Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7773
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhīṣmaṃ tu samare kruddhaṃ pratapantaṃ samantataḥ / (1.2) Par.?
na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram // (1.3) Par.?
tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt / (2.1) Par.?
abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ // (2.2) Par.?
sa tu bhīṣmo raṇaślāghī somakān sahasṛñjayān / (3.1) Par.?
pāñcālāṃśca maheṣvāsān pātayāmāsa sāyakaiḥ // (3.2) Par.?
te vadhyamānā bhīṣmeṇa pāñcālāḥ somakaiḥ saha / (4.1) Par.?
bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam // (4.2) Par.?
sa teṣāṃ rathināṃ vīro bhīṣmaḥ śāṃtanavo yudhi / (5.1) Par.?
cicheda sahasā rājan bāhūn atha śirāṃsi ca // (5.2) Par.?
virathān rathinaścakre pitā devavratastava / (6.1) Par.?
patitānyuttamāṅgāni hayebhyo hayasādinām // (6.2) Par.?
nirmanuṣyāṃśca mātaṅgāñ śayānān parvatopamān / (7.1) Par.?
apaśyāma mahārāja bhīṣmāstreṇa pramohitān // (7.2) Par.?
na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate / (8.1) Par.?
anyatra rathināṃ śreṣṭhād bhīmasenānmahābalāt // (8.2) Par.?
sa hi bhīṣmaṃ samāsādya tāḍayāmāsa saṃyuge / (9.1) Par.?
tato niṣṭānako ghoro bhīṣmabhīmasamāgame // (9.2) Par.?
babhūva sarvasainyānāṃ ghorarūpo bhayānakaḥ / (10.1) Par.?
tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan // (10.2) Par.?
tato duryodhano rājā sodaryaiḥ parivāritaḥ / (11.1) Par.?
bhīṣmaṃ jugopa samare vartamāne janakṣaye // (11.2) Par.?
bhīmastu sārathiṃ hatvā bhīṣmasya rathināṃ varaḥ / (12.1) Par.?
vidrutāśve rathe tasmin dravamāṇe samantataḥ / (12.2) Par.?
sunābhasya śareṇāśu śiraścicheda cārihā // (12.3) Par.?
kṣurapreṇa sutīkṣṇena sa hato nyapatad bhuvi / (13.1) Par.?
hate tasminmahārāja tava putre mahārathe / (13.2) Par.?
nāmṛṣyanta raṇe śūrāḥ sodaryāḥ sapta saṃyuge // (13.3) Par.?
ādityaketur bahvāśī kuṇḍadhāro mahodaraḥ / (14.1) Par.?
aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ // (14.2) Par.?
pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ / (15.1) Par.?
abhyadravanta saṃgrāme yoddhukāmārimardanāḥ // (15.2) Par.?
mahodarastu samare bhīmaṃ vivyādha patribhiḥ / (16.1) Par.?
navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā // (16.2) Par.?
ādityaketuḥ saptatyā bahvāśī cāpi pañcabhiḥ / (17.1) Par.?
navatyā kuṇḍadhārastu viśālākṣaśca saptabhiḥ // (17.2) Par.?
aparājito mahārāja parājiṣṇur mahārathaḥ / (18.1) Par.?
śarair bahubhir ānarchad bhīmasenaṃ mahābalam // (18.2) Par.?
raṇe paṇḍitakaścainaṃ tribhir bāṇaiḥ samardayat / (19.1) Par.?
sa tanna mamṛṣe bhīmaḥ śatrubhir vadham āhave // (19.2) Par.?
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ / (20.1) Par.?
