Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7764
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato duryodhano rājā lohitāyati bhāskare / (1.2) Par.?
saṃgrāmarabhaso bhīmaṃ hantukāmo 'bhyadhāvata // (1.3) Par.?
tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam / (2.1) Par.?
bhīmasenaḥ susaṃkruddha idaṃ vacanam abravīt // (2.2) Par.?
ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ / (3.1) Par.?
adya tvāṃ nihaniṣyāmi yadi notsṛjase raṇam // (3.2) Par.?
adya kuntyāḥ parikleśaṃ vanavāsaṃ ca kṛtsnaśaḥ / (4.1) Par.?
draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi // (4.2) Par.?
yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase / (5.1) Par.?
tasya pāpasya gāndhāre paśya vyasanam āgatam // (5.2) Par.?
karṇasya matam ājñāya saubalasya ca yat purā / (6.1) Par.?
acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi // (6.2) Par.?
yācamānaṃ ca yanmohād dāśārham avamanyase / (7.1) Par.?
ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat // (7.2) Par.?
adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam / (8.1) Par.?
samīkariṣye tat pāpaṃ yat purā kṛtavān asi // (8.2) Par.?
evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt / (9.1) Par.?
samādāya śarān ghorānmahāśanisamaprabhān // (9.2) Par.?
ṣaḍviṃśat tarasā kruddho mumocāśu suyodhane / (10.1) Par.?
jvalitāgniśikhākārān vajrakalpān ajihmagān // (10.2) Par.?
tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe / (11.1) Par.?
caturbhir aśvāñ javanān anayad yamasādanam // (11.2) Par.?
dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ / (12.1) Par.?
chatraṃ cicheda samare rājñastasya rathottamāt // (12.2) Par.?
tribhiśca tasya cicheda jvalantaṃ dhvajam uttamam / (13.1) Par.?
chittvā taṃ ca nanādoccaistava putrasya paśyataḥ // (13.2) Par.?
rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ / (14.1) Par.?
papāta sahasā bhūmiṃ vidyujjaladharād iva // (14.2) Par.?
jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham / (15.1) Par.?
dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ // (15.2) Par.?
athainaṃ daśabhir bāṇaistottrair iva mahāgajam / (16.1) Par.?
ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ // (16.2) Par.?
tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ / (17.1) Par.?
duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām // (17.2) Par.?
kṛpaśca rathināṃ śreṣṭhaḥ kauravyam amitaujasam / (18.1) Par.?
āropayad rathaṃ rājan duryodhanam amarṣaṇam // (18.2) Par.?
sa gāḍhaviddho vyathito bhīmasenena saṃyuge / (19.1) Par.?
niṣasāda rathopasthe rājā duryodhanastadā // (19.2) Par.?
parivārya tato bhīmaṃ hantukāmo jayadrathaḥ / (20.1) Par.?
rathair anekasāhasrair bhīmasyāvārayad diśaḥ // (20.2) Par.?
dhṛṣṭaketustato rājann abhimanyuśca vīryavān / (21.1) Par.?
kekayā draupadeyāśca tava putrān ayodhayan // (21.2) Par.?
citrasenaḥ sucitraśca citrāśvaścitradarśanaḥ / (22.1) Par.?
cārucitraḥ sucāruśca tathā nandopanandakau // (22.2) Par.?
aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ / (23.1) Par.?
abhimanyurathaṃ rājan samantāt paryavārayan // (23.2) Par.?
ājaghāna tatastūrṇam abhimanyur mahāmanāḥ / (24.1) Par.?
ekaikaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ / (24.2) Par.?
vajramṛtyupratīkāśair vicitrāyudhaniḥsṛtaiḥ // (24.3) Par.?
amṛṣyamāṇāste sarve saubhadraṃ rathasattamam / (25.1) Par.?
vavarṣur mārgaṇaistīkṣṇair giriṃ merum ivāmbudāḥ // (25.2) Par.?
sa pīḍyamānaḥ samare kṛtāstro yuddhadurmadaḥ / (26.1) Par.?
abhimanyur mahārāja tāvakān samakampayat / (26.2) Par.?
yathā devāsure yuddhe vajrapāṇir mahāsurān // (26.3) Par.?
vikarṇasya tato bhallān preṣayāmāsa bhārata / (27.1) Par.?
caturdaśa rathaśreṣṭho ghorān āśīviṣopamān / (27.2) Par.?
dhvajaṃ sūtaṃ hayāṃścāsya chittvā nṛtyann ivāhave // (27.3) Par.?
punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān / (28.1) Par.?
preṣayāmāsa saubhadro vikarṇāya mahābalaḥ // (28.2) Par.?
te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ / (29.1) Par.?
bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ // (29.2) Par.?
te śarā hemapuṅkhāgrā vyadṛśyanta mahītale / (30.1) Par.?
vikarṇarudhiraklinnā vamanta iva śoṇitam // (30.2) Par.?
