.2) Par.?
raktaśālis tāmraśāliḥ śoṇaśāliśca lohitaḥ / (15.1) Par.?
raktaśāliḥ sumadhuro laghuḥ snigdho balāvahaḥ // (15.2) Par.?
rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ / (16.1) Par.?
sarvāmayaharo rucyaḥ pittadāhānilāsrajit // (16.2) Par.?
muṇḍaśālirmuṇḍanako niḥśūko yavaśūkajaḥ // (17) Par.?
muṇḍaśālistridoṣaghno madhurāmlo balapradaḥ // (18) Par.?
sthūlaśālirmahāśāliḥ sthūlāṅgaḥ sthūlataṇḍulaḥ / (19.1) Par.?
evaṃgandhāḍhyaśāleśca nāmānyūhyāni sūribhiḥ // (19.2) Par.?
mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet / (20.1) Par.?
śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute // (20.2) Par.?
sūkṣmaśāliḥ sūciśāliḥ potaśāliśca sūcakaḥ // (21) Par.?
sūkṣmaśāliḥ sumadhuro laghuḥ pittāsradāhanut / (22.1) Par.?
dīpanaḥ pācanaścaiva kiṃcid vātavikārajit // (22.2) Par.?
gandhaśālistu kalmāṣo gandhāluḥ kalamottamaḥ / (23.1) Par.?
sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ // (23.2) Par.?
sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ / (24.1) Par.?
stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ // (24.2) Par.?
nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit / (25.1) Par.?
tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut // (25.2) Par.?
vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca / (26.1) Par.?
puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ // (26.2) Par.?
maṇḍakaḥ sthūlaśāliś ca syād bimbaśālikas tathā / (27.1) Par.?
nijātiśāṇahulyāś ca bimbī kausendukas tathā // (27.2) Par.?
prasādhikā jīrakākhyā saśyāmā madhurā matā / (28.1) Par.?
rājānāṃ maulikasyāpi śāliḥ syād urvarī tathā // (28.2) Par.?
sūkṣmaśāliḥ kuditikā suśālir guruśālayaḥ / (29.1) Par.?
vanaśālir guṇḍurūkī kṣīrikā paṅktayaḥ pṛthak / (29.2) Par.?
etāni śālināmāni prakhyātāni prasiddhataḥ // (29.3) Par.?
aśocā pāṭalā vrīhir vrīhiko vrīhidhānyakaḥ / (30.1) Par.?
vrīhisaṃdhānyam uddiṣṭaḥ ardhadhānyas tu vrīhikaḥ // (30.2) Par.?
garbhe pākaṇikaḥ ṣaṣṭiḥ ṣaṣṭiko balasambhavaḥ / (31.1) Par.?
sudhānyaṃ pathyakārī ca mupaviḥ prajñavipriyaḥ // (31.2) Par.?
śālistu kalamādyastu kalamo nākalāyakaḥ / (32.1) Par.?
kadambapuṣpagandhaśca kalajātaḥ kalodbhavaḥ // (32.2) Par.?
pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā // (33) Par.?
lohito raktaśāliḥ syāt kāṣṭhalohitaśālayaḥ / (34.1) Par.?
ruṇālī ruṇaśālistu raktaśālyaḥ suśālyakaḥ // (34.2) Par.?
tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare // (35) Par.?
mahāśāliḥ sugandhā syāt sugandhā gandhasambhavā / (36.1) Par.?
gandhāḍhyā gandhamālyā ca gandhānī gandhamālinī // (36.2) Par.?
sugandhā madhurā hṛdyā kaphapittajvarāsrajit // (37) Par.?
jalodbhavā jalaruhā jalajātā sujātakā / (38.1) Par.?
raktāṅgulaṃ sukāraṃ ca kuṅkumaṃ samavarṇajā // (38.2) Par.?
kuṅkumā madhurā śītā raktapittātisārajit // (39) Par.?
tilajā nīlanāmā syād dīrghakṛṣṇā supūjakā / (40.1) Par.?
madhurā ca sugandhā ca tilavāsī nigadyate // (40.2) Par.?
rājādanī rājapriyā rājabhāvā munipriyā / (41.1) Par.?
tilanī tilaparṇī ca āmagandhā pravāsinī // (41.2) Par.?
kaphapittaharāḥ snigdhāḥ kāsaśvāsaharāḥ parāḥ / (42.1) Par.?
