Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham / (1.2) Par.?
vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ // (1.3) Par.?
taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ / (2.1) Par.?
rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ // (2.2) Par.?
drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ / (3.1) Par.?
avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare // (3.2) Par.?
kārmukaṃ tasya cicheda phalgunaḥ paravīrahā / (4.1) Par.?
avidhyacca bhṛśaṃ tīkṣṇaiḥ patribhiḥ śatrukarśanaḥ // (4.2) Par.?
so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ / (5.1) Par.?
amṛṣyamāṇaḥ pārthena kārmukacchedam āhave // (5.2) Par.?
avidhyat phalgunaṃ rājannavatyā niśitaiḥ śaraiḥ / (6.1) Par.?
vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ // (6.2) Par.?
tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ / (7.1) Par.?
dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ // (7.2) Par.?
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ / (8.1) Par.?
gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ / (8.2) Par.?
jīvitāntakarān ghorān samādatta śilīmukhān // (8.3) Par.?
taistūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam / (9.1) Par.?
tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave // (9.2) Par.?
na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā / (10.1) Par.?
tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ / (10.2) Par.?
tasthau sa samare rājaṃstrātum icchanmahāvratam // (10.3) Par.?
tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ / (11.1) Par.?
yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge // (11.2) Par.?
sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ / (12.1) Par.?
astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham // (12.2) Par.?
mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ / (13.1) Par.?
brāhmaṇaśca viśeṣeṇa mānanīyo mameti ca // (13.2) Par.?
samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ / (14.1) Par.?
kṛpāṃ cakre rathaśreṣṭho bhāradvājasutaṃ prati // (14.2) Par.?
drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ / (15.1) Par.?
yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī // (15.2) Par.?
duryodhanastu daśabhir gārdhrapatraiḥ śilāśitaiḥ / (16.1) Par.?
bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat // (16.2) Par.?
bhīmasenastu saṃkruddhaḥ parāsukaraṇaṃ dṛḍham / (17.1) Par.?
citraṃ kārmukam ādatta śarāṃśca niśitān daśa // (17.2) Par.?
ākarṇaprahitaistīkṣṇair vegitaistigmatejanaiḥ / (18.1) Par.?
avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi // (18.2) Par.?
tasya kāñcanasūtrastu śaraiḥ parivṛto maṇiḥ / (19.1) Par.?
rarājorasi vai sūryo grahair iva samāvṛtaḥ // (19.2) Par.?
putrastu tava tejasvī bhīmasenena tāḍitaḥ / (20.1) Par.?
nāmṛṣyata yathā nāgastalaśabdaṃ samīritam // (20.2) Par.?
tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ / (21.1) Par.?
bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm // (21.2) Par.?
tau yudhyamānau samare bhṛśam anyonyavikṣatau / (22.1) Par.?
putrau te devasaṃkāśau vyarocetāṃ mahābalau // (22.2) Par.?
citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā / (23.1) Par.?
avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ // (23.2) Par.?
satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi / (24.1) Par.?
nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat // (24.2) Par.?
taṃ pratyavidhyad daśabhiścitrasenaḥ śilīmukhaiḥ / (25.1) Par.?
satyavrataśca navabhiḥ purumitraśca saptabhiḥ // (25.2) Par.?
sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat / (26.1) Par.?
cicheda citrasenasya citraṃ kārmukam ārjuniḥ / (26.2) Par.?
bhittvā cāsya tanutrāṇaṃ śareṇorasyatāḍayat // (26.3) Par.?
tataste tāvakā vīrā rājaputrā mahārathāḥ / (27.1) Par.?
sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ / (27.2) Par.?
tāṃśca sarvāñ śaraistīkṣṇair jaghāna paramāstravit // (27.3) Par.?
tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava / (28.1) Par.?
dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam // (28.2) Par.?
apetaśiśire kāle samiddham iva pāvakaḥ / (29.1) Par.?
atyarocata saubhadrastava sainyāni śātayan // (29.2) Par.?
tat tasya caritaṃ dṛṣṭvā pautrastava viśāṃ pate / (30.1) Par.?
lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatīputram āhave // (30.2) Par.?
abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam / (31.1) Par.?
vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ // (31.2) Par.?
tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ / (32.1) Par.?
avidhyata mahārāja tad adbhutam ivābhavat // (32.2) Par.?
tasyāśvāṃścaturo hatvā sārathiṃ ca mahābalaḥ / (33.1) Par.?
abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ // (33.2) Par.?
hatāśve tu rathe tiṣṭhaṃl lakṣmaṇaḥ paravīrahā / (34.1) Par.?
śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati // (34.2) Par.?
tām āpatantīṃ sahasā ghorarūpāṃ durāsadām / (35.1) Par.?
abhimanyuḥ śaraistīkṣṇaiś cicheda bhujagopamām // (35.2) Par.?
tataḥ svaratham āropya lakṣmaṇaṃ gautamastadā / (36.1) Par.?
apovāha rathenājau sarvasainyasya paśyataḥ // (36.2) Par.?
tataḥ samākule tasmin vartamāne mahābhaye / (37.1) Par.?
abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ // (37.2) Par.?
tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ / (38.1) Par.?
juhvantaḥ samare prāṇānnijaghnur itaretaram // (38.2) Par.?
muktakeśā vikavacā virathāśchinnakārmukāḥ / (39.1) Par.?
bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha // (39.2) Par.?
tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām / (40.1) Par.?
senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ // (40.2) Par.?
hateśvarair gajaistatra narair aśvaiśca pātitaiḥ / (41.1) Par.?
rathibhiḥ sādibhiścaiva samāstīryata medinī // (41.2) Par.?
Duration=0.22847485542297 secs.