Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham / (1.2) Par.?
alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya // (1.3) Par.?
ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā / (2.1) Par.?
tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge // (2.2) Par.?
dhanaṃjayaśca kiṃ cakre mama sainyeṣu saṃjaya / (3.1) Par.?
bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ // (3.2) Par.?
nakulaḥ sahadevo vā sātyakir vā mahārathaḥ / (4.1) Par.?
etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya // (4.2) Par.?
saṃjaya uvāca / (5.1) Par.?
hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam / (5.2) Par.?
yathābhūd rākṣasendrasya saubhadrasya ca māriṣa // (5.3) Par.?
arjunaśca yathā saṃkhye bhīmasenaśca pāṇḍavaḥ / (6.1) Par.?
nakulaḥ sahadevaśca raṇe cakruḥ parākramam // (6.2) Par.?
tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ / (7.1) Par.?
adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat // (7.2) Par.?
alambusastu samare abhimanyuṃ mahāratham / (8.1) Par.?
vinadya sumahānādaṃ tarjayitvā muhur muhuḥ / (8.2) Par.?
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt // (8.3) Par.?
saubhadro 'pi raṇe rājan siṃhavad vinadanmuhuḥ / (9.1) Par.?
ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam // (9.2) Par.?
tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau / (10.1) Par.?
rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau / (10.2) Par.?
māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguniḥ // (10.3) Par.?
tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ / (11.1) Par.?
ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ // (11.2) Par.?
alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ / (12.1) Par.?
hṛdi vivyādha vegena tottrair iva mahādvipam // (12.2) Par.?
tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ / (13.1) Par.?
arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata // (13.2) Par.?
abhimanyustataḥ kruddho navatiṃ nataparvaṇām / (14.1) Par.?
cikṣepa niśitān bāṇān rākṣasasya mahorasi // (14.2) Par.?
te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi / (15.1) Par.?
sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ / (15.2) Par.?
puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ // (15.3) Par.?
sa dhārayañ śarān hemapuṅkhān api mahābalaḥ / (16.1) Par.?
vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ // (16.2) Par.?
tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ / (17.1) Par.?
mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ // (17.2) Par.?
tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ / (18.1) Par.?
abhimanyuṃ vinirbhidya prāviśan dharaṇītalam // (18.2) Par.?
tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ / (19.1) Par.?
alambusaṃ vinirbhidya prāviśanta dharātalam // (19.2) Par.?
saubhadrastu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ / (20.1) Par.?
cakre vimukham āsādya mayaṃ śakra ivāhave // (20.2) Par.?
vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā / (21.1) Par.?
prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ // (21.2) Par.?
tataste tamasā sarve hṛtā hyāsanmahītale / (22.1) Par.?
nābhimanyum apaśyanta naiva svānna parān raṇe // (22.2) Par.?
abhimanyuśca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ / (23.1) Par.?
prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ // (23.2) Par.?
tataḥ prakāśam abhavajjagat sarvaṃ mahīpate / (24.1) Par.?
tāṃ cāpi jaghnivānmāyāṃ rākṣasasya durātmanaḥ // (24.2) Par.?
saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ / (25.1) Par.?
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ // (25.2) Par.?
bahvīstathānyā māyāśca prayuktāstena rakṣasā / (26.1) Par.?
sarvāstravid ameyātmā vārayāmāsa phālguniḥ // (26.2) Par.?
hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ / (27.1) Par.?
rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt // (27.2) Par.?
tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase / (28.1) Par.?
ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha / (28.2) Par.?
madāndho vanyanāgendraḥ sapadmāṃ padminīm iva // (28.3) Par.?
tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam / (29.1) Par.?
mahatā rathavaṃśena saubhadraṃ paryavārayat // (29.2) Par.?
koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ / (30.1) Par.?
ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham // (30.2) Par.?
sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ / (31.1) Par.?
sadṛśo vāsudevasya vikrameṇa balena ca // (31.2) Par.?
ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca / (32.1) Par.?
raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ // (32.2) Par.?
tato dhanaṃjayo rājan vinighnaṃstava sainikān / (33.1) Par.?
āsasāda raṇe bhīṣmaṃ putraprepsur amarṣaṇaḥ // (33.2) Par.?
tathaiva samare rājan pitā devavratastava / (34.1) Par.?
āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram // (34.2) Par.?
tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate / (35.1) Par.?
parivavrū raṇe bhīṣmaṃ jugupuśca samantataḥ // (35.2) Par.?
tathaiva pāṇḍavā rājan parivārya dhanaṃjayam / (36.1) Par.?
raṇāya mahate yuktā daṃśitā bharatarṣabha // (36.2) Par.?
śāradvatastato rājan bhīṣmasya pramukhe sthitam / (37.1) Par.?
arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot // (37.2) Par.?
patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ / (38.1) Par.?
pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram // (38.2) Par.?
gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ / (39.1) Par.?
hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ // (39.2) Par.?
śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ / (40.1) Par.?
gautamāntakaraṃ ghoraṃ samādatta śilīmukham // (40.2) Par.?
tam āpatantaṃ vegena śakrāśanisamadyutim / (41.1) Par.?
dvidhā cicheda saṃkruddho drauṇiḥ paramakopanaḥ // (41.2) Par.?
samutsṛjyātha śaineyo gautamaṃ rathināṃ varam / (42.1) Par.?
abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā // (42.2) Par.?
tasya droṇasutaścāpaṃ dvidhā cicheda bhārata / (43.1) Par.?
athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ // (43.2) Par.?
so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam / (44.1) Par.?
drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat // (44.2) Par.?
sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ / (45.1) Par.?
niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ // (45.2) Par.?
pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān / (46.1) Par.?
vārṣṇeyaṃ samare kruddho nārācena samardayat // (46.2) Par.?
śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam / (47.1) Par.?
vasantakāle balavān bilaṃ sarpaśiśur yathā // (47.2) Par.?
tato 'pareṇa bhallena mādhavasya dhvajottamam / (48.1) Par.?
cicheda samare drauṇiḥ siṃhanādaṃ nanāda ca // (48.2) Par.?
punaścainaṃ śarair ghoraiśchādayāmāsa bhārata / (49.1) Par.?
nidāghānte mahārāja yathā megho divākaram // (49.2) Par.?
sātyakiśca mahārāja śarajālaṃ nihatya tat / (50.1) Par.?
drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā // (50.2) Par.?
tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā / (51.1) Par.?
vimukto meghajālena yathaiva tapanastathā // (51.2) Par.?
śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam / (52.1) Par.?
sātyakiśchādayāmāsa nanāda ca mahābalaḥ // (52.2) Par.?
dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram / (53.1) Par.?
abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān // (53.2) Par.?
vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe / (54.1) Par.?
parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam // (54.2) Par.?
sātyakistu raṇe jitvā guruputraṃ mahāratham / (55.1) Par.?
droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ // (55.2) Par.?
tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ / (56.1) Par.?
abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ // (56.2) Par.?
tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe / (57.1) Par.?
yathā budhaśca śukraśca mahārāja nabhastale // (57.2) Par.?
Duration=0.22905492782593 secs.