Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ / (1.2) Par.?
abhidudrāva tejasvī duryodhanabalaṃ mahat / (1.3) Par.?
vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ // (1.4) Par.?
na śekuḥ samare kruddhaṃ saubhadram arisūdanam / (2.1) Par.?
śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam / (2.2) Par.?
nivārayitum apyājau tvadīyāḥ kurupuṃgavāḥ // (2.3) Par.?
tena muktā raṇe rājañ śarāḥ śatrunibarhaṇāḥ / (3.1) Par.?
kṣatriyān anayañ śūrān pretarājaniveśanam // (3.2) Par.?
yamadaṇḍopamān ghorāñ jvalanāśīviṣopamān / (4.1) Par.?
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān // (4.2) Par.?
rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam / (5.1) Par.?
gajārohāṃśca sagajān pātayāmāsa phālguniḥ // (5.2) Par.?
tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ / (6.1) Par.?
pūjayāṃcakrire hṛṣṭāḥ praśaśaṃsuśca phālgunim // (6.2) Par.?
tānyanīkāni saubhadro drāvayan bahvaśobhata / (7.1) Par.?
tūlarāśim ivādhūya mārutaḥ sarvatodiśam // (7.2) Par.?
tena vidrāvyamāṇāni tava sainyāni bhārata / (8.1) Par.?
trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ // (8.2) Par.?
vidrāvya sarvasainyāni tāvakāni narottamaḥ / (9.1) Par.?
abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan // (9.2) Par.?
na cainaṃ tāvakāḥ sarve viṣehur arighātinam / (10.1) Par.?
pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ // (10.2) Par.?
praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ / (11.1) Par.?
adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt // (11.2) Par.?
hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ / (12.1) Par.?
toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ // (12.2) Par.?
śarāśca niśitāḥ pītā niścaranti sma saṃyuge / (13.1) Par.?
vanāt phulladrumād rājan bhramarāṇām iva vrajāḥ // (13.2) Par.?
tathaiva caratastasya saubhadrasya mahātmanaḥ / (14.1) Par.?
rathena meghaghoṣeṇa dadṛśur nāntaraṃ janāḥ // (14.2) Par.?
mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam / (15.1) Par.?
saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca // (15.2) Par.?
maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa / (16.1) Par.?
sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm // (16.2) Par.?
taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ / (17.1) Par.?
dviphalgunam imaṃ lokaṃ menire tasya karmabhiḥ // (17.2) Par.?
tenārditā mahārāja bhāratī sā mahācamūḥ / (18.1) Par.?
babhrāma tatra tatraiva yoṣinmadavaśād iva // (18.2) Par.?
drāvayitvā ca tat sainyaṃ kampayitvā mahārathān / (19.1) Par.?
nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ // (19.2) Par.?
tena vidrāvyamāṇāni tava sainyāni saṃyuge / (20.1) Par.?
cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam // (20.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa / (21.1) Par.?
mārutoddhūtavegasya samudrasyeva parvaṇi / (21.2) Par.?
duryodhanastadā rājā ārśyaśṛṅgim abhāṣata // (21.3) Par.?
eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ / (22.1) Par.?
camūṃ drāvayate krodhād vṛtro devacamūm iva // (22.2) Par.?
tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat / (23.1) Par.?
ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam // (23.2) Par.?
sa gatvā tvaritaṃ vīraṃ jahi saubhadram āhave / (24.1) Par.?
vayaṃ pārthān haniṣyāmo bhīṣmadroṇapuraḥsarāḥ // (24.2) Par.?
sa evam ukto balavān rākṣasendraḥ pratāpavān / (25.1) Par.?
prayayau samare tūrṇaṃ tava putrasya śāsanāt / (25.2) Par.?
nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ // (25.3) Par.?
tasya śabdena mahatā pāṇḍavānāṃ mahad balam / (26.1) Par.?
prācalat sarvato rājan pūryamāṇa ivārṇavaḥ // (26.2) Par.?
bahavaśca narā rājaṃstasya nādena bhīṣitāḥ / (27.1) Par.?
priyān prāṇān parityajya nipetur dharaṇītale // (27.2) Par.?
kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ / (28.1) Par.?
nṛtyann iva rathopasthe tad rakṣaḥ samupādravat // (28.2) Par.?
tataḥ sa rākṣasaḥ kruddhaḥ samprāpyaivārjuniṃ raṇe / (29.1) Par.?
nātidūre sthitastasya drāvayāmāsa vai camūm // (29.2) Par.?
sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ / (30.1) Par.?
pratyudyayau raṇe rakṣo devasenā yathā balim // (30.2) Par.?
vimardaḥ sumahān āsīt tasya sainyasya māriṣa / (31.1) Par.?
rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge // (31.2) Par.?
tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm / (32.1) Par.?
vyadrāvayad raṇe rakṣo darśayad vai parākramam // (32.2) Par.?
sā vadhyamānā ca tathā pāṇḍavānām anīkinī / (33.1) Par.?
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt // (33.2) Par.?
tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā / (34.1) Par.?
tato 'bhidudrāva raṇe draupadeyānmahābalān // (34.2) Par.?
te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ / (35.1) Par.?
rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim // (35.2) Par.?
vīryavadbhistatastaistu pīḍito rākṣasottamaḥ / (36.1) Par.?
yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ // (36.2) Par.?
prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ / (37.1) Par.?
sarvapāraśavaistūrṇam akuṇṭhāgrair mahābalaḥ // (37.2) Par.?
sa tair bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ / (38.1) Par.?
marīcibhir ivārkasya saṃsyūto jalado mahān // (38.2) Par.?
viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ / (39.1) Par.?
ārśyaśṛṅgir babhau rājan dīptaśṛṅga ivācalaḥ // (39.2) Par.?
tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave / (40.1) Par.?
vivyadhur niśitair bāṇaistapanīyavibhūṣitaiḥ // (40.2) Par.?
sa nirbhinnaḥ śarair ghorair bhujagaiḥ kopitair iva / (41.1) Par.?
alambuso bhṛśaṃ rājannāgendra iva cukrudhe // (41.2) Par.?
so 'tividdho mahārāja muhūrtam atha māriṣa / (42.1) Par.?
praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ // (42.2) Par.?
pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ / (43.1) Par.?
cicheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca // (43.2) Par.?
ekaikaṃ ca tribhir bāṇair ājaghāna smayann iva / (44.1) Par.?
alambuso rathopasthe nṛtyann iva mahārathaḥ // (44.2) Par.?
tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām / (45.1) Par.?
jaghāna rākṣasaḥ kruddhaḥ sārathīṃśca mahābalaḥ // (45.2) Par.?
bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ / (46.1) Par.?
śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ // (46.2) Par.?
virathāṃśca maheṣvāsān kṛtvā tatra sa rākṣasaḥ / (47.1) Par.?
abhidudrāva vegena hantukāmo niśācaraḥ // (47.2) Par.?
tān arditān raṇe tena rākṣasena durātmanā / (48.1) Par.?
dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat // (48.2) Par.?
tayoḥ samabhavad yuddhaṃ vṛtravāsavayor iva / (49.1) Par.?
dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ // (49.2) Par.?
tau sametau mahāyuddhe krodhadīptau parasparam / (50.1) Par.?
mahābalau mahārāja krodhasaṃraktalocanau / (50.2) Par.?
parasparam avekṣetāṃ kālānalasamau yudhi // (50.3) Par.?
tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ / (51.1) Par.?
yathā devāsure yuddhe śakraśambarayor iva // (51.2) Par.?
Duration=0.32101202011108 secs.