śīghrapākakarā hṛdyā laghavaḥ śukravardhanāḥ // (42.2) Par.?
komalāhārasambhūtās tilavāsīmahāguṇāḥ / (43.1) Par.?
pāṇḍurogeṣu śūleṣu cāmavāte praśasyate // (43.2) Par.?
vaktako vaktaśāliḥ syāt dīrghastu āśukopitaḥ / (44.1) Par.?
rājapriyā pathyakarā madhyadeśasamudbhavā // (44.2) Par.?
vaktikā laghavaḥ proktā mukhapākakarāstathā // (45) Par.?
kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ / (46.1) Par.?
guruvako guraḍakaḥ sukhabhojī subhojakaḥ // (46.2) Par.?
kavilo gandhakārī ca laghupākakaro'pi ca / (47.1) Par.?
kaphapittaharaḥ svāduḥ śūlaśvāsanivāraṇaḥ / (47.2) Par.?
grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ // (47.3) Par.?
kuṣmāṇḍikā kumbhaḍikā raktā sumadhurā guruḥ / (48.1) Par.?
sugandhā durjarā pītā sthūlataṇḍulakomalā // (48.2) Par.?
kumbhikā madhurā snigdhā vātapittanibarhiṇī // (49) Par.?
saurabhaṃ śuṇḍikaḥ śuṇḍī kausumbhī kaṭhino 'phalaḥ // (50) Par.?
kausumbhī laghupākā ca vātapittanibarhiṇī // (51) Par.?
umpāsa umpikāśālir madhurā gurutaṇḍulā / (52.1) Par.?
bahuśūkā sugandhāḍhyā tāruṇyajanavallabhā // (52.2) Par.?
umpikā madhurā snigdhā sugandhā ca kaṣāyakā / (53.1) Par.?
pittaśleṣmaharā rūkṣā umpikānilanāśinī // (53.2) Par.?
pakṣikaḥ pakṣilāvaṇyaḥ pakṣirājo munipriyaḥ / (54.1) Par.?
sthūlataṇḍulasambhūtāgandho bahalagandhakṛt // (54.2) Par.?
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ / (55.1) Par.?
kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ // (55.2) Par.?
kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ / (56.1) Par.?
īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ // (56.2) Par.?
śālayo ye chinnaruhā rūkṣās te baddhavarcasaḥ // (57) Par.?
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / (58.1) Par.?
vidāhino doṣaharā balyā mūtravivardhanāḥ // (58.2) Par.?
yāvanālo yavanālaḥ śikharī vṛttataṇḍulaḥ / (59.1) Par.?
dīrghanālo dīrghaśaraḥ kṣetrekṣuś cekṣupattrakaḥ // (59.2) Par.?
dhavalo yāvanālastu pāṇḍuras tārataṇḍulaḥ / (60.1) Par.?
nakṣatrākṛtivistāro vṛtto mauktikataṇḍulaḥ // (60.2) Par.?
jūrṇāhvayo devadhānyaṃ jūrṇalo bījapuṣpakaḥ / (61.1) Par.?
jūnalaḥ puṣpagandhaśca sugandhaḥ segurundakaḥ // (61.2) Par.?
dhavalo yāvanālastu gaulyo balyastridoṣajit / (62.1) Par.?
vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ // (62.2) Par.?
atha tuvarayāvanālastuvaraśca kaṣāyayāvanālaśca / (63.1) Par.?
sa raktayāvanālo hitalohitas tuvaradhānyaś ca // (63.2) Par.?
tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt / (64.1) Par.?
saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ // (64.2) Par.?
śārado yāvanālastu śleṣmadaḥ picchilo guruḥ / (65.1) Par.?
śiśiro madhuro vṛṣyo doṣaghno balapuṣṭidaḥ // (65.2) Par.?
godhūmo bahudugdhaḥ syādapūpo mlecchabhojanaḥ / (66.1) Par.?
yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ // (66.2) Par.?
godhūmaḥ snigdhamadhuro vātaghnaḥ pittadāhakṛt / (67.1) Par.?
guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ // (67.2) Par.?
snigdho'nyo laghugodhūmo gurur vṛṣyaḥ kaphāpahaḥ / (68.1) Par.?
āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ // (68.2) Par.?
yavastu medhyaḥ sitaśūkasaṃjño divyo 'kṣataḥ kañcukidhānyarājau / (69.1) Par.?
syāt tīkṣṇaśūkas turagapriyaś ca saktur hayeṣṭaś ca pavitradhānyam // (69.2) Par.?
yavaḥ kaṣāyo madhuraḥ suśītalaḥ pramehajit tiktakaphāpahārakaḥ / (70.1) Par.?
aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ // (70.2) Par.?
veṇujo veṇubījaś ca vaṃśajo vaṃśataṇḍulaḥ / (71.1) Par.?
vaṃśadhānyaṃ ca vaṃśāhvo veṇuvaṃśadvidhāyavaḥ // (71.2) Par.?
śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca / (72.1) Par.?
puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ // (72.2) Par.?
mudgastu sūpaśreṣṭhaḥ syādvarṇārhaś ca rasottamaḥ / (73.1) Par.?
bhuktiprado hayānando bhūbalo vājibhojanaḥ // (73.2) Par.?
kṛṣṇamudgas tu vāsanto mādhavaś ca surāṣṭrajaḥ // (74) Par.?
kṛṣṇamudgas tridoṣaghno madhuro vātanāśanaḥ / (75.1) Par.?
laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ // (75.2) Par.?
śāradas tu harinmudgo dhūsaro 'nyaśca śāradaḥ // (76) Par.?
harinmudgaḥ kaṣāyaś ca madhuraḥ kaphapittahṛt / (77.1) Par.?
raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ // (77.2) Par.?
tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ / (78.1) Par.?
kaṣāyo madhuro rucyaḥ pittavātavibandhakṛt // (78.2) Par.?
pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca / (79.1) Par.?
raktaprasādanam idaṃ yadi saindhavena yuktaṃ tadā bhavati sarvarujāpahāri // (79.2) Par.?
māṣastu kuruvindaḥ syāddhānyavīro vṛṣākaraḥ / (80.1) Par.?
māṃsalaś ca balāḍhyaś ca pitryaś ca pitṛjottamaḥ // (80.2) Par.?
māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam / (81.1) Par.?
hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām // (81.2) Par.?
rājamāṣo nīlamāṣo nṛpamāṣo nṛpocitaḥ // (82) Par.?
kaphapittaharo rucyo vātakṛdbaladāyakaḥ // (83) Par.?
caṇastu harimanthaḥ syātsugandhaḥ kṛṣṇakañcukaḥ / (84.1) Par.?
bālabhojyo vājibhakṣaś caṇakaḥ kañcukī ca saḥ // (84.2) Par.?
caṇako madhuro rūkṣo mehajid vātapittakṛt / (85.1) Par.?
dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ // (85.2) Par.?
āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī / (86.1) Par.?
gaulyo 'śmarīśoṣavināśakārī kaṣāya īṣat kaṭur vīryakārī // (86.2) Par.?
kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt / (87.1) Par.?
pittātisārakāsaghno balyaś caiva rasāyanaḥ // (87.2) Par.?
caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ / (88.1) Par.?
śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ // (88.2) Par.?
subhṛṣṭacaṇako rucyo vātaghno raktadoṣakṛt / (89.1) Par.?
vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ // (89.2) Par.?
caṇasya yūṣaṃ madhuraṃ kaṣāyaṃ kaphāpahaṃ vātavikārahetuḥ / (90.1) Par.?
śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam // (90.2) Par.?
caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri / (91.1) Par.?
puṣṭipradaṃ naijaguṇaṃ ca pāke saṃtarpaṇaṃ mañjulamādhurīkam // (91.2) Par.?
makuṣṭako mayaṣṭaś ca vanamudgaḥ kṛmīlakaḥ / (92.1) Par.?
amṛto 'raṇyamudgaś ca vallīmudgaś ca kīrtitaḥ // (92.2) Par.?
makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit / (93.1) Par.?
jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt // (93.2) Par.?
masūro rāgadālistu maṅgalyaḥ pṛthubījakaḥ / (94.1) Par.?
śūraḥ kalyāṇabījaś ca gurubījo masūrakaḥ // (94.2) Par.?
masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit / (95.1) Par.?
vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ // (95.2) Par.?
kalāyo muṇḍacaṇako hareṇuś ca satīnakaḥ / (96.1) Par.?
trāsano nālakaḥ kaṇṭhī satīnaś ca hareṇukaḥ // (96.2) Par.?
kalāyaḥ kurute vātaṃ pittadāhakaphāpahaḥ / (97.1) Par.?
rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt // (97.2) Par.?
laṅkā karālā tripuṭā kāṇḍikā rūkṣaṇātmikā // (98) Par.?
laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ // (99) Par.?
āḍhakī tuvarī varyā karavīrabhujā tathā / (100.1) Par.?
vṛttabījā pītapuṣpā śvetā raktāsitā tridhā // (100.2) Par.?
āḍhakī tu kaṣāyā ca madhurā kaphapittajit / (101.1) Par.?
