Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
putraṃ tu nihataṃ śrutvā irāvantaṃ dhanaṃjayaḥ / (1.2) Par.?
duḥkhena mahatāviṣṭo niḥśvasan pannago yathā // (1.3) Par.?
abravīt samare rājan vāsudevam idaṃ vacaḥ / (2.1) Par.?
idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā // (2.2) Par.?
kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ / (3.1) Par.?
tato nivārayitavān dhṛtarāṣṭraṃ janeśvaram // (3.2) Par.?
avadhyā bahavo vīrāḥ saṃgrāme madhusūdana / (4.1) Par.?
nihatāḥ kauravaiḥ saṃkhye tathāsmābhiśca te hatāḥ // (4.2) Par.?
arthahetor naraśreṣṭha kriyate karma kutsitam / (5.1) Par.?
dhig arthān yatkṛte hyevaṃ kriyate jñātisaṃkṣayaḥ // (5.2) Par.?
adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam / (6.1) Par.?
kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān // (6.2) Par.?
duryodhanāparādhena śakuneḥ saubalasya ca / (7.1) Par.?
kṣatriyā nidhanaṃ yānti karṇadurmantritena ca // (7.2) Par.?
idānīṃ ca vijānāmi sukṛtaṃ madhusūdana / (8.1) Par.?
kṛtaṃ rājñā mahābāho yācatā sma suyodhanam / (8.2) Par.?
rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ // (8.3) Par.?
dṛṣṭvā hi kṣatriyāñ śūrāñ śayānān dharaṇītale / (9.1) Par.?
nindāmi bhṛśam ātmānaṃ dhig astu kṣatrajīvikām // (9.2) Par.?
aśaktam iti mām ete jñāsyanti kṣatriyā raṇe / (10.1) Par.?
yuddhaṃ mamaibhirucitaṃ jñātibhir madhusūdana // (10.2) Par.?
saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati / (11.1) Par.?
pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim / (11.2) Par.?
nāyaṃ klībayituṃ kālo vidyate mādhava kvacit // (11.3) Par.?
evam uktastu pārthena keśavaḥ paravīrahā / (12.1) Par.?
codayāmāsa tān aśvān pāṇḍurān vātaraṃhasaḥ // (12.2) Par.?
atha śabdo mahān āsīt tava sainyasya bhārata / (13.1) Par.?
mārutoddhūtavegasya sāgarasyeva parvaṇi // (13.2) Par.?
aparāhṇe mahārāja saṃgrāmaḥ samapadyata / (14.1) Par.?
parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ // (14.2) Par.?
tato rājaṃstava sutā bhīmasenam upādravan / (15.1) Par.?
parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā // (15.2) Par.?
tataḥ śāṃtanavo bhīṣmaḥ kṛpaśca rathināṃ varaḥ / (16.1) Par.?
bhagadattaḥ suśarmā ca dhanaṃjayam upādravan // (16.2) Par.?
hārdikyo bāhlikaścaiva sātyakiṃ samabhidrutau / (17.1) Par.?
ambaṣṭhakastu nṛpatir abhimanyum avārayat // (17.2) Par.?
śeṣāstvanye mahārāja śeṣān eva mahārathān / (18.1) Par.?
tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayāvaham // (18.2) Par.?
bhīmasenastu samprekṣya putrāṃstava janeśvara / (19.1) Par.?
prajajvāla raṇe kruddho haviṣā havyavāḍ iva // (19.2) Par.?
putrāstu tava kaunteyaṃ chādayāṃcakrire śaraiḥ / (20.1) Par.?
prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā // (20.2) Par.?
sa chādyamāno bahudhā putraistava viśāṃ pate / (21.1) Par.?
sṛkkiṇī vilihan vīraḥ śārdūla iva darpitaḥ // (21.2) Par.?
vyūḍhoraskaṃ tato bhīmaḥ pātayāmāsa pārthiva / (22.1) Par.?
kṣurapreṇa sutīkṣṇena so 'bhavad gatajīvitaḥ // (22.2) Par.?
apareṇa tu bhallena pītena niśitena ca / (23.1) Par.?
apātayat kuṇḍalinaṃ siṃhaḥ kṣudramṛgaṃ yathā // (23.2) Par.?
tataḥ suniśitān pītān samādatta śilīmukhān / (24.1) Par.?
sa sapta tvarayā yuktaḥ putrāṃste prāpya māriṣa // (24.2) Par.?
preṣitā bhīmasenena śarāste dṛḍhadhanvanā / (25.1) Par.?
apātayanta putrāṃste rathebhyaḥ sumahārathān // (25.2) Par.?
