Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bahūnīha vicitrāṇi dvairathāni sma saṃjaya / (1.2) Par.?
pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ // (1.3) Par.?
na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya / (2.1) Par.?
nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi // (2.2) Par.?
jīyamānān vimanaso māmakān vigataujasaḥ / (3.1) Par.?
vadase saṃyuge sūta diṣṭam etad asaṃśayam // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
yathāśakti yathotsāhaṃ yuddhe ceṣṭanti tāvakāḥ / (4.2) Par.?
darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha // (4.3) Par.?
gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam / (5.1) Par.?
mahodadhiguṇābhyāsāl lavaṇatvaṃ nigacchati // (5.2) Par.?
tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām / (6.1) Par.?
prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge // (6.2) Par.?
ghaṭamānān yathāśakti kurvāṇān karma duṣkaram / (7.1) Par.?
na doṣeṇa kuruśreṣṭha kauravān gantum arhasi // (7.2) Par.?
tavāparādhāt sumahān saputrasya viśāṃ pate / (8.1) Par.?
pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ // (8.2) Par.?
ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa / (9.1) Par.?
na hi rakṣanti rājānaḥ sarvārthānnāpi jīvitam // (9.2) Par.?
yuddhe sukṛtināṃ lokān icchanto vasudhādhipāḥ / (10.1) Par.?
camūṃ vigāhya yudhyante nityaṃ svargaparāyaṇāḥ // (10.2) Par.?
pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ / (11.1) Par.?
tanmamaikamanā bhūtvā śṛṇu devāsuropamam // (11.2) Par.?
āvantyau tu maheṣvāsau mahātmānau mahābalau / (12.1) Par.?
irāvantam abhiprekṣya sameyātāṃ raṇotkaṭau / (12.2) Par.?
teṣāṃ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam // (12.3) Par.?
irāvāṃstu susaṃkruddho bhrātarau devarūpiṇau / (13.1) Par.?
vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ / (13.2) Par.?
tāvenaṃ pratyavidhyetāṃ samare citrayodhinau // (13.3) Par.?
yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata / (14.1) Par.?
yatatāṃ śatrunāśāya kṛtapratikṛtaiṣiṇām // (14.2) Par.?
irāvāṃstu tato rājann anuvindasya sāyakaiḥ / (15.1) Par.?
caturbhiścaturo vāhān anayad yamasādanam // (15.2) Par.?
bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa / (16.1) Par.?
cicheda samare rājaṃstad adbhutam ivābhavat // (16.2) Par.?
tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ / (17.1) Par.?
dhanur gṛhītvā navamaṃ bhārasādhanam uttamam // (17.2) Par.?
tāvekasthau raṇe vīrāvāvantyau rathināṃ varau / (18.1) Par.?
śarānmumucatustūrṇam irāvati mahātmani // (18.2) Par.?
tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ / (19.1) Par.?
divākarapathaṃ prāpya chādayāmāsur ambaram // (19.2) Par.?
irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau / (20.1) Par.?
vavarṣa śaravarṣeṇa sārathiṃ cāpyapātayat // (20.2) Par.?
tasminnipatite bhūmau gatasattve 'tha sārathau / (21.1) Par.?
rathaḥ pradudrāva diśaḥ samudbhrāntahayastataḥ // (21.2) Par.?
tau sa jitvā mahārāja nāgarājasutāsutaḥ / (22.1) Par.?
pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm // (22.2) Par.?
sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ / (23.1) Par.?
vegān bahuvidhāṃścakre viṣaṃ pītveva mānavaḥ // (23.2) Par.?
haiḍimbo rākṣasendrastu bhagadattaṃ samādravat / (24.1) Par.?
rathenādityavarṇena sadhvajena mahābalaḥ // (24.2) Par.?
tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ / (25.1) Par.?
yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye // (25.2) Par.?
tatra devāḥ sagandharvā ṛṣayaśca samāgatāḥ / (26.1) Par.?
viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ // (26.2) Par.?
yathā surapatiḥ śakrastrāsayāmāsa dānavān / (27.1) Par.?
tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān // (27.2) Par.?
tena vidrāvyamāṇāste pāṇḍavāḥ sarvatodiśam / (28.1) Par.?
trātāraṃ nābhyavindanta sveṣvanīkeṣu bhārata // (28.2) Par.?
bhaimaseniṃ rathasthaṃ tu tatrāpaśyāma bhārata / (29.1) Par.?
