Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ / (1.2) Par.?
rājñaḥ samājñāpayata senāṃ yojayateti ha / (1.3) Par.?
adya bhīṣmo raṇe kruddho nihaniṣyati somakān // (1.4) Par.?
duryodhanasya tacchrutvā rātrau vilapitaṃ bahu / (2.1) Par.?
manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ // (2.2) Par.?
nirvedaṃ paramaṃ gatvā vinindya paravācyatām / (3.1) Par.?
dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe // (3.2) Par.?
iṅgitena tu tajjñātvā gāṅgeyena vicintitam / (4.1) Par.?
duryodhano mahārāja duḥśāsanam acodayat // (4.2) Par.?
duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ / (5.1) Par.?
dvātriṃśat tvam anīkāni sarvāṇyevābhicodaya // (5.2) Par.?
idaṃ hi samanuprāptaṃ varṣapūgābhicintitam / (6.1) Par.?
pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ // (6.2) Par.?
tatra kāryam ahaṃ manye bhīṣmasyaivābhirakṣaṇam / (7.1) Par.?
sa no guptaḥ sukhāya syāddhanyāt pārthāṃśca saṃyuge // (7.2) Par.?
abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam / (8.1) Par.?
strīpūrvako hyasau jātastasmād varjyo raṇe mayā // (8.2) Par.?
lokastad veda yad ahaṃ pituḥ priyacikīrṣayā / (9.1) Par.?
rājyaṃ sphītaṃ mahābāho striyaśca tyaktavān purā // (9.2) Par.?
naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana / (10.1) Par.?
hanyāṃ yudhi naraśreṣṭha satyam etad bravīmi te // (10.2) Par.?
ayaṃ strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ / (11.1) Par.?
udyoge kathitaṃ yat tat tathā jātā śikhaṇḍinī // (11.2) Par.?
kanyā bhūtvā pumāñ jātaḥ sa ca yotsyati bhārata / (12.1) Par.?
tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana // (12.2) Par.?
yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ / (13.1) Par.?
sarvān anyān haniṣyāmi samprāptān bāṇagocarān // (13.2) Par.?
evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit / (14.1) Par.?
tatra sarvātmanā manye bhīṣmasyaivābhipālanam // (14.2) Par.?
arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane / (15.1) Par.?
mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā // (15.2) Par.?
mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ / (16.1) Par.?
yattā rakṣantu gāṅgeyaṃ tasmin gupte dhruvo jayaḥ // (16.2) Par.?
etacchrutvā tu rājāno duryodhanavacastadā / (17.1) Par.?
sarvato rathavaṃśena gāṅgeyaṃ paryavārayan // (17.2) Par.?
putrāśca tava gāṅgeyaṃ parivārya yayur mudā / (18.1) Par.?
kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān // (18.2) Par.?
tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ / (19.1) Par.?
parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ // (19.2) Par.?
yathā devāsure yuddhe tridaśā vajradhāriṇam / (20.1) Par.?
sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham // (20.2) Par.?
tato duryodhano rājā punar bhrātaram abravīt / (21.1) Par.?
savyaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam / (21.2) Par.?
goptārāv arjunasyaitāvarjuno 'pi śikhaṇḍinaḥ // (21.3) Par.?
sa rakṣyamāṇaḥ pārthena tathāsmābhir vivarjitaḥ / (22.1) Par.?
yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru // (22.2) Par.?
bhrātustad vacanaṃ śrutvā putro duḥśāsanastava / (23.1) Par.?
bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha // (23.2) Par.?
bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam / (24.1) Par.?
arjuno rathināṃ śreṣṭho dhṛṣṭadyumnam uvāca ha // (24.2) Par.?
śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha / (25.1) Par.?
sthāpayasvādya pāñcālya tasya goptāham apyuta // (25.2) Par.?
tataḥ śāṃtanavo bhīṣmo niryayau senayā saha / (26.1) Par.?
vyūhaṃ cāvyūhata mahat sarvatobhadram āhave // (26.2) Par.?
kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ / (27.1) Par.?
śakuniḥ saindhavaścaiva kāmbojaśca sudakṣiṇaḥ // (27.2) Par.?
bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata / (28.1) Par.?
agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ // (28.2) Par.?
droṇo bhūriśravāḥ śalyo bhagadattaśca māriṣa / (29.1) Par.?
dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ // (29.2) Par.?
aśvatthāmā somadatta āvantyau ca mahārathau / (30.1) Par.?
mahatyā senayā yuktā vāmaṃ pakṣam apālayan // (30.2) Par.?
duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ / (31.1) Par.?
vyūhamadhye sthito rājan pāṇḍavān prati bhārata // (31.2) Par.?
alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ / (32.1) Par.?
pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau // (32.2) Par.?
evam ete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ / (33.1) Par.?
saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ // (33.2) Par.?
tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ / (34.1) Par.?
nakulaḥ sahadevaśca mādrīputrāvubhāvapi / (34.2) Par.?
agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ // (34.3) Par.?
dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ / (35.1) Par.?
sthitāḥ sainyena mahatā parānīkavināśanāḥ // (35.2) Par.?
śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ / (36.1) Par.?
cekitāno mahābāhuḥ kuntibhojaśca vīryavān / (36.2) Par.?
sthitā raṇe mahārāja mahatyā senayā vṛtāḥ // (36.3) Par.?
abhimanyur maheṣvāso drupadaśca mahārathaḥ / (37.1) Par.?
kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ // (37.2) Par.?
evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam / (38.1) Par.?
pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa // (38.2) Par.?
tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ / (39.1) Par.?
abhyudyayū raṇe pārthān bhīṣmaṃ kṛtvāgrato nṛpa // (39.2) Par.?
tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ / (40.1) Par.?
bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ // (40.2) Par.?
kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ / (41.1) Par.?
bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān / (41.2) Par.?
pāṇḍavā abhyadhāvanta nadanto bhairavān ravān // (41.3) Par.?
bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ / (42.1) Par.?
utkruṣṭasiṃhanādaiśca valgitaiśca pṛthagvidhaiḥ // (42.2) Par.?
vayaṃ pratinadantastān abhyagacchāma satvarāḥ / (43.1) Par.?
sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat // (43.2) Par.?
tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire / (44.1) Par.?
tataḥ śabdena mahatā pracakampe vasuṃdharā // (44.2) Par.?
pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ / (45.1) Par.?
saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata // (45.2) Par.?
vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam / (46.1) Par.?
ghorāśca ghoranirhrādāḥ śivāstatra vavāśire / (46.2) Par.?
vedayantyo mahārāja mahad vaiśasam āgatam // (46.3) Par.?
diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca / (47.1) Par.?
rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca // (47.2) Par.?
rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam / (48.1) Par.?
susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate // (48.2) Par.?
antarhitā mahānādāḥ śrūyante bharatarṣabha / (49.1) Par.?
rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavān ravān // (49.2) Par.?
saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ / (50.1) Par.?
śvānaśca vividhair nādair bhaṣantastatra tasthire // (50.2) Par.?
jvalitāśca maholkā vai samāhatya divākaram / (51.1) Par.?
nipetuḥ sahasā bhūmau vedayānā mahad bhayam // (51.2) Par.?
mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ / (52.1) Par.?
prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā // (52.2) Par.?
narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte / (53.1) Par.?
babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām // (53.2) Par.?
Duration=0.32121682167053 secs.