Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7771
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
virathaṃ taṃ samāsādya citrasenaṃ manasvinam / (1.2) Par.?
ratham āropayāmāsa vikarṇastanayastava // (1.3) Par.?
tasmiṃstathā vartamāne tumule saṃkule bhṛśam / (2.1) Par.?
bhīṣmaḥ śāṃtanavastūrṇaṃ yudhiṣṭhiram upādravat // (2.2) Par.?
tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ / (3.1) Par.?
mṛtyor āsyam anuprāptaṃ menire ca yudhiṣṭhiram // (3.2) Par.?
yudhiṣṭhiro 'pi kauravyo yamābhyāṃ sahitaḥ prabhuḥ / (4.1) Par.?
maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau // (4.2) Par.?
tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi / (5.1) Par.?
bhīṣmaṃ saṃchādayāmāsa yathā megho divākaram // (5.2) Par.?
tena samyak praṇītāni śarajālāni bhārata / (6.1) Par.?
pratijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ // (6.2) Par.?
tathaiva śarajālāni bhīṣmeṇāstāni māriṣa / (7.1) Par.?
ākāśe samadṛśyanta khagamānāṃ vrajā iva // (7.2) Par.?
nimeṣārdhācca kaunteyaṃ bhīṣmaḥ śāṃtanavo yudhi / (8.1) Par.?
adṛśyaṃ samare cakre śarajālena bhāgaśaḥ // (8.2) Par.?
tato yudhiṣṭhiro rājā kauravyasya mahātmanaḥ / (9.1) Par.?
nārācaṃ preṣayāmāsa kruddha āśīviṣopamam // (9.2) Par.?
asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ / (10.1) Par.?
cicheda samare rājan bhīṣmastasya dhanuścyutam // (10.2) Par.?
taṃ tu chittvā raṇe bhīṣmo nārācaṃ kālasaṃmitam / (11.1) Par.?
nijaghne kauravendrasya hayān kāñcanabhūṣaṇān // (11.2) Par.?
hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ / (12.1) Par.?
āruroha rathaṃ tūrṇaṃ nakulasya mahātmanaḥ // (12.2) Par.?
yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā / (13.1) Par.?
śaraiḥ saṃchādayāmāsa bhīṣmaḥ parapuraṃjayaḥ // (13.2) Par.?
tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau / (14.1) Par.?
jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā // (14.2) Par.?
tato yudhiṣṭhiro vaśyān rājñastān samacodayat / (15.1) Par.?
bhīṣmaṃ śāṃtanavaṃ sarve nihateti suhṛdgaṇān // (15.2) Par.?
tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam / (16.1) Par.?
mahatā rathavaṃśena parivavruḥ pitāmaham // (16.2) Par.?
sa samantāt parivṛtaḥ pitā devavratastava / (17.1) Par.?
cikrīḍa dhanuṣā rājan pātayāno mahārathān // (17.2) Par.?
taṃ carantaṃ raṇe pārthā dadṛśuḥ kauravaṃ yudhi / (18.1) Par.?
mṛgamadhyaṃ praviśyeva yathā siṃhaśiśuṃ vane // (18.2) Par.?
tarjayānaṃ raṇe śūrāṃstrāsayānaṃ ca sāyakaiḥ / (19.1) Par.?
dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva // (19.2) Par.?
raṇe bharatasiṃhasya dadṛśuḥ kṣatriyā gatim / (20.1) Par.?
agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ // (20.2) Par.?
śirāṃsi rathināṃ bhīṣmaḥ pātayāmāsa saṃyuge / (21.1) Par.?
tālebhya iva pakvāni phalāni kuśalo naraḥ // (21.2) Par.?
patadbhiśca mahārāja śirobhir dharaṇītale / (22.1) Par.?
babhūva tumulaḥ śabdaḥ patatām aśmanām iva // (22.2) Par.?
tasmiṃstu tumule yuddhe vartamāne sudāruṇe / (23.1) Par.?
sarveṣām eva sainyānām āsīd vyatikaro mahān // (23.2) Par.?
bhinneṣu teṣu vyūheṣu kṣatriyā itaretaram / (24.1) Par.?
ekam ekaṃ samāhūya yuddhāyaivopatasthire // (24.2) Par.?
śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham / (25.1) Par.?
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt // (25.2) Par.?
anādṛtya tato bhīṣmastaṃ śikhaṇḍinam āhave / (26.1) Par.?
prayayau sṛñjayān kruddhaḥ strītvaṃ cintya śikhaṇḍinaḥ // (26.2) Par.?
sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham / (27.1) Par.?
siṃhanādān bahuvidhāṃścakruḥ śaṅkhavimiśritān // (27.2) Par.?
tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam / (28.1) Par.?
aparāṃ diśam āsthāya sthite savitari prabho // (28.2) Par.?
dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ / (29.1) Par.?
pīḍayantau bhṛśaṃ sainyaṃ śaktitomaravṛṣṭibhiḥ / (29.2) Par.?