vikarṇaṃ vīkṣya nirbhinnaṃ tasyaivānye sahodarāḥ / (31.1) Par.?
abhyadravanta samare saubhadrapramukhān rathān // (31.2) Par.?
abhiyātvā tathaivāśu rathasthān sūryavarcasaḥ / (32.1) Par.?
avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ // (32.2) Par.?
durmukhaḥ śrutakarmāṇaṃ viddhvā saptabhir āśugaiḥ / (33.1) Par.?
dhvajam ekena cicheda sārathiṃ cāsya saptabhiḥ // (33.2) Par.?
aśvāñ jāmbūnadair jālaiḥ pracchannān vātaraṃhasaḥ / (34.1) Par.?
jaghāna ṣaḍbhir āsādya sārathiṃ cābhyapātayat // (34.2) Par.?
sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ / (35.1) Par.?
śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva // (35.2) Par.?
sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ / (36.1) Par.?
vidārya prāviśad bhūmiṃ dīpyamānā sutejanā // (36.2) Par.?
taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ / (37.1) Par.?
paśyatāṃ sarvasainyānāṃ ratham āropayat svakam // (37.2) Par.?
śrutakīrtistathā vīro jayatsenaṃ sutaṃ tava / (38.1) Par.?
abhyayāt samare rājan hantukāmo yaśasvinam // (38.2) Par.?
tasya vikṣipataścāpaṃ śrutakīrter mahātmanaḥ / (39.1) Par.?
cicheda samare rājañ jayatsenaḥ sutastava / (39.2) Par.?
kṣurapreṇa sutīkṣṇena prahasann iva bhārata // (39.3) Par.?
taṃ dṛṣṭvā chinnadhanvānaṃ śatānīkaḥ sahodaram / (40.1) Par.?
abhyapadyata tejasvī siṃhavad vinadanmuhuḥ // (40.2) Par.?
śatānīkastu samare dṛḍhaṃ visphārya kārmukam / (41.1) Par.?
vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ // (41.2) Par.?
athānyena sutīkṣṇena sarvāvaraṇabhedinā / (42.1) Par.?
śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam // (42.2) Par.?
tathā tasmin vartamāne duṣkarṇo bhrātur antike / (43.1) Par.?
cicheda samare cāpaṃ nākuleḥ krodhamūrchitaḥ // (43.2) Par.?
athānyad dhanur ādāya bhārasādhanam uttamam / (44.1) Par.?
samādatta śitān bāṇāñ śatānīko mahābalaḥ // (44.2) Par.?
tiṣṭha tiṣṭheti cāmantrya duṣkarṇaṃ bhrātur agrataḥ / (45.1) Par.?
mumoca niśitān bāṇāñ jvalitān pannagān iva // (45.2) Par.?
tato 'sya dhanur ekena dvābhyāṃ sūtaṃ ca māriṣa / (46.1) Par.?
cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ // (46.2) Par.?
aśvānmanojavāṃścāsya kalmāṣān vītakalmaṣaḥ / (47.1) Par.?
jaghāna niśitaistūrṇaṃ sarvān dvādaśabhiḥ śaraiḥ // (47.2) Par.?
athāpareṇa bhallena sumuktena nipātinā / (48.1) Par.?
duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam // (48.2) Par.?
duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ / (49.1) Par.?
jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan // (49.2) Par.?
chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam / (50.1) Par.?
abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ // (50.2) Par.?
tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ / (51.1) Par.?
pratyudyayur mahārāja gajā iva mahāgajān // (51.2) Par.?
durmukho durjayaścaiva tathā durmarṣaṇo yuvā / (52.1) Par.?
śatruṃjayaḥ śatrusahaḥ sarve kruddhā yaśasvinaḥ / (52.2) Par.?
pratyudyātā mahārāja kekayān bhrātaraḥ samam // (52.3) Par.?
rathair nagarasaṃkāśair hayair yuktair manojavaiḥ / (53.1) Par.?
nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ // (53.2) Par.?
varacāpadharā vīrā vicitrakavacadhvajāḥ / (54.1) Par.?
viviśuste paraṃ sainyaṃ siṃhā iva vanād vanam // (54.2) Par.?
teṣāṃ sutumulaṃ yuddhaṃ vyatiṣaktarathadvipam / (55.1) Par.?
avartata mahāraudraṃ nighnatām itaretaram / (55.2) Par.?
anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam // (55.3) Par.?
muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam / (56.1) Par.?
rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ // (56.2) Par.?
tataḥ śāṃtanavaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ / (57.1) Par.?
nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām / (57.2) Par.?
pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam // (57.3) Par.?
evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm / (58.1) Par.?
kṛtvāvahāraṃ sainyānāṃ yayau svaśibiraṃ nṛpa // (58.2) Par.?
dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau / (59.1) Par.?
mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau // (59.2) Par.?
Duration=0.2892758846283 secs.