Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duryodhano rājā mohāt pratyāgatastadā / (1.2) Par.?
śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam // (1.3) Par.?
ekībhūtāḥ punaścaiva tava putrā mahārathāḥ / (2.1) Par.?
sametya samare bhīmaṃ yodhayāmāsur udyatāḥ // (2.2) Par.?
bhīmaseno 'pi samare samprāpya svarathaṃ punaḥ / (3.1) Par.?
samāruhya mahābāhur yayau yena tavātmajaḥ // (3.2) Par.?
pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham / (4.1) Par.?
citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān // (4.2) Par.?
tato duryodhano rājā bhīmasenaṃ mahābalam / (5.1) Par.?
nārācena sutīkṣṇena bhṛśaṃ marmaṇyatāḍayat // (5.2) Par.?
so 'tividdho maheṣvāsastava putreṇa dhanvinā / (6.1) Par.?
krodhasaṃraktanayano vegenotkṣipya kārmukam // (6.2) Par.?
duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat / (7.1) Par.?
sa tathābhihato rājā nācalad girirāḍ iva // (7.2) Par.?
tau dṛṣṭvā samare kruddhau vinighnantau parasparam / (8.1) Par.?
duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ // (8.2) Par.?
saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ / (9.1) Par.?
niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ // (9.2) Par.?
tān āpatata evājau bhīmaseno mahābalaḥ / (10.1) Par.?
pratyudyayau mahārāja gajaḥ pratigajān iva // (10.2) Par.?
bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat / (11.1) Par.?
citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ // (11.2) Par.?
tathetarāṃstava sutāṃstāḍayāmāsa bhārata / (12.1) Par.?
śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ // (12.2) Par.?
tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ / (13.1) Par.?
abhimanyuprabhṛtayaste dvādaśa mahārathāḥ // (13.2) Par.?
preṣitā dharmarājena bhīmasenapadānugāḥ / (14.1) Par.?
pratyudyayur mahārāja tava putrānmahābalān // (14.2) Par.?
dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ / (15.1) Par.?
sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān // (15.2) Par.?
mahāhave dīpyamānān suvarṇakavacojjvalān / (16.1) Par.?
tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ // (16.2) Par.?
tānnāmṛṣyata kaunteyo jīvamānā gatā iti / (17.1) Par.?
anvīya ca punaḥ sarvāṃstava putrān apīḍayat // (17.2) Par.?
athābhimanyuṃ samare bhīmasenena saṃgatam / (18.1) Par.?
pārṣatena ca samprekṣya tava sainye mahārathāḥ // (18.2) Par.?
duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ / (19.1) Par.?
bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ // (19.2) Par.?
aparāhṇe tato rājan prāvartata mahān raṇaḥ / (20.1) Par.?
tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata // (20.2) Par.?
abhimanyur vikarṇasya hayān hatvā mahājavān / (21.1) Par.?
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot // (21.2) Par.?
hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ / (22.1) Par.?
āruroha rathaṃ rājaṃścitrasenasya bhāsvaram // (22.2) Par.?
sthitāvekarathe tau tu bhrātarau kuruvardhanau / (23.1) Par.?
ārjuniḥ śarajālena chādayāmāsa bhārata // (23.2) Par.?
durjayo 'tha vikarṇaśca kārṣṇiṃ pañcabhir āyasaiḥ / (24.1) Par.?
vivyadhāte na cākampat kārṣṇir merur ivācalaḥ // (24.2) Par.?
duḥśāsanastu samare kekayān pañca māriṣa / (25.1) Par.?
yodhayāmāsa rājendra tad adbhutam ivābhavat // (25.2) Par.?
draupadeyā raṇe kruddhā duryodhanam avārayan / (26.1) Par.?
ekaikastribhir ānarchat putraṃ tava viśāṃ pate // (26.2) Par.?
putro 'pi tava durdharṣo draupadyāstanayān raṇe / (27.1) Par.?
sāyakair niśitai rājann ājaghāna pṛthak pṛthak // (27.2) Par.?
taiścāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ / (28.1) Par.?
giriprasravaṇair yadvad girir dhātuvimiśritaiḥ // (28.2) Par.?
bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm / (29.1) Par.?
kālayāmāsa balavān pālaḥ paśugaṇān iva // (29.2) Par.?
tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate / (30.1) Par.?
dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ // (30.2) Par.?
uttasthuḥ samare tatra kabandhāni samantataḥ / (31.1) Par.?
kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata // (31.2) Par.?
śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam / (32.1) Par.?
rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram // (32.2) Par.?
chinnahastā vikavacā videhāśca narottamāḥ / (33.1) Par.?
patitāstatra dṛśyante śataśo 'tha sahasraśaḥ // (33.2) Par.?
nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ / (34.1) Par.?
bhūr bhāti bharataśreṣṭha parvatair ācitā yathā // (34.2) Par.?
tatrādbhutam apaśyāma tava teṣāṃ ca bhārata / (35.1) Par.?
na tatrāsīt pumān kaścid yo yoddhuṃ nābhikāṅkṣati // (35.2) Par.?
evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ / (36.1) Par.?
tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi // (36.2) Par.?
Duration=0.18258190155029 secs.