Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā madhyaṃ prāpte divākare / (1.2) Par.?
śrutāyuṣam abhiprekṣya codayāmāsa vājinaḥ // (1.3) Par.?
abhyadhāvat tato rājā śrutāyuṣam ariṃdamam / (2.1) Par.?
vinighnan sāyakaistīkṣṇair navabhir nataparvabhiḥ // (2.2) Par.?
sa saṃvārya raṇe rājā preṣitān dharmasūnunā / (3.1) Par.?
śarān sapta maheṣvāsaḥ kaunteyāya samarpayat // (3.2) Par.?
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave / (4.1) Par.?
asūn iva vicinvanto dehe tasya mahātmanaḥ // (4.2) Par.?
pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā / (5.1) Par.?
raṇe varāhakarṇena rājānaṃ hṛdi vivyadhe // (5.2) Par.?
athāpareṇa bhallena ketuṃ tasya mahātmanaḥ / (6.1) Par.?
rathaśreṣṭho rathāt tūrṇaṃ bhūmau pārtho nyapātayat // (6.2) Par.?
ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ / (7.1) Par.?
pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ // (7.2) Par.?
tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ / (8.1) Par.?
yathā yugānte bhūtāni dhakṣyann iva hutāśanaḥ // (8.2) Par.?
kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ / (9.1) Par.?
pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat // (9.2) Par.?
sarveṣāṃ caiva bhūtānām idam āsīnmanogatam / (10.1) Par.?
trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai // (10.2) Par.?
ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat / (11.1) Par.?
lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā // (11.2) Par.?
sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan / (12.1) Par.?
dadhārātmavapur ghoraṃ yugāntādityasaṃnibham // (12.2) Par.?
tataḥ sarvāṇi sainyāni tāvakāni viśāṃ pate / (13.1) Par.?
nirāśānyabhavaṃstatra jīvitaṃ prati bhārata // (13.2) Par.?
sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ / (14.1) Par.?
śrutāyuṣaḥ pracicheda muṣṭideśe mahad dhanuḥ // (14.2) Par.?
athainaṃ chinnadhanvānaṃ nārācena stanāntare / (15.1) Par.?
nirbibheda raṇe rājā sarvasainyasya paśyataḥ // (15.2) Par.?
satvaraṃ caraṇe rājaṃstasya vāhānmahātmanaḥ / (16.1) Par.?
nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ // (16.2) Par.?
hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam / (17.1) Par.?
vipradudrāva vegena śrutāyuḥ samare tadā // (17.2) Par.?
tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge / (18.1) Par.?
duryodhanabalaṃ rājan sarvam āsīt parāṅmukham // (18.2) Par.?
etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ / (19.1) Par.?
vyāttānano yathā kālastava sainyaṃ jaghāna ha // (19.2) Par.?
cekitānastu vārṣṇeyo gautamaṃ rathināṃ varam / (20.1) Par.?
prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ // (20.2) Par.?
saṃnivārya śarāṃstāṃstu kṛpaḥ śāradvato yudhi / (21.1) Par.?
cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ // (21.2) Par.?
athāpareṇa bhallena dhanuścicheda māriṣa / (22.1) Par.?
sārathiṃ cāsya samare kṣiprahasto nyapātayat / (22.2) Par.?
hayāṃścāsyāvadhīd rājann ubhau ca pārṣṇisārathī // (22.3) Par.?
so 'vaplutya rathāt tūrṇaṃ gadāṃ jagrāha sātvataḥ / (23.1) Par.?
sa tayā vīraghātinyā gadayā gadināṃ varaḥ / (23.2) Par.?
gautamasya hayān hatvā sārathiṃ ca nyapātayat // (23.3) Par.?
bhūmiṣṭho gautamastasya śarāṃścikṣepa ṣoḍaśa / (24.1) Par.?
te śarāḥ sātvataṃ bhittvā prāviśanta dharātalam // (24.2) Par.?
cekitānastataḥ kruddhaḥ punaścikṣepa tāṃ gadām / (25.1) Par.?
gautamasya vadhākāṅkṣī vṛtrasyeva puraṃdaraḥ // (25.2) Par.?
tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām / (26.1) Par.?
