Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
madhyāhne tu mahārāja saṃgrāmaḥ samapadyata / (1.2) Par.?
lokakṣayakaro raudro bhīṣmasya saha somakaiḥ // (1.3) Par.?
gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm / (2.1) Par.?
vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ // (2.2) Par.?
saṃmamarda ca tat sainyaṃ pitā devavratastava / (3.1) Par.?
dhānyānām iva lūnānāṃ prakaraṃ gogaṇā iva // (3.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā / (4.1) Par.?
bhīṣmam āsādya samare śarair jaghnur mahāratham // (4.2) Par.?
dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ / (5.1) Par.?
drupadasya ca nārācaṃ preṣayāmāsa bhārata // (5.2) Par.?
tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā / (6.1) Par.?
cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ // (6.2) Par.?
śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham / (7.1) Par.?
strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ // (7.2) Par.?
dhṛṣṭadyumnastu samare krodhād agnir iva jvalan / (8.1) Par.?
pitāmahaṃ tribhir bāṇair bāhvor urasi cārpayat // (8.2) Par.?
drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ / (9.1) Par.?
śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ // (9.2) Par.?
so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ / (10.1) Par.?
vasante puṣpaśabalo raktāśoka ivābabhau // (10.2) Par.?
tān pratyavidhyad gāṅgeyastribhistribhir ajihmagaiḥ / (11.1) Par.?
drupadasya ca bhallena dhanuścicheda māriṣa // (11.2) Par.?
so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ / (12.1) Par.?
sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani // (12.2) Par.?
tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ / (13.1) Par.?
kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ // (13.2) Par.?
abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā / (14.1) Par.?
rirakṣiṣantaḥ pāñcālyaṃ dhṛṣṭadyumnamukhan raṇe // (14.2) Par.?
tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ / (15.1) Par.?
pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa // (15.2) Par.?
tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam / (16.1) Par.?
narāśvarathanāgānāṃ yamarāṣṭravivardhanam // (16.2) Par.?
rathī rathinam āsādya prāhiṇod yamasādanam / (17.1) Par.?
tathetarān samāsādya naranāgāśvasādinaḥ // (17.2) Par.?
anayan paralokāya śaraiḥ saṃnataparvabhiḥ / (18.1) Par.?
astraiśca vividhair ghoraistatra tatra viśāṃ pate // (18.2) Par.?
rathāśca rathibhir hīnā hatasārathayastathā / (19.1) Par.?
vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ // (19.2) Par.?
mardamānā narān rājan hayāṃśca subahūn raṇe / (20.1) Par.?
vātāyamānā dṛśyante gandharvanagaropamāḥ // (20.2) Par.?
rathinaśca rathair hīnā varmiṇastejasā yutāḥ / (21.1) Par.?
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ // (21.2) Par.?
devaputrasamā rūpe śaurye śakrasamā yudhi / (22.1) Par.?
ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim // (22.2) Par.?
sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate / (23.1) Par.?
vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ // (23.2) Par.?
dantinaśca naraśreṣṭha vihīnā varasādibhiḥ / (24.1) Par.?
mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ // (24.2) Par.?
varmabhiścāmaraiśchatraiḥ patākābhiśca māriṣa / (25.1) Par.?
kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā // (25.2) Par.?
viśīrṇair vipradhāvanto dṛśyante sma diśo daśa / (26.1) Par.?
nagameghapratīkāśair jaladodayanisvanaiḥ // (26.2) Par.?
tathaiva dantibhir hīnān gajārohān viśāṃ pate / (27.1) Par.?
pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule // (27.2) Par.?
nānādeśasamutthāṃśca turagān hemabhūṣitān / (28.1) Par.?
vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ // (28.2) Par.?
aśvārohān hatair aśvair gṛhītāsīn samantataḥ / (29.1) Par.?
dravamāṇān apaśyāma drāvyamāṇāṃśca saṃyuge // (29.2) Par.?
gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe / (30.1) Par.?
yayau vimṛdnaṃstarasā padātīn vājinastathā // (30.2) Par.?
tathaiva ca rathān rājan saṃmamarda raṇe gajaḥ / (31.1) Par.?
rathaścaiva samāsādya padātiṃ turagaṃ tathā // (31.2) Par.?
vyamṛdnāt samare rājaṃsturagāṃśca narān raṇe / (32.1) Par.?
evaṃ te bahudhā rājan pramṛdnantaḥ parasparam // (32.2) Par.?
tasmin raudre tathā yuddhe vartamāne mahābhaye / (33.1) Par.?
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī // (33.2) Par.?
asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā / (34.1) Par.?
rathahradā śarāvartā hayamīnā durāsadā // (34.2) Par.?
śīrṣopalasamākīrṇā hastigrāhasamākulā / (35.1) Par.?
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā // (35.2) Par.?
patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī / (36.1) Par.?
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī // (36.2) Par.?
tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ / (37.1) Par.?
praterur bahavo rājan bhayaṃ tyaktvā mahāhave // (37.2) Par.?
apovāha raṇe bhīrūn kaśmalenābhisaṃvṛtān / (38.1) Par.?
yathā vaitaraṇī pretān pretarājapuraṃ prati // (38.2) Par.?
prākrośan kṣatriyāstatra dṛṣṭvā tad vaiśasaṃ mahat / (39.1) Par.?
duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ // (39.2) Par.?
guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ / (40.1) Par.?
kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ // (40.2) Par.?
evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata / (41.1) Par.?
pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ // (41.2) Par.?
tā niśamya tadā vācaḥ sarvayodhair udāhṛtāḥ / (42.1) Par.?
āgaskṛt sarvalokasya putro duryodhanastava // (42.2) Par.?
bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata / (43.1) Par.?
yudhyadhvam anahaṃkārāḥ kiṃ ciraṃ kurutheti ca // (43.2) Par.?
tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha / (44.1) Par.?
akṣadyūtakṛtaṃ rājan sughoraṃ vaiśasaṃ tadā // (44.2) Par.?
yat purā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ / (45.1) Par.?
vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham // (45.2) Par.?
na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ / (46.1) Par.?
rakṣanti samare prāṇān kauravā vā viśāṃ pate // (46.2) Par.?
etasmāt kāraṇād ghoro vartate sma janakṣayaḥ / (47.1) Par.?
daivād vā puruṣavyāghra tava cāpanayānnṛpa // (47.2) Par.?
Duration=0.18591594696045 secs.