śastraiśca bahubhī rājañ jaghnatustāvakān raṇe // (29.3) Par.?
te hanyamānāḥ samare tāvakāḥ puruṣarṣabha / (30.1) Par.?
āryāṃ yuddhe matiṃ kṛtvā na tyajanti sma saṃyugam / (30.2) Par.?
yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ // (30.3) Par.?
tatrākrando mahān āsīt tāvakānāṃ mahātmanām / (31.1) Par.?
vadhyatāṃ samare rājan pārṣatena mahātmanā // (31.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau / (32.1) Par.?
vindānuvindāvāvantyau pārṣataṃ pratyupasthitau // (32.2) Par.?
tau tasya turagān hatvā tvaramāṇau mahārathau / (33.1) Par.?
chādayāmāsatur ubhau śaravarṣeṇa pārṣatam // (33.2) Par.?
avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ / (34.1) Par.?
āruroha rathaṃ tūrṇaṃ sātyakeḥ sumahātmanaḥ // (34.2) Par.?
tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ / (35.1) Par.?
āvantyau samare kruddhāvabhyayāt sa paraṃtapau // (35.2) Par.?
tathaiva tava putro 'pi sarvodyogena māriṣa / (36.1) Par.?
vindānuvindāvāvantyau parivāryopatasthivān // (36.2) Par.?
arjunaścāpi saṃkruddhaḥ kṣatriyān kṣatriyarṣabha / (37.1) Par.?
ayodhayata saṃgrāme vajrapāṇir ivāsurān // (37.2) Par.?
droṇaśca samare kruddhaḥ putrasya priyakṛt tava / (38.1) Par.?
vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ // (38.2) Par.?
duryodhanapurogāstu putrāstava viśāṃ pate / (39.1) Par.?
parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha // (39.2) Par.?
tato duryodhano rājā lohitāyati bhāskare / (40.1) Par.?
abravīt tāvakān sarvāṃstvaradhvam iti bhārata // (40.2) Par.?
yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram / (41.1) Par.?
astaṃ girim athārūḍhe naprakāśati bhāskare // (41.2) Par.?
prāvartata nadī ghorā śoṇitaughataraṅgiṇī / (42.1) Par.?
gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe // (42.2) Par.?
śivābhir aśivābhiśca ruvadbhir bhairavaṃ ravam / (43.1) Par.?
ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam // (43.2) Par.?
rākṣasāśca piśācāśca tathānye piśitāśanāḥ / (44.1) Par.?
samantato vyadṛśyanta śataśo 'tha sahasraśaḥ // (44.2) Par.?
arjuno 'tha suśarmādīn rājñastān sapadānugān / (45.1) Par.?
vijitya pṛtanāmadhye yayau svaśibiraṃ prati // (45.2) Par.?
yudhiṣṭhiro 'pi kauravyo bhrātṛbhyāṃ sahitastadā / (46.1) Par.?
yayau svaśibiraṃ rājā niśāyāṃ senayā vṛtaḥ // (46.2) Par.?
bhīmaseno 'pi rājendra duryodhanamukhān rathān / (47.1) Par.?
avajitya tataḥ saṃkhye yayau svaśibiraṃ prati // (47.2) Par.?
duryodhano 'pi nṛpatiḥ parivārya mahāraṇe / (48.1) Par.?
bhīṣmaṃ śāṃtanavaṃ tūrṇaṃ prayātaḥ śibiraṃ prati // (48.2) Par.?
droṇo drauṇiḥ kṛpaḥ śalyaḥ kṛtavarmā ca sātvataḥ / (49.1) Par.?
parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati // (49.2) Par.?
tathaiva sātyakī rājan dhṛṣṭadyumnaśca pārṣataḥ / (50.1) Par.?
parivārya raṇe yodhān yayatuḥ śibiraṃ prati // (50.2) Par.?
evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha / (51.1) Par.?
paryavartanta sahitā niśākāle paraṃtapāḥ // (51.2) Par.?
tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā / (52.1) Par.?
nyaviśanta mahārāja pūjayantaḥ parasparam // (52.2) Par.?
rakṣāṃ kṛtvātmanaḥ śūrā nyasya gulmān yathāvidhi / (53.1) Par.?
apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ // (53.2) Par.?
kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ / (54.1) Par.?
gītavāditraśabdena vyakrīḍanta yaśasvinaḥ // (54.2) Par.?
muhūrtam iva tat sarvam abhavat svargasaṃnibham / (55.1) Par.?
na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ // (55.2) Par.?
te prasupte bale tatra pariśrāntajane nṛpa / (56.1) Par.?
hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ // (56.2) Par.?
Duration=0.21981906890869 secs.