śarair anekasāhasrair vārayāmāsa gautamaḥ // (26.2) Par.?
cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata / (27.1) Par.?
lāghavaṃ param āsthāya gautamaṃ samupādravat // (27.2) Par.?
gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam / (28.1) Par.?
vegena mahatā rājaṃścekitānam upādravat // (28.2) Par.?
tāvubhau balasampannau nistriṃśavaradhāriṇau / (29.1) Par.?
nistriṃśābhyāṃ sutīkṣṇābhyām anyonyaṃ saṃtatakṣatuḥ // (29.2) Par.?
nistriṃśavegābhihatau tatastau puruṣarṣabhau / (30.1) Par.?
dharaṇīṃ samanuprāptau sarvabhūtaniṣevitām / (30.2) Par.?
mūrchayābhiparītāṅgau vyāyāmena ca mohitau // (30.3) Par.?
tato 'bhyadhāvad vegena karakarṣaḥ suhṛttayā / (31.1) Par.?
cekitānaṃ tathābhūtaṃ dṛṣṭvā samaradurmadam / (31.2) Par.?
ratham āropayaccainaṃ sarvasainyasya paśyataḥ // (31.3) Par.?
tathaiva śakuniḥ śūraḥ syālastava viśāṃ pate / (32.1) Par.?
āropayad rathaṃ tūrṇaṃ gautamaṃ rathināṃ varam // (32.2) Par.?
saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ / (33.1) Par.?
navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi // (33.2) Par.?
saumadattir uraḥsthaistair bhṛśaṃ bāṇair aśobhata / (34.1) Par.?
madhyaṃdine mahārāja raśmibhistapano yathā // (34.2) Par.?
bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham / (35.1) Par.?
hatasūtahayaṃ cakre virathaṃ sāyakottamaiḥ // (35.2) Par.?
virathaṃ cainam ālokya hatāśvaṃ hatasārathim / (36.1) Par.?
mahatā śaravarṣeṇa chādayāmāsa saṃyuge // (36.2) Par.?
sa ca taṃ ratham utsṛjya dhṛṣṭaketur mahāmanāḥ / (37.1) Par.?
āruroha tato yānaṃ śatānīkasya māriṣa // (37.2) Par.?
citraseno vikarṇaśca rājan durmarṣaṇastathā / (38.1) Par.?
rathino hemasaṃnāhāḥ saubhadram abhidudruvuḥ // (38.2) Par.?
abhimanyostatastaistu ghoraṃ yuddham avartata / (39.1) Par.?
śarīrasya yathā rājan vātapittakaphaistribhiḥ // (39.2) Par.?
virathāṃstava putrāṃstu kṛtvā rājanmahāhave / (40.1) Par.?
na jaghāna naravyāghraḥ smaran bhīmavacastadā // (40.2) Par.?
tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ / (41.1) Par.?
saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam // (41.2) Par.?
prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava / (42.1) Par.?
abhimanyuṃ samuddiśya bālam ekaṃ mahāratham / (42.2) Par.?
vāsudevam uvācedaṃ kaunteyaḥ śvetavāhanaḥ // (42.3) Par.?
codayāśvān hṛṣīkeśa yatraite bahulā rathāḥ / (43.1) Par.?
ete hi bahavaḥ śūrāḥ kṛtāstrā yuddhadurmadāḥ / (43.2) Par.?
yathā na hanyur naḥ senāṃ tathā mādhava codaya // (43.3) Par.?
evam uktaḥ sa vārṣṇeyaḥ kaunteyenāmitaujasā / (44.1) Par.?
rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge // (44.2) Par.?
niṣṭānako mahān āsīt tava sainyasya māriṣa / (45.1) Par.?
yad arjuno raṇe kruddhaḥ saṃyātastāvakān prati // (45.2) Par.?
samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ / (46.1) Par.?
suśarmāṇam atho rājann idaṃ vacanam abravīt // (46.2) Par.?
jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam / (47.1) Par.?
paryāyasyādya samprāptaṃ phalaṃ paśya sudāruṇam / (47.2) Par.?
adya te darśayiṣyāmi pūrvapretān pitāmahān // (47.3) Par.?
evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ / (48.1) Par.?
śrutvāpi paruṣaṃ vākyaṃ suśarmā rathayūthapaḥ / (48.2) Par.?
na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham // (48.3) Par.?
abhigatvārjunaṃ vīraṃ rājabhir bahubhir vṛtaḥ / (49.1) Par.?
purastāt pṛṣṭhataścaiva pārśvataścaiva sarvataḥ // (49.2) Par.?
parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha / (50.1) Par.?
śaraiḥ saṃchādayāmāsa meghair iva divākaram // (50.2) Par.?
tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ / (51.1) Par.?
tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata // (51.2) Par.?
Duration=0.23062205314636 secs.