īṣad vātakarā rucyā vidalā gurugrāhikā // (101.2) Par.?
sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī / (102.1) Par.?
sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam // (102.2) Par.?
kulitthas tāmrabījaś ca śvetabījaḥ sitetaraḥ // (103) Par.?
kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ // (104) Par.?
kṣavaḥ kṣudhābhijananaś capalo dīrghaśimbikaḥ / (105.1) Par.?
sukumāro vṛttabījo madhuraḥ kṣavakaśca saḥ // (105.2) Par.?
kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt / (106.1) Par.?
vṛṣyaḥ śramaharo rucyaḥ pavanādhmānakārakaḥ // (106.2) Par.?
madhura
madhuraḥ śvetaniṣpāvo mādhvīkā madhuśarkarā / (107.1) Par.?
palaṃkaṣā sthūlaśimbī vṛttā madhusitā sitā // (107.2) Par.?
madhuśarkarā surucyā madhurālpakaṣāyakā / (108.1) Par.?
śiśirā vātulā balyāpy ādhmānagurupuṣṭidā // (108.2) Par.?
so 'nyaśca kaṭuniṣpāvaḥ kharvuro nadījastathā // (109) Par.?
nadīniṣpāvakastiktaḥ kaṭuko'sraprado guruḥ / (110.1) Par.?
vātalaḥ kaphado rūkṣaḥ kaṣāyo viṣadoṣanut // (110.2) Par.?
tilastu homadhānyaṃ syāt pavitraḥ pitṛtarpaṇaḥ / (111.1) Par.?
pāpaghnaḥ pūtadhānyaṃ ca jaṭilastu vanodbhavaḥ // (111.2) Par.?
snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe / (112.1) Par.?
saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ // (112.2) Par.?
palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam // (113) Par.?
palalaṃ madhuraṃ rucyaṃ pittāsrabalapuṣṭidam // (114) Par.?
tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ // (115) Par.?
piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut // (116) Par.?
atasī picchalā devī madagandhā madotkaṭā / (117.1) Par.?
umā kṣumā haimavatī sunīlā nīlapuṣpikā // (117.2) Par.?
atasī madagandhā syānmadhurā balakārikā / (118.1) Par.?
kaphavātakarī ceṣat pittahṛt kuṣṭhavātanut // (118.2) Par.?
āsurī rājikā rājī raktikā raktasarṣapaḥ / (119.1) Par.?
tīkṣṇagandhā madhurikā kṣavakaḥ kṣuvakaḥ kṣavaḥ // (119.2) Par.?
āsurī kaṭutiktoṣṇā vātaplīhārtiśūlanut / (120.1) Par.?
dāhapittapradā hanti kaphagulmakṛmivraṇān // (120.2) Par.?
rājakṣavakaḥ kṛṣṇastīkṣṇaphalā rājarājikā rājñī / (121.1) Par.?
sā kṛṣṇasarṣapākhyā vijñeyā rājasarṣapākhyā ca // (121.2) Par.?
rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut / (122.1) Par.?
pittadāhaprado gulmakaṇḍūkuṣṭhavraṇāpahaḥ // (122.2) Par.?
tīkṣṇakaśca durādharṣo rakṣoghnaḥ kuṣṭhanāśanaḥ / (123.1) Par.?
siddhaprayojanaḥ siddhasādhanaḥ sitasarṣapaḥ // (123.2) Par.?
siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ / (124.1) Par.?
tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ // (124.2) Par.?
dhānyānāṃ kañcuke śimbī bījaguptiś ca śāmbhavī / (125.1) Par.?
tadguptāni ca dhānyāni śimbīdhānyāni cakṣate // (125.2) Par.?
śyāmākaḥ śyāmakaḥ śyāmas tribījaḥ syādavipriyaḥ / (126.1) Par.?
sukumārī rājadhānyaṃ tṛṇabījottamaś ca saḥ // (126.2) Par.?
śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ / (127.1) Par.?
vātakṛt kaphapittaghnaḥ saṃgrāhī viṣadoṣanut // (127.2) Par.?
kodravaḥ koradūṣaś ca kuddālo madanāgrajaḥ / (128.1) Par.?
sa ca deśaviśeṣeṇa nānābhedaḥ prakīrtitaḥ // (128.2) Par.?
kodravo madhuras tikto vraṇināṃ pathyakārakaḥ / (129.1) Par.?
kaphapittaharo rūkṣo mohakṛdvātalo guruḥ // (129.2) Par.?
varakaḥ sthūlakaṅguś ca rūkṣaḥ sthūlapriyaṅgukaḥ // (130) Par.?
