Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7761
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param / (1.2) Par.?
vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya // (1.3) Par.?
puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā / (2.1) Par.?
prahvam avyasanopetaṃ purastād dṛṣṭavikramam // (2.2) Par.?
nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram / (3.1) Par.?
laghuvṛttāyataprāyaṃ sāragātram anāmayam // (3.2) Par.?
āttasaṃnāhaśastraṃ ca bahuśastraparigraham / (4.1) Par.?
asiyuddhe niyuddhe ca gadāyuddhe ca kovidam // (4.2) Par.?
prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca / (5.1) Par.?
bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ // (5.2) Par.?
kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ / (6.1) Par.?
kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam // (6.2) Par.?
aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam / (7.1) Par.?
śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam // (7.2) Par.?
ārohe paryavaskande saraṇe sāntaraplute / (8.1) Par.?
samyakpraharaṇe yāne vyapayāne ca kovidam // (8.2) Par.?
nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam / (9.1) Par.?
parīkṣya ca yathānyāyaṃ vetanenopapāditam // (9.2) Par.?
na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ / (10.1) Par.?
na sauhṛdabalaiścāpi nākulīnaparigrahaiḥ // (10.2) Par.?
samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam / (11.1) Par.?
kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca // (11.2) Par.?
sajayaiśca narair mukhyair bahuśo mukhyakarmabhiḥ / (12.1) Par.?
lokapālopamaistāta pālitaṃ lokaviśrutaiḥ // (12.2) Par.?
bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ / (13.1) Par.?
asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ // (13.2) Par.?
mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ / (14.1) Par.?
apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam // (14.2) Par.?
nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam / (15.1) Par.?
kṣepaṇyasigadāśaktiśaraprāsasamākulam // (15.2) Par.?
dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam / (16.1) Par.?
vāhanaiḥ parisarpadbhir vāyuvegavikampitam // (16.2) Par.?
apāram iva garjantaṃ sāgarapratimaṃ mahat / (17.1) Par.?
droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā // (17.2) Par.?
kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā / (18.1) Par.?
bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ // (18.2) Par.?
guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ / (19.1) Par.?
yad ahanyata saṃgrāme diṣṭam etat purātanam // (19.2) Par.?
naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ / (20.1) Par.?
ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya // (20.2) Par.?
īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā / (21.1) Par.?
vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ // (21.2) Par.?
viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya / (22.1) Par.?
yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān // (22.2) Par.?
athavā pāṇḍavārthāya devāstatra samāgatāḥ / (23.1) Par.?
yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya // (23.2) Par.?
ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya / (24.1) Par.?
na ca gṛhṇāti tanmandaḥ putro duryodhano mama // (24.2) Par.?
tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ / (25.1) Par.?
āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā // (25.2) Par.?
athavā bhāvyam evaṃ hi saṃjayaitena sarvathā / (26.1) Par.?
purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā // (26.2) Par.?
Duration=0.092787981033325 secs.