anādhṛṣṭiṃ kuṇḍabhedaṃ vairāṭaṃ dīrghalocanam / (26.1) Par.?
dīrghabāhuṃ subāhuṃ ca tathaiva kanakadhvajam // (26.2) Par.?
prapatanta sma te vīrā virejur bharatarṣabha / (27.1) Par.?
vasante puṣpaśabalāścūtāḥ prapatitā iva // (27.2) Par.?
tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate / (28.1) Par.?
taṃ kālam iva manyanto bhīmasenaṃ mahābalam // (28.2) Par.?
droṇastu samare vīraṃ nirdahantaṃ sutāṃstava / (29.1) Par.?
yathādriṃ vāridhārābhiḥ samantād vyakiraccharaiḥ // (29.2) Par.?
tatrādbhutam apaśyāma kuntīputrasya pauruṣam / (30.1) Par.?
droṇena vāryamāṇo 'pi nijaghne yat sutāṃstava // (30.2) Par.?
yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat / (31.1) Par.?
bhīmastathā droṇamuktaṃ śaravarṣam adīdharat // (31.2) Par.?
adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ / (32.1) Par.?
yat putrāṃste 'vadhīt saṃkhye droṇaṃ caiva nyayodhayat // (32.2) Par.?
putreṣu tava vīreṣu cikrīḍārjunapūrvajaḥ / (33.1) Par.?
mṛgeṣviva mahārāja caran vyāghro mahābalaḥ // (33.2) Par.?
yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ / (34.1) Par.?
vṛkodarastava sutāṃstathā vyadrāvayad raṇe // (34.2) Par.?
gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ / (35.1) Par.?
pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam // (35.2) Par.?
astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe / (36.1) Par.?
pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave // (36.2) Par.?
abhimanyuśca rājānam ambaṣṭhaṃ lokaviśrutam / (37.1) Par.?
virathaṃ rathināṃ śreṣṭhaṃ kārayāmāsa sāyakaiḥ // (37.2) Par.?
viratho vadhyamānaḥ sa saubhadreṇa yaśasvinā / (38.1) Par.?
avaplutya rathāt tūrṇaṃ savrīḍo manujādhipaḥ // (38.2) Par.?
asiṃ cikṣepa samare saubhadrasya mahātmanaḥ / (39.1) Par.?
āruroha rathaṃ caiva hārdikyasya mahātmanaḥ // (39.2) Par.?
āpatantaṃ tu nistriṃśaṃ yuddhamārgaviśāradaḥ / (40.1) Par.?
lāghavād vyaṃsayāmāsa saubhadraḥ paravīrahā // (40.2) Par.?
vyaṃsitaṃ vīkṣya nistriṃśaṃ saubhadreṇa raṇe tadā / (41.1) Par.?
sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate // (41.2) Par.?
dhṛṣṭadyumnamukhāstvanye tava sainyam ayodhayan / (42.1) Par.?
tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan // (42.2) Par.?
tatrākrando mahān āsīt tava teṣāṃ ca bhārata / (43.1) Par.?
nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram // (43.2) Par.?
anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa / (44.1) Par.?
nakhair dantair ayudhyanta muṣṭibhir jānubhistathā // (44.2) Par.?
bāhubhiśca talaiścaiva nistriṃśaiśca susaṃśitaiḥ / (45.1) Par.?
vivaraṃ prāpya cānyonyam anayan yamasādanam // (45.2) Par.?
nyahanacca pitā putraṃ putraśca pitaraṃ raṇe / (46.1) Par.?
vyākulīkṛtasaṃkalpā yuyudhustatra mānavāḥ // (46.2) Par.?
raṇe cārūṇi cāpāni hemapṛṣṭhāni bhārata / (47.1) Par.?
hatānām apaviddhāni kalāpāśca mahādhanāḥ // (47.2) Par.?
jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ / (48.1) Par.?
tailadhautā vyarājanta nirmuktabhujagopamāḥ // (48.2) Par.?
hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān / (49.1) Par.?
carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām // (49.2) Par.?
suvarṇavikṛtaprāsān paṭṭiśān hemabhūṣitān / (50.1) Par.?
jātarūpamayāścarṣṭīḥ śaktyaśca kanakojjvalāḥ // (50.2) Par.?
apakṛttāśca patitā musalāni gurūṇi ca / (51.1) Par.?
parighān paṭṭiśāṃścaiva bhiṇḍipālāṃśca māriṣa // (51.2) Par.?
patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ / (52.1) Par.?
kuthāśca bahudhākārāścāmaravyajanāni ca // (52.2) Par.?
