Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam / (1.2) Par.?
abravīd bharataśreṣṭhaḥ saṃpraharṣakaraṃ vacaḥ // (1.3) Par.?
ahaṃ droṇaśca śalyaśca kṛtavarmā ca sātvataḥ / (2.1) Par.?
aśvatthāmā vikarṇaśca somadatto 'tha saindhavaḥ // (2.2) Par.?
vindānuvindāvāvantyau bāhlikaḥ saha bāhlikaiḥ / (3.1) Par.?
trigartarājaśca balī māgadhaśca sudurjayaḥ // (3.2) Par.?
bṛhadbalaśca kausalyaścitraseno viviṃśatiḥ / (4.1) Par.?
rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ // (4.2) Par.?
deśajāśca hayā rājan svārūḍhā hayasādibhiḥ / (5.1) Par.?
gajendrāśca madodvṛttāḥ prabhinnakaraṭāmukhāḥ // (5.2) Par.?
padātāśca tathā śūrā nānāpraharaṇāyudhāḥ / (6.1) Par.?
nānādeśasamutpannās tvadarthe yoddhum udyatāḥ // (6.2) Par.?
ete cānye ca bahavastvadarthe tyaktajīvitāḥ / (7.1) Par.?
devān api raṇe jetuṃ samarthā iti me matiḥ // (7.2) Par.?
avaśyaṃ tu mayā rājaṃstava vācyaṃ hitaṃ sadā / (8.1) Par.?
aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ / (8.2) Par.?
vāsudevasahāyāśca mahendrasamavikramāḥ // (8.3) Par.?
sarvathāhaṃ tu rājendra kariṣye vacanaṃ tava / (9.1) Par.?
pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ // (9.2) Par.?
evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām / (10.1) Par.?
oṣadhīṃ vīryasampannāṃ viśalyaścābhavat tadā // (10.2) Par.?
tataḥ prabhāte vimale svenānīkena vīryavān / (11.1) Par.?
avyūhata svayaṃ vyūhaṃ bhīṣmo vyūhaviśāradaḥ // (11.2) Par.?
maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam / (12.1) Par.?
sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ // (12.2) Par.?
rathair anekasāhasraiḥ samantāt parivāritam / (13.1) Par.?
aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ // (13.2) Par.?
nāge nāge rathāḥ sapta sapta cāśvā rathe rathe / (14.1) Par.?
anvaśvaṃ daśa dhānuṣkā dhānuṣke sapta carmiṇaḥ // (14.2) Par.?
evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ / (15.1) Par.?
sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam // (15.2) Par.?
daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca / (16.1) Par.?
rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ / (16.2) Par.?
citrasenādayaḥ śūrā abhyarakṣan pitāmaham // (16.3) Par.?
rakṣyamāṇaśca taiḥ śūrair gopyamānāśca tena te / (17.1) Par.?
saṃnaddhāḥ samadṛśyanta rājānaśca mahābalāḥ // (17.2) Par.?
duryodhanastu samare daṃśito ratham āsthitaḥ / (18.1) Par.?
vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape // (18.2) Par.?
tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata / (19.1) Par.?
rathaghoṣaśca tumulo vāditrāṇāṃ ca nisvanaḥ // (19.2) Par.?
bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūḍhaḥ pratyaṅmukho yudhi / (20.1) Par.?
maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām / (20.2) Par.?
sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ // (20.3) Par.?
maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam / (21.1) Par.?
svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot // (21.2) Par.?
tathā vyūḍheṣvanīkeṣu yathāsthānam avasthitāḥ / (22.1) Par.?
rathinaḥ sādinaścaiva siṃhanādam athānadan // (22.2) Par.?
bibhitsavastato vyūhaṃ niryayur yuddhakāṅkṣiṇaḥ / (23.1) Par.?
itaretarataḥ śūrāḥ sahasainyāḥ prahāriṇaḥ // (23.2) Par.?
bhāradvājo yayau matsyaṃ drauṇiścāpi śikhaṇḍinam / (24.1) Par.?
svayaṃ duryodhano rājā pārṣataṃ samupādravat // (24.2) Par.?
nakulaḥ sahadevaśca rājanmadreśam īyatuḥ / (25.1) Par.?
vindānuvindāvāvantyāv irāvantam abhidrutau // (25.2) Par.?
sarve nṛpāstu samare dhanaṃjayam ayodhayan / (26.1) Par.?
bhīmaseno raṇe yatto hārdikyaṃ samavārayat // (26.2) Par.?
citrasenaṃ vikarṇaṃ ca tathā durmarṣaṇaṃ vibho / (27.1) Par.?
ārjuniḥ samare rājaṃstava putrān ayodhayat // (27.2) Par.?
prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ / (28.1) Par.?
abhidudrāva vegena matto mattam iva dvipam // (28.2) Par.?
alambusastato rājan sātyakiṃ yuddhadurmadam / (29.1) Par.?
sasainyaṃ samare kruddho rākṣasaḥ samabhidravat // (29.2) Par.?
bhūriśravā raṇe yatto dhṛṣṭaketum ayodhayat / (30.1) Par.?
śrutāyuṣaṃ tu rājānaṃ dharmaputro yudhiṣṭhiraḥ // (30.2) Par.?
cekitānastu samare kṛpam evānvayodhayat / (31.1) Par.?
śeṣāḥ pratiyayur yattā bhīmam eva mahāratham // (31.2) Par.?
tato rājasahasrāṇi parivavrur dhanaṃjayam / (32.1) Par.?
śaktitomaranārācagadāparighapāṇayaḥ // (32.2) Par.?
arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt / (33.1) Par.?
paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge / (33.2) Par.?
vyūḍhāni vyūhaviduṣā gāṅgeyena mahātmanā // (33.3) Par.?
yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān / (34.1) Par.?
trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava // (34.2) Par.?
adyaitān pātayiṣyāmi paśyataste janārdana / (35.1) Par.?
ya ime māṃ yaduśreṣṭha yoddhukāmā raṇājire // (35.2) Par.?
evam uktvā tu kaunteyo dhanurjyām avamṛjya ca / (36.1) Par.?
vavarṣa śaravarṣāṇi narādhipagaṇān prati // (36.2) Par.?
te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan / (37.1) Par.?
taḍāgam iva dhārābhir yathā prāvṛṣi toyadā // (37.2) Par.?
hāhākāro mahān āsīt tava sainye viśāṃ pate / (38.1) Par.?
chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe // (38.2) Par.?
devā devarṣayaścaiva gandharvāśca mahoragāḥ / (39.1) Par.?
vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau // (39.2) Par.?
tataḥ kruddho 'rjuno rājann aindram astram udīrayat / (40.1) Par.?
tatrādbhutam apaśyāma vijayasya parākramam // (40.2) Par.?
śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat / (41.1) Par.?
na ca tatrāpyanirbhinnaḥ kaścid āsīd viśāṃ pate // (41.2) Par.?
teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā / (42.1) Par.?
dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa // (42.2) Par.?
te hanyamānāḥ pārthena bhīṣmaṃ śāṃtanavaṃ yayuḥ / (43.1) Par.?
agādhe majjamānānāṃ bhīṣmastrātābhavat tadā // (43.2) Par.?
āpatadbhistu taistatra prabhagnaṃ tāvakaṃ balam / (44.1) Par.?
saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ // (44.2) Par.?
Duration=0.24583601951599 secs.