Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7779
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam / (1.2) Par.?
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam // (1.3) Par.?
pragṛhya sumahaccāpam indrāśanisamasvanam / (2.1) Par.?
mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat // (2.2) Par.?
ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam / (3.1) Par.?
bhīmasenasya cicheda cāpaṃ krodhasamanvitaḥ // (3.2) Par.?
tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ / (4.1) Par.?
saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam / (4.2) Par.?
tenorasi mahābāhur bhīmasenam atāḍayat // (4.3) Par.?
sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan / (5.1) Par.?
samālalambe tejasvī dhvajaṃ hemapariṣkṛtam // (5.2) Par.?
tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ / (6.1) Par.?
krodhenābhiprajajvāla didhakṣann iva pāvakaḥ // (6.2) Par.?
abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ / (7.1) Par.?
samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ // (7.2) Par.?
samprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān / (8.1) Par.?
bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān // (8.2) Par.?
kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata / (9.1) Par.?
saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave // (9.2) Par.?
ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ / (10.1) Par.?
bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ // (10.2) Par.?
nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ / (11.1) Par.?
nadanto bhairavānnādāṃstrāsayantaśca bhūm imām // (11.2) Par.?
tad ācāryavacaḥ śrutvā somadattapurogamāḥ / (12.1) Par.?
tāvakāḥ samavartanta pāṇḍavānām anīkinīm // (12.2) Par.?
kṛpo bhūriśravāḥ śalyo droṇaputro viviṃśatiḥ / (13.1) Par.?
citraseno vikarṇaśca saindhavo 'tha bṛhadbalaḥ / (13.2) Par.?
āvantyau ca maheṣvāsau kauravaṃ paryavārayan // (13.3) Par.?
te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire / (14.1) Par.?
pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ // (14.2) Par.?
evam uktvā mahābāhur mahad visphārya kārmukam / (15.1) Par.?
bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat // (15.2) Par.?
bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat / (16.1) Par.?
parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ // (16.2) Par.?
taṃ pratyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ / (17.1) Par.?
tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ // (17.2) Par.?
sa gāḍhaviddho vyathito vayovṛddhaśca bhārata / (18.1) Par.?
pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat // (18.2) Par.?
guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam / (19.1) Par.?
drauṇāyaniśca saṃkruddhau bhīmasenam abhidrutau // (19.2) Par.?
tāvāpatantau samprekṣya kālāntakayamopamau / (20.1) Par.?
bhīmaseno mahābāhur gadām ādāya satvaraḥ // (20.2) Par.?
avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ / (21.1) Par.?
samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe // (21.2) Par.?
tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam / (22.1) Par.?
kauravo droṇaputraśca sahitāvabhyadhāvatām // (22.2) Par.?
tāvāpatantau sahitau tvaritau balināṃ varau / (23.1) Par.?
abhyadhāvata vegena tvaramāṇo vṛkodaraḥ // (23.2) Par.?
tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam / (24.1) Par.?
samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ // (24.2) Par.?
bhāradvājamukhāḥ sarve bhīmasenajighāṃsayā / (25.1) Par.?
nānāvidhāni śastrāṇi bhīmasyorasyapātayan / (25.2) Par.?
sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ // (25.3) Par.?
taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham / (26.1) Par.?
abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ / (26.2) Par.?
abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān // (26.3) Par.?
anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā / (27.1) Par.?
nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt / (27.2) Par.?
spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ // (27.3) Par.?
sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā / (28.1) Par.?
yathā śakro mahārāja purā vivyādha dānavam // (28.2) Par.?
vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram / (29.1) Par.?
yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā // (29.2) Par.?
tathā nīlena nirbhinnaḥ sumukhena patatriṇā / (30.1) Par.?
saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ // (30.2) Par.?
sa visphārya dhanuścitram indrāśanisamasvanam / (31.1) Par.?
dadhre nīlavināśāya matiṃ matimatāṃ varaḥ // (31.2) Par.?
tataḥ saṃdhāya vimalān bhallān karmārapāyitān / (32.1) Par.?
jaghāna caturo vāhān pātayāmāsa ca dhvajam // (32.2) Par.?
saptamena ca bhallena nīlaṃ vivyādha vakṣasi / (33.1) Par.?
sa gāḍhaviddho vyathito rathopastha upāviśat // (33.2) Par.?
mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam / (34.1) Par.?
ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ // (34.2) Par.?
abhidudrāva vegena drauṇim āhavaśobhinam / (35.1) Par.?
tathetare abhyadhāvan rākṣasā yuddhadurmadāḥ // (35.2) Par.?
tam āpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam / (36.1) Par.?
abhyadhāvata tejasvī bhāradvājātmajastvaran // (36.2) Par.?
nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān / (37.1) Par.?
yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ // (37.2) Par.?
vimukhāṃścaiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ / (38.1) Par.?
akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ // (38.2) Par.?
prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām / (39.1) Par.?
mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ // (39.2) Par.?
tataste tāvakāḥ sarve māyayā vimukhīkṛtāḥ / (40.1) Par.?
anyonyaṃ samapaśyanta nikṛttānmedinītale / (40.2) Par.?
viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān // (40.3) Par.?
droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca / (41.1) Par.?
prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ // (41.2) Par.?
vidhvastā rathinaḥ sarve gajāśca vinipātitāḥ / (42.1) Par.?
hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ // (42.2) Par.?
tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati / (43.1) Par.?
mama prākrośato rājaṃstathā devavratasya ca // (43.2) Par.?
yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe / (44.1) Par.?
ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ / (44.2) Par.?
naiva te śraddadhur bhītā vadator āvayor vacaḥ // (44.3) Par.?
tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ / (45.1) Par.?
ghaṭotkacena sahitāḥ siṃhanādān pracakrire / (45.2) Par.?
śaṅkhadundubhighoṣāśca samantāt sasvanur bhṛśam // (45.3) Par.?
evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā / (46.1) Par.?
sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ // (46.2) Par.?
Duration=0.16184401512146 secs.