Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7767
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi / (1.2) Par.?
prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā // (1.3) Par.?
kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava / (2.1) Par.?
pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati // (2.2) Par.?
dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam / (3.1) Par.?
tvaramāṇaḥ samabhyetya sarvāṃstān abravīnnṛpān // (3.2) Par.?
teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam / (4.1) Par.?
madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ // (4.2) Par.?
eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam / (5.1) Par.?
sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ // (5.2) Par.?
taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam / (6.1) Par.?
saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham // (6.2) Par.?
bāḍham ityevam uktvā tu tānyanīkāni sarvaśaḥ / (7.1) Par.?
narendrāṇāṃ mahārāja samājagmuḥ pitāmaham // (7.2) Par.?
tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam / (8.1) Par.?
raṇe bhāratam āyāntam āsasāda mahābalam // (8.2) Par.?
mahāśvetāśvayuktena bhīmavānaraketunā / (9.1) Par.?
mahatā meghanādena rathenāti virājata // (9.2) Par.?
samare sarvasainyānām upayātaṃ dhanaṃjayam / (10.1) Par.?
abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam // (10.2) Par.?
abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam / (11.1) Par.?
madhyaṃdinagataṃ saṃkhye na śekuḥ prativīkṣitum // (11.2) Par.?
tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam / (12.1) Par.?
na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam // (12.2) Par.?
sa sarvataḥ parivṛtastrigartaiḥ sumahātmabhiḥ / (13.1) Par.?
bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ // (13.2) Par.?
bhāradvājastu samare matsyaṃ vivyādha patriṇā / (14.1) Par.?
dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide // (14.2) Par.?
tad apāsya dhanuśchinnaṃ virāṭo vāhinīpatiḥ / (15.1) Par.?
anyad ādatta vegena dhanur bhārasahaṃ dṛḍham / (15.2) Par.?
śarāṃścāśīviṣākārāñ jvalitān pannagān iva // (15.3) Par.?
droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ / (16.1) Par.?
dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ / (16.2) Par.?
dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ // (16.3) Par.?
tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ / (17.1) Par.?
aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā // (17.2) Par.?
sa hatāśvād avaplutya syandanāddhatasārathiḥ / (18.1) Par.?
āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ // (18.2) Par.?
tatastu tau pitāputrau bhāradvājaṃ rathe sthitau / (19.1) Par.?
mahatā śaravarṣeṇa vārayāmāsatur balāt // (19.2) Par.?
bhāradvājastataḥ kruddhaḥ śaram āśīviṣopamam / (20.1) Par.?
cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara // (20.2) Par.?
sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave / (21.1) Par.?
jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ // (21.2) Par.?
sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ / (22.1) Par.?
dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ // (22.2) Par.?
hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt / (23.1) Par.?
utsṛjya samare droṇaṃ vyāttānanam ivāntakam // (23.2) Par.?
bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm / (24.1) Par.?
dārayāmāsa samare śataśo 'tha sahasraśaḥ // (24.2) Par.?
śikhaṇḍyapi mahārāja drauṇim āsādya saṃyuge / (25.1) Par.?
ājaghāna bhruvor madhye nārācaistribhir āśugaiḥ // (25.2) Par.?
sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ / (26.1) Par.?
śikharaiḥ kāñcanamayair merustribhir ivocchritaiḥ // (26.2) Par.?
aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ / (27.1) Par.?
sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā / (27.2) Par.?
śarair bahubhir uddiśya pātayāmāsa saṃyuge // (27.3) Par.?
sa hatāśvād avaplutya rathād vai rathināṃ varaḥ / (28.1) Par.?
khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram / (28.2) Par.?
śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ // (28.3) Par.?
sakhaḍgasya mahārāja caratastasya saṃyuge / (29.1) Par.?
nāntaraṃ dadṛśe drauṇistad adbhutam ivābhavat // (29.2) Par.?
tataḥ śarasahasrāṇi bahūni bharatarṣabha / (30.1) Par.?
preṣayāmāsa samare drauṇiḥ paramakopanaḥ // (30.2) Par.?
tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām / (31.1) Par.?
asinā tīkṣṇadhāreṇa cicheda balināṃ varaḥ // (31.2) Par.?
tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam / (32.1) Par.?
carmācchinad asiṃ cāsya khaṇḍayāmāsa saṃyuge / (32.2) Par.?
śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ // (32.3) Par.?
śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ / (33.1) Par.?
āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam // (33.2) Par.?
tam āpatantaṃ sahasā kālānalasamaprabham / (34.1) Par.?
cicheda samare drauṇir darśayan pāṇilāghavam / (34.2) Par.?
śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ // (34.3) Par.?
śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ / (35.1) Par.?
āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ // (35.2) Par.?
sātyakistu tataḥ kruddho rākṣasaṃ krūram āhave / (36.1) Par.?
alambusaṃ śarair ghorair vivyādha balinaṃ balī // (36.2) Par.?
rākṣasendrastatastasya dhanuścicheda bhārata / (37.1) Par.?
ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ / (37.2) Par.?
māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat // (37.3) Par.?
tatrādbhutam apaśyāma śaineyasya parākramam / (38.1) Par.?
nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ // (38.2) Par.?
aindram astraṃ ca vārṣṇeyo yojayāmāsa bhārata / (39.1) Par.?
vijayād yad anuprāptaṃ mādhavena yaśasvinā // (39.2) Par.?
tad astraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā / (40.1) Par.?
alambusaṃ śarair ghorair abhyākirata sarvaśaḥ / (40.2) Par.?
parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ // (40.3) Par.?
tat tathā pīḍitaṃ tena mādhavena mahātmanā / (41.1) Par.?
pradudrāva bhayād rakṣo hitvā sātyakim āhave // (41.2) Par.?
tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api / (42.1) Par.?
śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām // (42.2) Par.?
nyahanat tāvakāṃścāpi sātyakiḥ satyavikramaḥ / (43.1) Par.?
niśitair bahubhir bāṇaiste 'dravanta bhayārditāḥ // (43.2) Par.?
etasminn eva kāle tu drupadasyātmajo balī / (44.1) Par.?
dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram / (44.2) Par.?
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ // (44.3) Par.?
saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata / (45.1) Par.?
vivyathe na ca rājendra tava putro janeśvaraḥ // (45.2) Par.?
dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ / (46.1) Par.?
ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat // (46.2) Par.?
tasya senāpatiḥ kruddho dhanuścicheda māriṣa / (47.1) Par.?
hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ / (47.2) Par.?
śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ // (47.3) Par.?
sa hatāśvānmahābāhur avaplutya rathād balī / (48.1) Par.?
padātir asim udyamya prādravat pārṣataṃ prati // (48.2) Par.?
śakunistaṃ samabhyetya rājagṛddhī mahābalaḥ / (49.1) Par.?
rājānaṃ sarvalokasya ratham āropayat svakam // (49.2) Par.?
tato nṛpaṃ parājitya pārṣataḥ paravīrahā / (50.1) Par.?
nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram // (50.2) Par.?
kṛtavarmā raṇe bhīmaṃ śarair ārchanmahāratham / (51.1) Par.?
pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā // (51.2) Par.?
tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ / (52.1) Par.?
preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe // (52.2) Par.?
tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ / (53.1) Par.?
nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ // (53.2) Par.?
tasyāśvāṃścaturo hatvā bhīmaseno mahābalaḥ / (54.1) Par.?
sārathiṃ pātayāmāsa dhvajaṃ ca supariṣkṛtam // (54.2) Par.?
śarair bahuvidhaiścainam ācinot paravīrahā / (55.1) Par.?
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata // (55.2) Par.?
hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau / (56.1) Par.?
syālasya te mahārāja tava putrasya paśyataḥ // (56.2) Par.?
bhīmaseno 'pi saṃkruddhastava sainyam upādravat / (57.1) Par.?
nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ // (57.2) Par.?
Duration=0.25327897071838 secs.