nānāvidhāni śastrāṇi visṛjya patitā narāḥ / (53.1) Par.?
jīvanta iva dṛśyante gatasattvā mahārathāḥ // (53.2) Par.?
gadāvimathitair gātrair musalair bhinnamastakāḥ / (54.1) Par.?
gajavājirathakṣuṇṇāḥ śerate sma narāḥ kṣitau // (54.2) Par.?
tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā / (55.1) Par.?
saṃchannā vasudhā rājan parvatair iva sarvataḥ // (55.2) Par.?
samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ / (56.1) Par.?
nistriṃśaiḥ paṭṭiśaiḥ prāsair ayaskuntaiḥ paraśvadhaiḥ // (56.2) Par.?
parighair bhiṇḍipālaiśca śataghnībhistathaiva ca / (57.1) Par.?
śarīraiḥ śastrabhinnaiśca samāstīryata medinī // (57.2) Par.?
niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ / (58.1) Par.?
gatāsubhir amitraghna vibabhau saṃvṛtā mahī // (58.2) Par.?
satalatraiḥ sakeyūrair bāhubhiścandanokṣitaiḥ / (59.1) Par.?
hastihastopamaiśchinnair ūrubhiśca tarasvinām // (59.2) Par.?
baddhacūḍāmaṇidharaiḥ śirobhiśca sakuṇḍalaiḥ / (60.1) Par.?
patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī // (60.2) Par.?
kavacaiḥ śoṇitādigdhair viprakīrṇaiśca kāñcanaiḥ / (61.1) Par.?
rarāja subhṛśaṃ bhūmiḥ śāntārcibhir ivānalaiḥ // (61.2) Par.?
vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ / (62.1) Par.?
viprakīrṇaiḥ śaraiścāpi rukmapuṅkhaiḥ samantataḥ // (62.2) Par.?
rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ / (63.1) Par.?
vājibhiśca hataiḥ kīrṇaiḥ srastajihvaiḥ saśoṇitaiḥ // (63.2) Par.?
anukarṣaiḥ patākābhir upāsaṅgair dhvajair api / (64.1) Par.?
pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiśca pāṇḍuraiḥ // (64.2) Par.?
srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī / (65.1) Par.?
nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā // (65.2) Par.?
dantibhiścāparaistatra saprāsair gāḍhavedanaiḥ / (66.1) Par.?
karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ / (66.2) Par.?
vibabhau tad raṇasthānaṃ dhamyamānair ivācalaiḥ // (66.3) Par.?
nānārāgaiḥ kambalaiśca paristomaiśca dantinām / (67.1) Par.?
vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ // (67.2) Par.?
ghaṇṭābhiśca gajendrāṇāṃ patitābhiḥ samantataḥ / (68.1) Par.?
vighāṭitavicitrābhiḥ kuthābhī rāṅkavaistathā // (68.2) Par.?
graiveyaiścitrarūpaiśca rukmakakṣyābhir eva ca / (69.1) Par.?
yantraiśca bahudhā chinnaistomaraiśca sakampanaiḥ // (69.2) Par.?
aśvānāṃ reṇukapilai rukmacchannair uraśchadaiḥ / (70.1) Par.?
sādināṃ ca bhujaiśchinnaiḥ patitaiḥ sāṅgadaistathā // (70.2) Par.?
prāsaiśca vimalaistīkṣṇair vimalābhistatharṣṭibhiḥ / (71.1) Par.?
uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ // (71.2) Par.?
vicitrair ardhacandraiśca jātarūpapariṣkṛtaiḥ / (72.1) Par.?
aśvāstaraparistomai rāṅkavair mṛditaistathā // (72.2) Par.?
narendracūḍāmaṇibhir vicitraiśca mahādhanaiḥ / (73.1) Par.?
chatraistathāpaviddhaiśca cāmaravyajanair api // (73.2) Par.?
padmendudyutibhiścaiva vadanaiścārukuṇḍalaiḥ / (74.1) Par.?
kᄆptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ // (74.2) Par.?
apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ / (75.1) Par.?
grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā // (75.2) Par.?
evam ete mahāsene mṛdite tatra bhārata / (76.1) Par.?
parasparaṃ samāsādya tava teṣāṃ ca saṃyuge // (76.2) Par.?
teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata / (77.1) Par.?
rātriḥ samabhavad ghorā nāpaśyāma tato raṇam // (77.2) Par.?
tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ / (78.1) Par.?
ghore niśāmukhe raudre vartamāne sudāruṇe // (78.2) Par.?
avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ / (79.1) Par.?
nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā // (79.2) Par.?
Duration=0.22694492340088 secs.