śiraścicheda samare śareṇa nataparvaṇā // (20.2) Par.?
aparājitasya sunasaṃ tava putrasya saṃyuge / (21.1) Par.?
parājitasya bhīmena nipapāta śiro mahīm // (21.2) Par.?
athāpareṇa bhallena kuṇḍadhāraṃ mahāratham / (22.1) Par.?
prāhiṇonmṛtyulokāya sarvalokasya paśyataḥ // (22.2) Par.?
tataḥ punar ameyātmā prasaṃdhāya śilīmukham / (23.1) Par.?
preṣayāmāsa samare paṇḍitaṃ prati bhārata // (23.2) Par.?
sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam / (24.1) Par.?
yathā naraṃ nihatyāśu bhujagaḥ kālacoditaḥ // (24.2) Par.?
viśālākṣaśiraśchittvā pātayāmāsa bhūtale / (25.1) Par.?
tribhiḥ śarair adīnātmā smaran kleśaṃ purātanam // (25.2) Par.?
mahodaraṃ maheṣvāsaṃ nārācena stanāntare / (26.1) Par.?
vivyādha samare rājan sa hato nyapatad bhuvi // (26.2) Par.?
ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge / (27.1) Par.?
bhallena bhṛśatīkṣṇena śiraścicheda cārihā // (27.2) Par.?
bahvāśinaṃ tato bhīmaḥ śareṇa nataparvaṇā / (28.1) Par.?
preṣayāmāsa saṃkruddho yamasya sadanaṃ prati // (28.2) Par.?
pradudruvustataste 'nye putrāstava viśāṃ pate / (29.1) Par.?
manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam // (29.2) Par.?
tato duryodhano rājā bhrātṛvyasanakarśitaḥ / (30.1) Par.?
abravīt tāvakān yodhān bhīmo 'yaṃ yudhi vadhyatām // (30.2) Par.?
evam ete maheṣvāsāḥ putrāstava viśāṃ pate / (31.1) Par.?
bhrātṝn saṃdṛśya nihatān prāsmaraṃste hi tad vacaḥ // (31.2) Par.?
yad uktavānmahāprājñaḥ kṣattā hitam anāmayam / (32.1) Par.?
tad idaṃ samanuprāptaṃ vacanaṃ divyadarśinaḥ // (32.2) Par.?
lobhamohasamāviṣṭaḥ putraprītyā janādhipa / (33.1) Par.?
na budhyase purā yat tat tathyam uktaṃ vaco mahat // (33.2) Par.?
tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī / (34.1) Par.?
nūnaṃ jāto mahābāhur yathā hanti sma kauravān // (34.2) Par.?
tato duryodhano rājā bhīṣmam āsādya māriṣa / (35.1) Par.?
duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ // (35.2) Par.?
nihatā bhrātaraḥ śūrā bhīmasenena me yudhi / (36.1) Par.?
yatamānāstathānye 'pi hanyante sarvasainikāḥ // (36.2) Par.?
bhavāṃśca madhyasthatayā nityam asmān upekṣate / (37.1) Par.?
so 'haṃ kāpatham ārūḍhaḥ paśya daivam idaṃ mama // (37.2) Par.?
etacchrutvā vacaḥ krūraṃ pitā devavratastava / (38.1) Par.?
duryodhanam idaṃ vākyam abravīt sāśrulocanam // (38.2) Par.?
uktam etanmayā pūrvaṃ droṇena vidureṇa ca / (39.1) Par.?
gāndhāryā ca yaśasvinyā tattvaṃ tāta na buddhavān // (39.2) Par.?
samayaśca mayā pūrvaṃ kṛto vaḥ śatrukarśana / (40.1) Par.?
nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana // (40.2) Par.?
yaṃ yaṃ hi dhārtarāṣṭrāṇāṃ bhīmo drakṣyati saṃyuge / (41.1) Par.?
haniṣyati raṇe taṃ taṃ satyam etad bravīmi te // (41.2) Par.?
sa tvaṃ rājan sthiro bhūtvā dṛḍhāṃ kṛtvā raṇe matim / (42.1) Par.?
yodhayasva raṇe pārthān svargaṃ kṛtvā parāyaṇam // (42.2) Par.?
na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ / (43.1) Par.?
tasmād yuddhe matiṃ kṛtvā sthirāṃ yudhyasva bhārata // (43.2) Par.?
Duration=0.22730994224548 secs.