Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): military formation, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
pariṇāmya niśāṃ tāṃ tu sukhasuptā janeśvarāḥ / (1.2) Par.?
kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ // (1.3) Par.?
tataḥ śabdo mahān āsīt senayor ubhayor api / (2.1) Par.?
nirgacchamānayoḥ saṃkhye sāgarapratimo mahān // (2.2) Par.?
tato duryodhano rājā citraseno viviṃśatiḥ / (3.1) Par.?
bhīṣmaśca rathināṃ śreṣṭho bhāradvājaśca vai dvijaḥ // (3.2) Par.?
ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ / (4.1) Par.?
vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ // (4.2) Par.?
bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate / (5.1) Par.?
sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam // (5.2) Par.?
agrataḥ sarvasainyānāṃ bhīṣmaḥ śāṃtanavo yayau / (6.1) Par.?
mālavair dākṣiṇātyaiśca āvantyaiśca samanvitaḥ // (6.2) Par.?
tato 'nantaram evāsīd bhāradvājaḥ pratāpavān / (7.1) Par.?
pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ // (7.2) Par.?
droṇād anantaraṃ yatto bhagadattaḥ pratāpavān / (8.1) Par.?
māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate // (8.2) Par.?
prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ / (9.1) Par.?
mekalaistraipuraiścaiva cicchilaiśca samanvitaḥ // (9.2) Par.?
bṛhadbalāt tataḥ śūrastrigartaḥ prasthalādhipaḥ / (10.1) Par.?
kāmbojair bahubhiḥ sārdhaṃ yavanaiśca sahasraśaḥ // (10.2) Par.?
drauṇistu rabhasaḥ śūrastrigartād anu bhārata / (11.1) Par.?
prayayau siṃhanādena nādayāno dharātalam // (11.2) Par.?
tathā sarveṇa sainyena rājā duryodhanastadā / (12.1) Par.?
drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ // (12.2) Par.?
duryodhanād anu kṛpastataḥ śāradvato yayau / (13.1) Par.?
evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ // (13.2) Par.?
rejustatra patākāśca śvetacchatrāṇi cābhibho / (14.1) Par.?
aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca // (14.2) Par.?
taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ / (15.1) Par.?
yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim // (15.2) Par.?
paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam / (16.1) Par.?
prativyūhaṃ tvam api hi kuru pārṣata māciram // (16.2) Par.?
tataḥ sa pārṣataḥ śūro vyūhaṃ cakre sudāruṇam / (17.1) Par.?
śṛṅgāṭakaṃ mahārāja paravyūhavināśanam // (17.2) Par.?
śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ / (18.1) Par.?
rathair anekasāhasraistathā hayapadātibhiḥ // (18.2) Par.?
nābhyām abhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ / (19.1) Par.?
madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau // (19.2) Par.?
athetare maheṣvāsāḥ sahasainyā narādhipāḥ / (20.1) Par.?
vyūhaṃ taṃ pūrayāmāsur vyūhaśāstraviśāradāḥ // (20.2) Par.?
abhimanyustataḥ paścād virāṭaśca mahārathaḥ / (21.1) Par.?
draupadeyāśca saṃhṛṣṭā rākṣasaśca ghaṭotkacaḥ // (21.2) Par.?
evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ / (22.1) Par.?
atiṣṭhan samare śūrā yoddhukāmā jayaiṣiṇaḥ // (22.2) Par.?
bherīśabdāśca tumulā vimiśrāḥ śaṅkhanisvanaiḥ / (23.1) Par.?
kṣveḍitāsphoṭitotkruṣṭaiḥ subhīmāḥ sarvatodiśam // (23.2) Par.?
tataḥ śūrāḥ samāsādya samare te parasparam / (24.1) Par.?
netrair animiṣai rājann avaikṣanta prakopitāḥ // (24.2) Par.?
manobhiste manuṣyendra pūrvaṃ yodhāḥ parasparam / (25.1) Par.?
yuddhāya samavartanta samāhūyetaretaram // (25.2) Par.?
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham / (26.1) Par.?
tāvakānāṃ pareṣāṃ ca nighnatām itaretaram // (26.2) Par.?
nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata / (27.1) Par.?
vyāttānanā bhayakarā uragā iva saṃghaśaḥ // (27.2) Par.?
niṣpetur vimalāḥ śaktyastailadhautāḥ sutejanāḥ / (28.1) Par.?
ambudebhyo yathā rājan bhrājamānāḥ śatahradāḥ // (28.2) Par.?
gadāśca vimalaiḥ paṭṭaiḥ pinaddhāḥ svarṇabhūṣitāḥ / (29.1) Par.?
patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ / (29.2) Par.?
nistriṃśāśca vyarājanta vimalāmbarasaṃnibhāḥ // (29.3) Par.?
ārṣabhāṇi ca carmāṇi śatacandrāṇi bhārata / (30.1) Par.?
aśobhanta raṇe rājan patamānāni sarvaśaḥ // (30.2) Par.?
te 'nyonyaṃ samare sene yudhyamāne narādhipa / (31.1) Par.?
aśobhetāṃ yathā daityadevasene samudyate / (31.2) Par.?
abhyadravanta samare te 'nyonyaṃ vai samantataḥ // (31.3) Par.?
rathāstu rathibhistūrṇaṃ preṣitāḥ paramāhave / (32.1) Par.?
yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ // (32.2) Par.?
dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat / (33.1) Par.?
danteṣu bharataśreṣṭha sadhūmaḥ sarvatodiśam // (33.2) Par.?
prāsair abhihatāḥ kecid gajayodhāḥ samantataḥ / (34.1) Par.?
patamānāḥ sma dṛśyante giriśṛṅgānnagā iva // (34.2) Par.?
pādātāścāpyadṛśyanta nighnanto hi parasparam / (35.1) Par.?
citrarūpadharāḥ śūrā nakharaprāsayodhinaḥ // (35.2) Par.?
anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ / (36.1) Par.?
śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam // (36.2) Par.?
tataḥ śāṃtanavo bhīṣmo rathaghoṣeṇa nādayan / (37.1) Par.?
abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan // (37.2) Par.?
pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam / (38.1) Par.?
abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ // (38.2) Par.?
tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata / (39.1) Par.?
narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam // (39.2) Par.?
Duration=0.11465501785278 secs.