Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ / (1.2) Par.?
vikṛṣya cāpaṃ samare bhārasādhanam uttamam // (1.3) Par.?
prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān / (2.1) Par.?
prakāśaṃ laghu citraṃ ca darśayann astralāghavam // (2.2) Par.?
tasya vikṣipataścāpaṃ śarān anyāṃśca muñcataḥ / (3.1) Par.?
ādadānasya bhūyaśca saṃdadhānasya cāparān // (3.2) Par.?
kṣipataśca śarān asya raṇe śatrūn vinighnataḥ / (4.1) Par.?
dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ // (4.2) Par.?
tam udīryantam ālokya rājā duryodhanastataḥ / (5.1) Par.?
rathānām ayutaṃ tasya preṣayāmāsa bhārata // (5.2) Par.?
tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ / (6.1) Par.?
jaghāna parameṣvāso divyenāstreṇa vīryavān // (6.2) Par.?
sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ / (7.1) Par.?
āsasāda tato vīro bhūriśravasam āhave // (7.2) Par.?
sa hi saṃdṛśya senāṃ tāṃ yuyudhānena pātitām / (8.1) Par.?
abhyadhāvata saṃkruddhaḥ kurūṇāṃ kīrtivardhanaḥ // (8.2) Par.?
indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ / (9.1) Par.?
vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān / (9.2) Par.?
sahasraśo mahārāja darśayan pāṇilāghavam // (9.3) Par.?
śarāṃstānmṛtyusaṃsparśān sātyakestu padānugāḥ / (10.1) Par.?
na viṣehustadā rājan dudruvuste samantataḥ / (10.2) Par.?
vihāya samare rājan sātyakiṃ yuddhadurmadam // (10.3) Par.?
taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ / (11.1) Par.?
mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ // (11.2) Par.?
samāsādya maheṣvāsaṃ bhūriśravasam āhave / (12.1) Par.?
ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe // (12.2) Par.?
bho bho kauravadāyāda sahāsmābhir mahābala / (13.1) Par.?
ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā // (13.2) Par.?
asmān vā tvaṃ parājitya yaśaḥ prāpnuhi saṃyuge / (14.1) Par.?
vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ // (14.2) Par.?
evam uktastadā śūraistān uvāca mahābalaḥ / (15.1) Par.?
vīryaślāghī naraśreṣṭhastān dṛṣṭvā samupasthitān // (15.2) Par.?
sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ / (16.1) Par.?
yudhyadhvaṃ sahitā yattā nihaniṣyāmi vo raṇe // (16.2) Par.?
evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ / (17.1) Par.?
mahatā śaravarṣeṇa abhyavarṣann ariṃdamam // (17.2) Par.?
aparāhṇe mahārāja saṃgrāmastumulo 'bhavat / (18.1) Par.?
ekasya ca bahūnāṃ ca sametānāṃ raṇājire // (18.2) Par.?
tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran / (19.1) Par.?
prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa // (19.2) Par.?
taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān / (20.1) Par.?
asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ // (20.2) Par.?
tatrādbhutam apaśyāma saumadatteḥ parākramam / (21.1) Par.?
yad eko bahubhir yuddhe samasajad abhītavat // (21.2) Par.?
visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ / (22.1) Par.?
parivārya mahābāhuṃ nihantum upacakramuḥ // (22.2) Par.?
saumadattistataḥ kruddhasteṣāṃ cāpāni bhārata / (23.1) Par.?
cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ // (23.2) Par.?
athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ / (24.1) Par.?
cicheda samare rājañ śirāṃsi niśitaiḥ śaraiḥ / (24.2) Par.?
te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ // (24.3) Par.?
tān dṛṣṭvā nihatān vīrān raṇe putrānmahābalān / (25.1) Par.?
vārṣṇeyo vinadan rājan bhūriśravasam abhyayāt // (25.2) Par.?
rathaṃ rathena samare pīḍayitvā mahābalau / (26.1) Par.?
tāvanyonyasya samare nihatya rathavājinaḥ / (26.2) Par.?
virathāvabhivalgantau sameyātāṃ mahārathau // (26.3) Par.?
pragṛhītamahākhaḍgau tau carmavaradhāriṇau / (27.1) Par.?
śuśubhāte naravyāghrau yuddhāya samavasthitau // (27.2) Par.?
tataḥ sātyakim abhyetya nistriṃśavaradhāriṇam / (28.1) Par.?
bhīmasenastvaran rājan ratham āropayat tadā // (28.2) Par.?
tavāpi tanayo rājan bhūriśravasam āhave / (29.1) Par.?
āropayad rathaṃ tūrṇaṃ paśyatāṃ sarvadhanvinām // (29.2) Par.?
tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham / (30.1) Par.?
ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha // (30.2) Par.?
lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ / (31.1) Par.?
pañcaviṃśatisāhasrānnijaghāna mahārathān // (31.2) Par.?
te hi duryodhanādiṣṭāstadā pārthanibarhaṇe / (32.1) Par.?
samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam // (32.2) Par.?
tato matsyāḥ kekayāśca dhanurvedaviśāradāḥ / (33.1) Par.?
parivavrustadā pārthaṃ sahaputraṃ mahāratham // (33.2) Par.?
etasminn eva kāle tu sūrye 'stam upagacchati / (34.1) Par.?
sarveṣām eva sainyānāṃ pramohaḥ samajāyata // (34.2) Par.?
avahāraṃ tataścakre pitā devavratastava / (35.1) Par.?
saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ // (35.2) Par.?
pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame / (36.1) Par.?
te sene bhṛśasaṃvigne yayatuḥ svaṃ niveśanam // (36.2) Par.?
tataḥ svaśibiraṃ gatvā nyaviśaṃstatra bhārata / (37.1) Par.?
pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi // (37.2) Par.?
Duration=0.18061304092407 secs.