UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7782
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
tato duryodhano rājā śakuniścāpi saubalaḥ / (1.2)
Par.?
duḥśāsanaśca putraste sūtaputraśca durjayaḥ // (1.3)
Par.?
samāgamya mahārāja mantraṃ cakrur vivakṣitam / (2.1)
Par.?
kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti // (2.2)
Par.?
tato duryodhano rājā sarvāṃstān āha mantriṇaḥ / (3.1)
Par.?
sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam // (3.2)
Par.?
droṇo bhīṣmaḥ kṛpaḥ śalyaḥ saumadattiśca saṃyuge / (4.1)
Par.?
na pārthān pratibādhante na jāne tatra kāraṇam // (4.2)
Par.?
avadhyamānāste cāpi kṣapayanti balaṃ mama / (5.1)
Par.?
so 'smi kṣīṇabalaḥ karṇa kṣīṇaśastraśca saṃyuge // (5.2)
Par.?
nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api / (6.1)
Par.?
so 'haṃ saṃśayam āpannaḥ prakariṣye kathaṃ raṇam // (6.2)
Par.?
tam abravīnmahārāja sūtaputro narādhipam / (7.1)
Par.?
mā śuco bharataśreṣṭha prakariṣye priyaṃ tava // (7.2)
Par.?
bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt / (8.1)
Par.?
nivṛtte yudhi gāṅgeye nyastaśastre ca bhārata // (8.2)
Par.?
ahaṃ pārthān haniṣyāmi
sanitān sarvasomakaiḥ / (9.1)
Par.?
paśyato yudhi bhīṣmasya śape satyena te nṛpa // (9.2)
Par.?
pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai / (10.1)
Par.?
aśaktaśca raṇe bhīṣmo jetum etānmahārathān // (10.2)
Par.?
abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ / (11.1)
Par.?
sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān // (11.2)
Par.?
sa tvaṃ śīghram ito gatvā bhīṣmasya śibiraṃ prati / (12.1)
Par.?
anumānya raṇe bhīṣmaṃ śastraṃ nyāsaya bhārata // (12.2)
Par.?
nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān / (13.1)
Par.?
mayaikena raṇe rājan sasuhṛdgaṇabāndhavān // (13.2)
Par.?
evam uktastu karṇena putro duryodhanastava / (14.1)
Par.?
abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ // (14.2)
Par.?
anuyātraṃ yathā sajjaṃ sarvaṃ bhavati sarvataḥ / (15.1)
Par.?
duḥśāsana tathā kṣipraṃ sarvam evopapādaya // (15.2)
Par.?
evam uktvā tato rājan karṇam āha janeśvaraḥ / (16.1)
Par.?
anumānya raṇe bhīṣmam ito 'haṃ dvipadāṃ varam // (16.2)
Par.?
āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama / (17.1)
Par.?
tatastvaṃ puruṣavyāghra prakariṣyasi saṃyugam // (17.2)
Par.?
niṣpapāta tatastūrṇaṃ putrastava viśāṃ pate / (18.1)
Par.?
sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ // (18.2)
Par.?
tatastaṃ nṛpaśārdūlaṃ śārdūlasamavikramam / (19.1)
Par.?
ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā // (19.2)
Par.?
aṅgadī baddhamukuṭo hastābharaṇavān nṛpaḥ / (20.1)
Par.?
dhārtarāṣṭro mahārāja vibabhau sa mahendravat // (20.2)
Par.?
bhāṇḍīpuṣpanikāśena tapanīyanibhena ca / (21.1)
Par.?
anuliptaḥ parārdhyena candanena sugandhinā // (21.2)
Par.?
arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ / (22.1)
Par.?
śuśubhe vimalārciṣmañ śaradīva divākaraḥ // (22.2) Par.?
taṃ prayāntaṃ naravyāghraṃ bhīṣmasya śibiraṃ prati / (23.1)
Par.?
anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ / (23.2)
Par.?
bhrātaraśca maheṣvāsāstridaśā iva vāsavam // (23.3)
Par.?
hayān anye samāruhya gajān anye ca bhārata / (24.1)
Par.?
rathair anye naraśreṣṭhāḥ parivavruḥ samantataḥ // (24.2)
Par.?
āttaśastrāśca suhṛdo rakṣaṇārthaṃ mahīpateḥ / (25.1)
Par.?
prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi // (25.2)
Par.?
sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ / (26.1)
Par.?
prayayau sadanaṃ rājan gāṅgeyasya yaśasvinaḥ / (26.2)
Par.?
anvīyamānaḥ sahitaiḥ sodaraiḥ sarvato nṛpaḥ // (26.3)
Par.?
dakṣiṇaṃ dakṣiṇaḥ kāle saṃbhṛtya svabhujaṃ tadā / (27.1)
Par.?
hastihastopamaṃ śaikṣaṃ sarvaśatrunibarhaṇam // (27.2)
Par.?
pragṛhṇann añjalīnnṝṇām udyatān sarvatodiśam / (28.1)
Par.?
śuśrāva madhurā vāco nānādeśanivāsinām // (28.2)
Par.?
saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ / (29.1)
Par.?
pūjayānaśca tān sarvān sarvalokeśvareśvaraḥ // (29.2)
Par.?
pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ / (30.1)
Par.?
parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ // (30.2)
Par.?
sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ / (31.1)
Par.?
śuśubhe candramā yukto dīptair iva mahāgrahaiḥ // (31.2)
Par.?
kañcukoṣṇīṣiṇastatra vetrajharjharapāṇayaḥ / (32.1)
Par.?
protsārayantaḥ śanakaistaṃ janaṃ sarvatodiśam // (32.2)
Par.?
samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham / (33.1)
Par.?
avatīrya hayāccāpi bhīṣmaṃ prāpya janeśvaraḥ // (33.2)
Par.?
abhivādya tato bhīṣmaṃ niṣaṇṇaḥ paramāsane / (34.1)
Par.?
kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte / (34.2)
Par.?
uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ // (34.3)
Par.?
tvāṃ vayaṃ samupāśritya saṃyuge śatrusūdana / (35.1)
Par.?
utsahema raṇe jetuṃ sendrān api surāsurān // (35.2)
Par.?
kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān / (36.1)
Par.?
tasmād arhasi gāṅgeya kṛpāṃ kartuṃ mayi prabho / (36.2)
Par.?
jahi pāṇḍusutān vīrānmahendra iva dānavān // (36.3)
Par.?
pūrvam uktaṃ mahābāho nihaniṣyāmi somakān / (37.1)
Par.?
pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata // (37.2)
Par.?
tad vacaḥ satyam evāstu jahi pārthān samāgatān / (38.1)
Par.?
somakāṃśca maheṣvāsān satyavāg bhava bhārata // (38.2)
Par.?
dayayā yadi vā rājan dveṣyabhāvānmama prabho / (39.1)
Par.?
mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān // (39.2)
Par.?
anujānīhi samare karṇam āhavaśobhinam / (40.1)
Par.?
sa jeṣyati raṇe pārthān sasuhṛdgaṇabāndhavān // (40.2)
Par.?
etāvad uktvā nṛpatiḥ putro duryodhanastava / (41.1)
Par.?
novāca vacanaṃ kiṃcid bhīṣmaṃ bhīmaparākramam // (41.2)
Par.?
Duration=0.15266895294189 secs.