Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api / (1.2) Par.?
dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ // (1.3) Par.?
tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ / (2.1) Par.?
saṃśayaṃ paramaṃ prāptaḥ putraste bharatarṣabha // (2.2) Par.?
mumoca niśitāṃstīkṣṇānnārācān pañcaviṃśatim / (3.1) Par.?
te 'patan sahasā rājaṃstasmin rākṣasapuṃgave / (3.2) Par.?
āśīviṣā iva kruddhāḥ parvate gandhamādane // (3.3) Par.?
sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ / (4.1) Par.?
dadhre matiṃ vināśāya rājñaḥ sa piśitāśanaḥ / (4.2) Par.?
jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm // (4.3) Par.?
saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva / (5.1) Par.?
samudyacchanmahābāhur jighāṃsustanayaṃ tava // (5.2) Par.?
tām udyatām abhiprekṣya vaṅgānām adhipastvaran / (6.1) Par.?
kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat // (6.2) Par.?
sa nāgapravareṇājau balinā śīghragāminā / (7.1) Par.?
yato duryodhanarathastaṃ mārgaṃ pratyapadyata / (7.2) Par.?
rathaṃ ca vārayāmāsa kuñjareṇa sutasya te // (7.3) Par.?
mārgam āvāritaṃ dṛṣṭvā rājñā vaṅgena dhīmatā / (8.1) Par.?
ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ / (8.2) Par.?
udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe // (8.3) Par.?
sa tayābhihato rājaṃstena bāhuvimuktayā / (9.1) Par.?
saṃjātarudhirotpīḍaḥ papāta ca mamāra ca // (9.2) Par.?
patatyatha gaje cāpi vaṅgānām īśvaro balī / (10.1) Par.?
javena samabhidrutya jagāma dharaṇītalam // (10.2) Par.?
duryodhano 'pi samprekṣya pātitaṃ varavāraṇam / (11.1) Par.?
prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām // (11.2) Par.?
kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām / (12.1) Par.?
prāpte 'pakramaṇe rājā tasthau girir ivācalaḥ // (12.2) Par.?
saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam / (13.1) Par.?
mumoca paramakruddhastasmin ghore niśācare // (13.2) Par.?
tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham / (14.1) Par.?
lāghavād vañcayāmāsa mahākāyo ghaṭotkacaḥ // (14.2) Par.?
bhūya eva nanādograḥ krodhasaṃraktalocanaḥ / (15.1) Par.?
trāsayan sarvabhūtāni yugānte jalado yathā // (15.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ / (16.1) Par.?
ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt // (16.2) Par.?
yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ / (17.1) Par.?
haiḍimbo yudhyate nūnaṃ rājñā duryodhanena ha // (17.2) Par.?
naiṣa śakyo hi saṃgrāme jetuṃ bhūtena kenacit / (18.1) Par.?
tatra gacchata bhadraṃ vo rājānaṃ parirakṣata // (18.2) Par.?
abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā / (19.1) Par.?
etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ // (19.2) Par.?
pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ / (20.1) Par.?
uttamaṃ javam āsthāya prayayur yatra kauravaḥ // (20.2) Par.?
droṇaśca somadattaśca bāhlikaśca jayadrathaḥ / (21.1) Par.?
kṛpo bhūriśravāḥ śalyaścitraseno viviṃśatiḥ // (21.2) Par.?
aśvatthāmā vikarṇaśca āvantyaśca bṛhadbalaḥ / (22.1) Par.?
rathāścānekasāhasrā ye teṣām anuyāyinaḥ / (22.2) Par.?
abhidrutaṃ parīpsantaḥ putraṃ duryodhanaṃ tava // (22.3) Par.?
tad anīkam anādhṛṣyaṃ pālitaṃ lokasattamaiḥ / (23.1) Par.?
ātatāyinam āyāntaṃ prekṣya rākṣasasattamaḥ / (23.2) Par.?
nākampata mahābāhur maināka iva parvataḥ // (23.3) Par.?
pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ / (24.1) Par.?
śūlamudgarahastaiśca nānāpraharaṇair api // (24.2) Par.?
tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam / (25.1) Par.?
rākṣasānāṃ ca mukhyasya duryodhanabalasya ca // (25.2) Par.?
dhanuṣāṃ kūjatāṃ śabdaḥ sarvatastumulo 'bhavat / (26.1) Par.?
aśrūyata mahārāja vaṃśānāṃ dahyatām iva // (26.2) Par.?
śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām / (27.1) Par.?
śabdaḥ samabhavad rājann adrīṇām iva dīryatām // (27.2) Par.?
vīrabāhuvisṛṣṭānāṃ tomarāṇāṃ viśāṃ pate / (28.1) Par.?
rūpam āsīd viyatsthānāṃ sarpāṇāṃ sarpatām iva // (28.2) Par.?
tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ / (29.1) Par.?
rākṣasendro mahābāhur vinadan bhairavaṃ ravam // (29.2) Par.?
ācāryasyārdhacandreṇa kruddhaścicheda kārmukam / (30.1) Par.?
somadattasya bhallena dhvajam unmathya cānadat // (30.2) Par.?
bāhlikaṃ ca tribhir bāṇair abhyavidhyat stanāntare / (31.1) Par.?
kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ // (31.2) Par.?
pūrṇāyatavisṛṣṭena samyak praṇihitena ca / (32.1) Par.?
jatrudeśe samāsādya vikarṇaṃ samatāḍayat / (32.2) Par.?
nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ // (32.3) Par.?
tataḥ punar ameyātmā nārācān daśa pañca ca / (33.1) Par.?
bhūriśravasi saṃkruddhaḥ prāhiṇod bharatarṣabha / (33.2) Par.?
te varma bhittvā tasyāśu prāviśanmedinītalam // (33.3) Par.?
viviṃśateśca drauṇeśca yantārau samatāḍayat / (34.1) Par.?
tau petatū rathopasthe raśmīn utsṛjya vājinām // (34.2) Par.?
sindhurājño 'rdhacandreṇa vārāhaṃ svarṇabhūṣitam / (35.1) Par.?
unmamātha mahārāja dvitīyenācchinad dhanuḥ // (35.2) Par.?
caturbhir atha nārācair āvantyasya mahātmanaḥ / (36.1) Par.?
jaghāna caturo vāhān krodhasaṃraktalocanaḥ // (36.2) Par.?
pūrṇāyatavisṛṣṭena pītena niśitena ca / (37.1) Par.?
nirbibheda mahārāja rājaputraṃ bṛhadbalam / (37.2) Par.?
sa gāḍhaviddho vyathito rathopastha upāviśat // (37.3) Par.?
bhṛśaṃ krodhena cāviṣṭo rathastho rākṣasādhipaḥ / (38.1) Par.?
cikṣepa niśitāṃstīkṣṇāñ śarān āśīviṣopamān / (38.2) Par.?
bibhiduste mahārāja śalyaṃ yuddhaviśāradam // (38.3) Par.?
Duration=0.13518595695496 secs.