Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ droṇo maheṣvāsaḥ pāṇḍavaśca dhanaṃjayaḥ / (1.2) Par.?
samīyatū raṇe śūrau tanmamācakṣva saṃjaya // (1.3) Par.?
priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ / (2.1) Par.?
ācāryaśca raṇe nityaṃ priyaḥ pārthasya saṃjaya // (2.2) Par.?
tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau / (3.1) Par.?
kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
na droṇaḥ samare pārthaṃ jānīte priyam ātmanaḥ / (4.2) Par.?
kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave // (4.3) Par.?
na kṣatriyā raṇe rājan varjayanti parasparam / (5.1) Par.?
nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha // (5.2) Par.?
raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ / (6.1) Par.?
nācintayata tān bāṇān pārthacāpacyutān yudhi // (6.2) Par.?
śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṃ raṇe / (7.1) Par.?
prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ // (7.2) Par.?
tato 'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ / (8.1) Par.?
vārayāmāsa rājendra nacirād iva bhārata // (8.2) Par.?
tato duryodhano rājā suśarmāṇam acodayat / (9.1) Par.?
droṇasya samare rājan pārṣṇigrahaṇakāraṇāt // (9.2) Par.?
trigartarāḍ api kruddho bhṛśam āyamya kārmukam / (10.1) Par.?
chādayāmāsa samare pārthaṃ bāṇair ayomukhaiḥ // (10.2) Par.?
tābhyāṃ muktāḥ śarā rājann antarikṣe virejire / (11.1) Par.?
haṃsā iva mahārāja śaratkāle nabhastale // (11.2) Par.?
te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho / (12.1) Par.?
phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ // (12.2) Par.?
arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ / (13.1) Par.?
trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ // (13.2) Par.?
te vadhyamānāḥ pārthena kāleneva yugakṣaye / (14.1) Par.?
pārtham evābhyavartanta maraṇe kṛtaniścayāḥ / (14.2) Par.?
mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati // (14.3) Par.?
śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ / (15.1) Par.?
pratijagrāha rājendra toyavṛṣṭim ivācalaḥ // (15.2) Par.?
tatrādbhutam apaśyāma bībhatsor hastalāghavam / (16.1) Par.?
vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām // (16.2) Par.?
yad eko vārayāmāsa māruto 'bhragaṇān iva / (17.1) Par.?
karmaṇā tena pārthasya tutuṣur devadānavāḥ // (17.2) Par.?
atha kruddho raṇe pārthastrigartān prati bhārata / (18.1) Par.?
mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe // (18.2) Par.?
prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam / (19.1) Par.?
pātayan vai tarugaṇān vinighnaṃścaiva sainikān // (19.2) Par.?
tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam / (20.1) Par.?
śailam anyanmahārāja ghoram astraṃ mumoca ha // (20.2) Par.?
droṇena yudhi nirmukte tasminn astre mahāmṛdhe / (21.1) Par.?
praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ // (21.2) Par.?
tataḥ pāṇḍusuto vīrastrigartasya rathavrajān / (22.1) Par.?
nirutsāhān raṇe cakre vimukhān viparākramān // (22.2) Par.?
tato duryodhano rājā kṛpaśca rathināṃ varaḥ / (23.1) Par.?
aśvatthāmā tataḥ śalyaḥ kāmbojaśca sudakṣiṇaḥ // (23.2) Par.?
vindānuvindāvāvantyau bāhlikaśca sabāhlikaḥ / (24.1) Par.?
mahatā rathavaṃśena pārthasyāvārayan diśaḥ // (24.2) Par.?
tathaiva bhagadattaśca śrutāyuśca mahābalaḥ / (25.1) Par.?
gajānīkena bhīmasya tāvavārayatāṃ diśaḥ // (25.2) Par.?
bhūriśravāḥ śalaścaiva saubalaśca viśāṃ pate / (26.1) Par.?
śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan // (26.2) Par.?
bhīṣmastu sahitaḥ sarvair dhārtarāṣṭrasya sainikaiḥ / (27.1) Par.?
yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat // (27.2) Par.?
āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ / (28.1) Par.?
lelihan sṛkkiṇī vīro mṛgarāḍ iva kānane // (28.2) Par.?
tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave / (29.1) Par.?
avaplutya rathāt tūrṇaṃ tava sainyam abhīṣayat // (29.2) Par.?
tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ / (30.1) Par.?
parivavrū raṇe yattā bhīmasenaṃ samantataḥ // (30.2) Par.?
gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata / (31.1) Par.?
meghajālasya mahato yathā madhyagato raviḥ // (31.2) Par.?
vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ / (32.1) Par.?
mahābhrajālam atulaṃ mātariśveva saṃtatam // (32.2) Par.?
te vadhyamānā balinā bhīmasenena dantinaḥ / (33.1) Par.?
ārtanādaṃ raṇe cakrur garjanto jaladā iva // (33.2) Par.?
bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ / (34.1) Par.?
phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani // (34.2) Par.?
viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot / (35.1) Par.?
viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam / (35.2) Par.?
pātayāmāsa samare daṇḍahasta ivāntakaḥ // (35.3) Par.?
śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtachaviḥ / (36.1) Par.?
kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata // (36.2) Par.?
evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ / (37.1) Par.?
prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam // (37.2) Par.?
dravadbhistair mahānāgaiḥ samantād bharatarṣabha / (38.1) Par.?
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // (38.2) Par.?
Duration=0.22856593132019 secs.