varako madhuro rūkṣaḥ kaṣāyo vātapittakṛt // (131) Par.?
kaṅguṇī kaṅgunī proktā cīnakaḥ pītataṇḍulaḥ / (132.1) Par.?
vātalaḥ sukumāraśca sa ca nānāvidhābhidhaḥ // (132.2) Par.?
priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ / (133.1) Par.?
vātakṛt pittadāhaghno rūkṣo bhagnāsthibandhakṛt // (133.2) Par.?
nīvāro'raṇyadhānyaṃ syānmunidhānyaṃ tṛṇodbhavam // (134) Par.?
nīvāro madhuraḥ snigdhaḥ pavitraḥ pathyado laghuḥ // (135) Par.?
rāgī tu lāñchanaḥ syād bahudalakaṇiśaś ca gucchakaṇiśaś ca // (136) Par.?
tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ // (137) Par.?
kurī tu tṛṇadhānyaṃ syānmadhuraṃ tadbalapradam / (138.1) Par.?
haritaṃ vārddhakaṃ pakvaṃ vājināṃ puṣṭidāyakam // (138.2) Par.?
ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ // (139) Par.?
yavādayaśca ye bhṛṣṭā dhānāste parikīrtitāḥ // (140) Par.?
lājā ca yavadhānā ca tarpaṇī pittanāśinī / (141.1) Par.?
godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ // (141.2) Par.?
taptair apakvagodhūmair ākulāḥ parikīrtitāḥ / (142.1) Par.?
ākulā guravo vṛṣyā madhurāḥ balakāriṇaḥ // (142.2) Par.?
vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ / (143.1) Par.?
pṛthukāḥ svādavaḥ snigdhā hṛdyā madanavardhanāḥ // (143.2) Par.?
pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ / (144.1) Par.?
pittahṛttarpaṇā hṛdyāḥ snigdhāste balavardhanāḥ // (144.2) Par.?
ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ // (145) Par.?
śāleyayāvanālīyacipiṭāḥ puṣṭivardhanāḥ // (146) Par.?
ataptataṇḍulāste tu dugdhabījāḥ prakīrtitāḥ // (147) Par.?
dugdhabījā sumadhurā durjarā vīryapuṣṭidā // (148) Par.?
taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ / (149.1) Par.?
vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām // (149.2) Par.?
mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ / (150.1) Par.?
yad ardhapakvaṃ taddhānyaṃ viṣṭambhādhmānadoṣakṛt // (150.2) Par.?
śuṣkagodhūmacūrṇaṃ tu karṇikā samudāhṛtā // (151) Par.?
sphoṭas tu caṇakādīnāṃ dāl iti parikīrtitāḥ // (152) Par.?
pakvaṃ haritalūnaṃ ca dhānyaṃ sarvaguṇāvaham // (153) Par.?
śuṣkalūnaṃ tu niḥsāraṃ rūkṣaṃ tatsattvanāśanam // (154) Par.?
koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam // (155) Par.?
navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam / (156.1) Par.?
dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet // (156.2) Par.?
caṇās tu yavagodhūmatilamāṣā navā hitāḥ / (157.1) Par.?
purāṇā virasā rūkṣāstvahitā durjarābalāḥ // (157.2) Par.?
dhānyaṃ vāpitamuttamaṃ tadakhilaṃ chinnodbhavaṃ madhyamaṃ jñeyaṃ yadyadavāpitaṃ tadadhamaṃ niḥsāradoṣapradam / (158.1) Par.?
dagdhāyāṃ bhuvi yatnato'pi vipine ye vāpitāḥ śālayo ye ca chinnabhavā bhavanti khalu te viṇmūtrabandhapradāḥ // (158.2) Par.?
kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham // (159) Par.?
susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham // (160) Par.?
balapuṣṭiprabhāvaghnaṃ vālukāmṛttikodbhavam // (161) Par.?
dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam / (162.1) Par.?
pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam // (162.2) Par.?
itthaṃ prasiddhataradhānyaguṇābhidhānavīryābhivarṇanaviśṛṅkhalavāgvilāsam / (163.1) Par.?
āmnāya vargam imam āśu labheta vaidyo vidyāṃ viṣaṇṇajanajīvanadānadhanyām // (163.2) Par.?
yāni sadā bhujyante bhuñjānajanāśca yāni bhuñjante / (164.1) Par.?
teṣāṃ khalu dhānyānāṃ vargo 'yaṃ bhojyavarga iti kathitaḥ // (164.2) Par.?
yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam / (165.1) Par.?
tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ // (165.2) Par.?
Duration=0.53304195404053 secs.