śeṣā vimanaso bhūtvā prādravanta mahārathāḥ // (29.2) Par.?
nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata / (30.1) Par.?
āsīnniṣṭānako ghorastava sainyeṣu saṃyuge // (30.2) Par.?
ghaṭotkacastato rājan bhagadattaṃ mahāraṇe / (31.1) Par.?
śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ // (31.2) Par.?
nihatya tāñ śarān rājā rākṣasasya dhanuścyutān / (32.1) Par.?
bhaimaseniṃ raṇe tūrṇaṃ sarvamarmasvatāḍayat // (32.2) Par.?
sa tāḍyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / (33.1) Par.?
na vivyathe rākṣasendro bhidyamāna ivācalaḥ // (33.2) Par.?
tasya prāgjyotiṣaḥ kruddhastomarān sa caturdaśa / (34.1) Par.?
preṣayāmāsa samare tāṃśca cicheda rākṣasaḥ // (34.2) Par.?
sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ / (35.1) Par.?
bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ // (35.2) Par.?
tataḥ prāgjyotiṣo rājan prahasann iva bhārata / (36.1) Par.?
tasyāśvāṃścaturaḥ saṃkhye pātayāmāsa sāyakaiḥ // (36.2) Par.?
sa hatāśve rathe tiṣṭhan rākṣasendraḥ pratāpavān / (37.1) Par.?
śaktiṃ cikṣepa vegena prāgjyotiṣagajaṃ prati // (37.2) Par.?
tām āpatantīṃ sahasā hemadaṇḍāṃ suvegitām / (38.1) Par.?
tridhā cicheda nṛpatiḥ sā vyakīryata medinīm // (38.2) Par.?
śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt / (39.1) Par.?
yathendrasya raṇāt pūrvaṃ namucir daityasattamaḥ // (39.2) Par.?
taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam / (40.1) Par.?
ajeyaṃ samare rājan yamena varuṇena ca // (40.2) Par.?
pāṇḍavīṃ samare senāṃ saṃmamarda sakuñjaraḥ / (41.1) Par.?
yathā vanagajo rājanmṛdnaṃścarati padminīm // (41.2) Par.?
madreśvarastu samare yamābhyāṃ saha saṃgataḥ / (42.1) Par.?
svasrīyau chādayāṃcakre śaraughaiḥ pāṇḍunandanau // (42.2) Par.?
sahadevastu samare mātulaṃ vīkṣya saṃgatam / (43.1) Par.?
avārayaccharaugheṇa megho yadvad divākaram // (43.2) Par.?
chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat / (44.1) Par.?
tayoścāpyabhavat prītir atulā mātṛkāraṇāt // (44.2) Par.?
tataḥ prahasya samare nakulasya mahārathaḥ / (45.1) Par.?
aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ / (45.2) Par.?
preṣayāmāsa samare yamasya sadanaṃ prati // (45.3) Par.?
hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ / (46.1) Par.?
āruroha tato yānaṃ bhrātur eva yaśasvinaḥ // (46.2) Par.?
ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke / (47.1) Par.?
madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt // (47.2) Par.?
sa chādyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ / (48.1) Par.?
svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ / (48.2) Par.?
prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha // (48.3) Par.?
sahadevastataḥ kruddhaḥ śaram udyamya vīryavān / (49.1) Par.?
madrarājam abhiprekṣya preṣayāmāsa bhārata // (49.2) Par.?
sa śaraḥ preṣitastena garutmān iva vegavān / (50.1) Par.?
madrarājaṃ vinirbhidya nipapāta mahītale // (50.2) Par.?
sa gāḍhaviddho vyathito rathopasthe mahārathaḥ / (51.1) Par.?
niṣasāda mahārāja kaśmalaṃ ca jagāma ha // (51.2) Par.?
taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge / (52.1) Par.?
apovāha rathenājau yamābhyām abhipīḍitam // (52.2) Par.?
dṛṣṭvā madreśvararathaṃ dhārtarāṣṭrāḥ parāṅmukham / (53.1) Par.?
sarve vimanaso bhūtvā nedam astītyacintayan // (53.2) Par.?
nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau / (54.1) Par.?
dadhmatur muditau śaṅkhau siṃhanādaṃ vinedatuḥ // (54.2) Par.?
abhidudruvatur hṛṣṭau tava sainyaṃ viśāṃ pate / (55.1) Par.?
yathā daityacamūṃ rājann indropendrāvivāmarau // (55.2) Par.?
Duration=0.25387692451477 secs.