Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ / (1.2) Par.?
vyatītāyāṃ tu śarvaryāṃ punar yuddhāya niryayuḥ // (1.3) Par.?
tatra śabdo mahān āsīt tava teṣāṃ ca bhārata / (2.1) Par.?
yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām // (2.2) Par.?
saṃnahyatāṃ padātīnāṃ hayānāṃ caiva bhārata / (3.1) Par.?
śaṅkhadundubhinādaśca tumulaḥ sarvato 'bhavat // (3.2) Par.?
tato yudhiṣṭhiro rājā dhṛṣṭadyumnam abhāṣata / (4.1) Par.?
vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam // (4.2) Par.?
evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ / (5.1) Par.?
vyādideśa mahārāja rathino rathināṃ varaḥ // (5.2) Par.?
śiro 'bhūd drupadastasya pāṇḍavaśca dhanaṃjayaḥ / (6.1) Par.?
cakṣuṣī sahadevaśca nakulaśca mahārathaḥ / (6.2) Par.?
tuṇḍam āsīnmahārāja bhīmaseno mahābalaḥ // (6.3) Par.?
saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ / (7.1) Par.?
sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ // (7.2) Par.?
pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ / (8.1) Par.?
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ // (8.2) Par.?
kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ / (9.1) Par.?
dhṛṣṭaketur naravyāghraḥ karakarṣaśca vīryavān / (9.2) Par.?
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe // (9.3) Par.?
pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ / (10.1) Par.?
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ // (10.2) Par.?
śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī / (11.1) Par.?
irāvāṃśca tataḥ pucche makarasya vyavasthitau // (11.2) Par.?
evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / (12.1) Par.?
sūryodaye mahārāja punar yuddhāya daṃśitāḥ // (12.2) Par.?
kauravān abhyayustūrṇaṃ hastyaśvarathapattibhiḥ / (13.1) Par.?
samucchritair dhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ // (13.2) Par.?
vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava / (14.1) Par.?
krauñcena mahatā rājan pratyavyūhata vāhinīm // (14.2) Par.?
tasya tuṇḍe maheṣvāso bhāradvājo vyarocata / (15.1) Par.?
aśvatthāmā kṛpaścaiva cakṣur āstāṃ nareśvara // (15.2) Par.?
kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ / (16.1) Par.?
śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām // (16.2) Par.?
grīvāyāṃ śūrasenastu tava putraśca māriṣa / (17.1) Par.?
duryodhano mahārāja rājabhir bahubhir vṛtaḥ // (17.2) Par.?
prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ / (18.1) Par.?
urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ // (18.2) Par.?
svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ / (19.1) Par.?
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ // (19.2) Par.?
tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ / (20.1) Par.?
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata // (20.2) Par.?
śrutāyuśca śatāyuśca saumadattiśca māriṣa / (21.1) Par.?
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam // (21.2) Par.?
tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha / (22.1) Par.?
sūryodaye mahārāja tato yuddham abhūnmahat // (22.2) Par.?
pratīyū rathino nāgānnāgāśca rathino yayuḥ / (23.1) Par.?
hayārohā hayārohān rathinaścāpi sādinaḥ // (23.2) Par.?
sārathiṃ ca rathī rājan kuñjarāṃśca mahāraṇe / (24.1) Par.?
hastyārohā rathārohān rathinaścāpi sādinaḥ // (24.2) Par.?
rathinaḥ pattibhiḥ sārdhaṃ sādinaścāpi pattibhiḥ / (25.1) Par.?
anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ // (25.2) Par.?
bhīmasenārjunayamair guptā cānyair mahārathaiḥ / (26.1) Par.?
śuśubhe pāṇḍavī senā nakṣatrair iva śarvarī // (26.2) Par.?
tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ / (27.1) Par.?
tavāpi vibabhau senā grahair dyaur iva saṃvṛtā // (27.2) Par.?
bhīmasenastu kaunteyo droṇaṃ dṛṣṭvā parākramī / (28.1) Par.?
abhyayājjavanair aśvair bhāradvājasya vāhinīm // (28.2) Par.?
droṇastu samare kruddho bhīmaṃ navabhir āyasaiḥ / (29.1) Par.?
vivyādha samare rājanmarmāṇyuddiśya vīryavān // (29.2) Par.?
dṛḍhāhatastato bhīmo bhāradvājasya saṃyuge / (30.1) Par.?
sārathiṃ preṣayāmāsa yamasya sadanaṃ prati // (30.2) Par.?
sa saṃgṛhya svayaṃ vāhān bhāradvājaḥ pratāpavān / (31.1) Par.?
vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ // (31.2) Par.?
te vadhyamānā droṇena bhīṣmeṇa ca narottama / (32.1) Par.?
sṛñjayāḥ kekayaiḥ sārdhaṃ palāyanaparābhavan // (32.2) Par.?
tathaiva tāvakaṃ sainyaṃ bhīmārjunaparikṣatam / (33.1) Par.?
muhyate tatra tatraiva samadeva varāṅganā // (33.2) Par.?
abhidyetāṃ tato vyūhau tasmin vīravarakṣaye / (34.1) Par.?
āsīd vyatikaro ghorastava teṣāṃ ca bhārata // (34.2) Par.?
tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha / (35.1) Par.?
ekāyanagatāḥ sarve yad ayudhyanta bhārata // (35.2) Par.?
pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate / (36.1) Par.?
yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ // (36.2) Par.?
Duration=0.11376595497131 secs.